मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
बालाकप्रभा इंद्रनील जठीलं...

श्रीदत्तात्रेयस्तोत्रम् - बालाकप्रभा इंद्रनील जठीलं...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


बालाकप्रभा इंद्रनील जठीलं । भस्मांगरा गोत्वलं ।
शान्तंनाद विलीद चित्तपवनं । शार्दूल चन्मांबरं ।
ब्रह्मद्येसनकादी विस्वरी व्रीदं । सिद्धैसमाराधितं ।
आत्रेयं समूपास्मघेघ्रुदीमूदा । घेयं सदा योगीभीः ।
दिगंबरं भस्मविलेपितांगं । चक्रं त्रिशूलं डमरूं गदांच ।
पद्मासनस्तं शशीसूज्ञनेत्रं । दत्तात्रेयं घेय वभीष्ट सिद्ध्ये ।
ॐ नमोश्री गुरूंदत्तं । दत्त देवं जगदगुरुं । निष्कलं निर्गुणं वंदे । दत्तात्रेयं नमाम्यहं ।
ब्रह्मालोकेशभूतेश । शंख चक्र गदाधरं । पाणीपात्रधरंदेवं । दत्तात्रेयं नमाम्यहं ।
सुरेश वंदितं देवं । त्रैलोक्य लोकवंदितं । हरिहरात्मकंदेवं । दत्तात्रेयं नमाम्यहं ।
निर्मलं नील वर्णंच । सुंदरं शामशोभितं । सुलोचनं विशालाक्षं । दत्तात्रेयं नमाम्यहं ।
त्रिशूलं डमरूंमाला । जटामुकुटमंडितं । मंडितं कुंडलं कर्णे । दत्तात्रेयं नमाम्यहं ।
विभूतींभूषितंदेहं । हार केयूर शोभितं । अनन्तप्रणवाकारं । श्री दत्तात्रेयं नमाम्यहं ।
प्रसन्नवदनं देवं । भुक्ति भुक्ती प्रदायकं । जनार्धनम् जगत्राणं । दत्तात्रेयं नमाम्यहं ।
राजराजं निदाचारं । कार्तवीर्यवरप्रदं । सुभद्रंभद्रकल्याणम् । दत्तात्रेयं नमाम्यहं ।
अनसूया प्रियकरं । अत्रिपुत्रं सुरेश्वरं । विख्यात योगीनांमोक्षं । दत्तात्रेयं नमाम्यहं ।
दिगंबर तनूंश्रेष्ठं । ब्रह्मसज्ज्यप्रदेस्थितं । हंसंखं सात्मकं नित्यं । दत्तात्रेयं नमाम्यहं ।
कदायोगी कदाभोगी । बाललीला विनोदग्रह । दशनैरत्नसंकाशैही । दत्तात्रेयं नमाम्यहं ।
भूतवाता भवत्रासह । ग्रहपीडातथैवच । दरिद्र्यभ्यसन्द्वंभी । दत्तात्रेयं नमाम्यहं ।
चतुर्दश्यां बुधेवारे । जन्ममार्गशीरेशुभे । सारकं विपुलं वंदे । दत्तात्रेयं नमाम्यहं ।
रक्तोत्पल दलंपादं । सर्वतीर्थं समुद्‍भवं । वंदितं योगी विद्द्त्बैही । दत्तात्रेयं नमाम्यहं ।
ज्ञानदादा प्रभूसाक्षादी । गतिर्मोक्ष प्रदायिने । आत्मभूरीश्वर कृष्णक । दत्तात्रेयं नमाम्यहं ।
भृगूविनचितमिदं । दत्तात्रेयपारायणां विदं । साक्षात् यद्‌व्च्चयं ब्रह्मा । दत्तात्रेयं नमाम्यहं ।
प्राणीनांसद्‍बजन्तुनां । कर्मपाश प्रभंजनं । दत्तात्रेय स्तुतीस्तोत्रं । सर्वांकामानवापुण्यात ।
अबुध्रोलघदे पुत्रं । धनधान्य समन्वितः । राजमाज्योभवेत् लक्ष्मीः । अप्राप्यं प्राप्नुजातनरह ।
त्रिसंद्यंजपमानस्तु । दत्तात्रेय स्तुतीं सदा । तस्यरोग भयंनास्ती । दिर्घायुर्विजयीभवेते ।
कुष्मांड डाकिनी भक्षक । पिशाच ब्रह्मराक्षसः । स्तोत्रस्य श्रुदमात्रेण । गच्छंजत्रणसंशयः ।
एतद् द्विशती श्लोकानां । आवृत्तीं पुरु विंशंतीं । तस्यावृत्ती सहस्त्रेण । दर्शनंनात्र संशयः ।


N/A
Last Updated : November 02, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP