मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
रसज्ञावशातारकं स्वादुलभ्य...

दत्तात्रेय अपराधक्षमापनस्तोत्रम् - रसज्ञावशातारकं स्वादुलभ्य...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


रसज्ञावशातारकं स्वादुलभ्यम्
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥१॥
वियोन्यन्तरे दैवदार्ढ्या विभोप्राग्
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥२॥
मया मातृगर्भस्थितिप्राप्तकष्टात्
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥३॥
मया जातमात्रेण संमोहितेन
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥४॥
मया क्रीडनासक्तचित्तेन बाल्ये
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥५॥
मया यौवनेऽज्ञानतो भोगतोषाद्
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥६॥
मया स्थाविरेनिघ्नसर्वेन्द्रियेण
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥७॥
हृषीकेश मे वाङ्मनःकायजातम्
हरेज्ञानतोऽज्ञानतो विश्वसाक्षिन् ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥८॥
स्मृतो ध्यात आवाहितोऽस्यर्चितो वा
न गीतः स्तुतो वन्दितो वा न जप्तः ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥९॥
दयाब्धिर्भवाद्दङ्न सागाश्च मादृग्
भवत्यात्पमन्तोर्भवान्मे शरण्यः ।
यथालम्बनं भूर्हि भूनिःसृतांघ्रे
रिति प्रार्थितं दत्तशिष्येण सारम् ॥१०॥
॥ इति परमपूज्य श्रीमद् वासुदेवानन्दसरस्वती
स्वामीमहाराजकृत अपराधक्षमापन स्तोत्रं संपूर्णम् ॥

N/A

References : N/A
Last Updated : November 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP