मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
श्रीदत्तापराधक्षमापनस्तोत्रम्

श्रीदत्तापराधक्षमापनस्तोत्रम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


दत्तात्रेयं त्वां नमामि प्रसीद
त्वं सर्वात्मा सर्वकर्त्ता न वेद ।
कोऽप्यन्तं ते सर्वदेवादि देव
ज्ञाताज्ञातान्मेऽपराधान् क्षमस्व ॥१॥
त्वदुद्भवत्त्वात् त्वदधीनधीत्वात्
त्वमेव मे वन्द्य उपास्य आत्मन् ।
अथापि मौढ्यात् स्मरणं न ते मे
कृतं क्षमस्व प्रियकृन्महात्मन् ॥२ ॥
भोगापवर्गप्रदमात्मबन्धुं
कारुण्यसिन्धुं परिहाय बन्धुम् ।
हिताय चान्यं परिमार्गयन्ति
हा मादृशो नष्टदृशो विमूढाः ॥३॥
न मत्समो यद्यपि पापकर्ता
न त्वत्समोथापि हि पापहर्ता ।
न मत्समोऽन्यो दयनीय आर्य !
न त्वत्समः क्वापि दयालुवर्यः ॥४॥
अनाथनाथोऽसि सुदीनबन्धो
श्रीशानुकम्पामृतपूर्णसिन्धो ।
त्वत्पादभक्तिं तव दासदास्यं
त्वदीय मन्त्रार्थदृढैकनिष्ठाम् ॥५॥
गुरुस्मृतिं निर्मलबुद्धिमाधि-
व्याधिक्षयं मे विजयं च देहि ।
इष्टार्थसिद्धिं वरलोकवश्यं
धनान्नवृद्धिं वर गोसमृद्धिम् ॥६॥
पुत्रादिलब्धिं म उदारतां च
देहीश मे शास्त्यभयं हि सर्वदा ।
ब्रह्माग्नि भूम्यो नम ओषधीभ्यो
वाचे नमो वाक्पतये च विष्णवे ॥७॥
शान्तास्तु भूर्नः शिवमन्तरिक्षं
द्यौश्चाभयं नोऽस्तु दिशः शिवाश्च ।
आपश्च विद्युत्परिपान्तु देवाः
शं सर्वतो मेऽभयमस्तु शान्तिः ॥८॥
 ॥इति श्रीमद्वासुदेवानन्दसरस्वती विरचितं

श्रीदत्तापराधक्षमापनस्तोत्रं संपूर्णम् ॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP