मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
श्रीगणेशाय नमः ॥ मूलाधार...

अथ दत्तषट्चक्रस्तोत्रम् - श्रीगणेशाय नमः ॥ मूलाधार...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


श्रीगणेशाय नमः ॥
मूलाधारे वारिजपत्रे सचतुष्के वं शं षं सं वर्णविशालैः सुविशालैः ॥ रक्तवर्णं श्रीगणनाथ भगवतं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥१॥
स्वाधिष्ठाने षड्दळपत्रे तनुलिंगे बालां तावद्वर्णविशालैः सुविशालैः ॥ पीतवर्ण वाक्पतिरूपं ग्रहणांतं दत्तात्रेयं श्रीगुरुमूर्ति प्रणतोस्मि ॥२॥
नामीपत्रे पद्मदशांते उफ वर्णे लक्ष्मीकांतं गरुडारूढं नरवीरम् ॥ नीलं वर्णं निर्गुणरूपं निगमाख्यं दत्तात्रेयं श्रीगुरुमूर्ति प्रणतोस्मि ॥३॥
हृत्पद्मांते द्वादशपत्रे कठवर्णे शंभुं शेषं हंसविशेषं समयं तम् ॥ सर्ग - स्थित्यतान्कुर्वंतं शिवकांतिं दत्तात्रेयं श्रीगुरुमूर्ति प्रणतोस्मि ॥४॥
चक्रस्थाने चक्रविशुद्धे कुसुमांते चंद्राकारे षोडशपत्रे स्वरवर्णे ॥ मायाशीशं जीवशिवं तं निजमूर्तिं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥५॥  
आज्ञाचक्रे भृकुटिस्थाने द्विदळांते हंक्षं बीजं ज्ञानिधिं तं गुरुमूर्तिं ॥ विद्युद्वर्णं ज्ञानमयं तं निटिलाक्षं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥६॥
शांताकारं शेषशयनं सुरवंद्यं कांतानाथं कोमलगायं कमलाक्षम् ॥ चिंतारत्नं चिद्धनरूपं द्विजराज दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥७॥
ब्रह्मानंदं ब्रह्ममुकुंदं भगवंतं सत्यं ज्ञानं सत्यमनंतं भगरूपम् ॥ पूर्णब्रह्मानंदमयं तं गुरुमूर्तिं दत्तात्रेयं श्रीगुरुमूर्ति प्रणतोस्मि ॥८॥

आधारे लिंगनाभौ हृदयसरसिजे तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदळे द्वादशार्धे चतुष्के ॥ वासांते बालमध्ये डफकठसहिते कंठदेशे स्वराणां हंक्षं तत्वार्थयुक्तं सकलदळगतं वर्णरूपं नमामि ॥१॥
मूलाधारचतुर्दशारुणरुचिर्वासांतवर्णात्मकं स्वाधिष्ठानमनेकविद्रुमनिभं बालांतषट्पत्रकम् ॥ रत्नाभं मणिपूरकं दशदळं डाद्यः फकारांतकम् पत्रैर्द्वादशभिः अनाहतपुरं हेमं कठारांतकम ॥ मात्रा षोडशकैर्विशुद्धममलं ज्योतिर्मयं व्यापकम् हंक्षं ह्यक्षरयुग्मपत्रसहितं तस्माच्च आज्ञापुरम् ॥२॥
तस्मादूर्द्श्वमधोमुखं विकसितं पत्रं सहस्रारकम् नित्यानंदभयं सदाशिवमयं हंसं सदा भावये ॥ एहो देवालयः प्रोक्तो जीवो देवः सनातनः ॥ त्यजेदज्ञाननिर्माल्यं सोहंभावेन पूजयेत् ॥३॥
॥ इति श्रीदत्तषट्चक्रस्तोत्रं संपूर्णम् ॥

N/A

References : N/A
Last Updated : March 16, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP