पार्थिव-पूजन

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


पार्थिव-पूजन

पार्थिव-पूजनके लिये स्नान, संध्योपासन आदि नित्यकर्मसे निवृत्त होकर शुभासनपर पूर्व या उत्तरकी ओर मुख करके बैठे । पूजाकी सामग्रीको सँभालकर रख दे । अच्छी मिट्टी भी रख ले । भस्मका त्रिपुण्ड लगाकर रुद्राक्षकी माला पहन ले । पवित्री धारण कर आचमन और प्राणायाम करे । इसके बाद विनियोगसहित 'ॐ अपवित्र:०' इस मन्त्रसे अपना और पूजनसामग्रीका सम्प्रोक्षण करे । रक्षादीप जला ले । विनियोगसहित 'ॐ पृथ्वित्वया०' इस मन्त्रसे आसनको पवित्र कर ले । हाथमें अक्षत और पुष्प लेकर स्वस्त्ययन तथा गणपति-स्मरण करे । इसके बाद दाहिने हाथमें अर्घ्यपात्र लेकर उसमें कुशत्रय, पुष्प, अक्षत, जल और द्रव्य रखकर निम्नलिखित संकल्प करे ।
(क) सकाम संकल्प --
ॐ विष्णुर्विष्णुर्विष्णु:,अद्य ...... मम सर्वारिष्टनिरसनपूर्वकसर्वपापक्षयार्थ दीर्घायुरारोग्यधनधान्यपुत्रपौत्रादिसमस्तसम्पत्प्रवृद्धयर्थं श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं श्रीसाम्बसदाशिवप्रीत्यर्थं पार्थिवलिड्गपूजनमहं करिष्ये ।
पार्थिवलिन्ग्ड़्पूजनमहं करिष्ये ।

भूमि-प्रार्थना --
इस प्रकार संकल्प करनेके बाद निम्नलिखित मन्त्रसे भूमिकी प्रार्थना करे ---
ॐ सर्वाधारे धरे देवि त्वद्रूपां मृत्तिकामिमाम् ।
ग्रहीष्यामि प्रसन्ना त्वं लिन्ग्ड़ार्थं भव सुप्रभे ॥
ॐ ह्राँ पृथिव्यै नम: ।

मिट्टीका ग्रहण --
उद्भतासि वराहेण कृष्णे शतबाहुना ।
मृत्तिके त्वां च गृह्मामि प्रजया च  धनेन च ॥
'ॐ हराय नम: ' -- यह मन्त्र पढ़्कर मिट्टी ले । मिट्टीको अच्छी तरह देखकर कंकड़ आदि निकाल दे । कम-से-कम १२ ग्राम मिट्टी हो जल मिलाकर मिट्टीको गूँथ ले ।

लिन्ग्ड़-गठन --
'ॐ महेश्वराय नम:' कहकर लिन्ग्ड़्का गठन करे । यह अँगूठेसे न छोटा हो और न बित्तेसे बड़ा । मिट्टीकी नन्हीं-सी गोली बनाकर लिन्ग्ड़्के ऊपर रके । यह 'वज्र' कहलाता है । काँसा आदिके पात्रमें बिल्वपत्र रखकर उसपर निम्नलिखित मन्त्र पढ़्कर लिन्ग्ड़्की स्थापना करे ।

प्रतिष्ठा --
'ॐ शूलपाणये नम:, हे शिव इह प्रतिष्ठितो भव ।' यह कहकर लिन्घ्ड़की प्रतिष्ठा करे ।

विनियोग --
ॐ अस्य श्रीशिवपञ्चाक्षरमन्त्रस्य वामदेव ऋषिरनुष्टुपछन्द: श्रीसदाशिवो देवता, ओंकारो बीजम्, नम: शक्ति:, शिवाय इति कीलकम्, मम साम्बसदाशिवप्रीत्यर्थ न्यासे पार्थिवलिन्ग्ड़ पूजने जपे च विनियोग: ।
इस विनियोगसे अपने और देवताको दूर्वा अथवा कुशसे स्पर्श करते हुए तत्तद् अन्ग्डो़मे न्यास करे ।

ऋष्यादिन्यास --
ॐ वामदेवर्षये नम:, शिरसि ।
ॐ अनुष्टुपछन्दसे नम:, मुखे ।
ॐ श्रीसदाशिवदेवतायै नम:, ह्रदि ।
ॐ बीजाय नम:, गुह्ये ।
ॐ शक्तये नम:, पाद्यो: ।
ॐ शिवाय कीलकाय नम:, सर्वान्ग्डे़ ।
ॐ नं तत्पुरुषाय नम:, ह्रदये ।
ॐ मं अघोराय नम:, पादयो: ।
ॐ शिं सद्योजाताय नम:, गुह्र्ये ।
ॐ वां वामदेवाय नम:, मूर्ध्नि ।
ॐ यं ईशानाय नम:, मुखे ।

करन्यास --
ॐ अंगुष्ठाभ्यां नम: ।
ॐ नं तर्जनीभ्यां नम: ।
ॐ मं मध्यमाभ्यां नम: ।
ॐ शिं अनामिकाभ्यां नम: ।
ॐ वां कनिष्ठिकाभ्यां नम: ।
ॐ यं करतलकरपृष्ठाभ्यां नम: ।

षडन्गन्यास --
ॐ ह्रदयाय नम: ।
ॐ नं शिरसे स्वाहा ।
ॐ मं शिखायै वषट् ।
ॐ शिं कवचाय हुम् ।
ॐ वां नेत्रत्रयाय वौषट् ।
ॐ यं अस्त्राय फट् ।
-- इस प्रकार न्यास करनेके पश्चात् भगवान् साम्बसदाशिवका ध्यानपूर्वक पूजन करे --

ध्यान --
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलान्ग्ड़ं प्रशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

आवाहन --
ॐ पिनाकधृषे नम:, श्रीसाम्बसदाशिव पार्थिवेश्वर इहागच्छ, इह प्रतिष्ठा, इह संनिहितो भव ।
श्रीभगवते साम्बसदाशिवपर्थिवेश्वराय नम:, आवाहनार्थे पुष्पं समर्पयामि । ( पुष्प चढ़ाये ) ।

आसन --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, आसनार्थे अक्षतान् समर्पयामि । (अक्षत चढ़ाये ।)

पद्य --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, पाद्यो: पाद्यं समर्पयामि । ( जल चढ़ाये ।)

अर्घ्य --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, हस्तयोरर्घ्य समर्पयामि । ( जल चढ़ाये ।)

आचमन --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, आचमनीयं जलं समर्पयामि । ( जल चढा़ये ।)

मधुपर्क --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, मधुपर्क समर्पयामि । ( मधुपर्क निवेदित करे ।)

स्नान --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, स्नानीयं जलं समर्पयामि । ( जलसे स्नान कराये । )

पञ्चामृतस्नान --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, शुध्दोदकस्नानं समर्पयामि । (शुध्द जलसे स्नान कराये । )

आचमन --
शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि । ( जल चढ़ाये । )

महाभिषेक --
पार्थिवलिन्ग्ड़्पर महिम्न:स्तोत्र या वैदिक रुद्रसूक्त से जलधाराद्वरा अभिषेक भी कर सकते हैं । (पत्र-पुष्पसे आच्छादित कर ही अभिषेक करना चाहिये, जिससे पार्थिवलिन्ग्ड़्की मिट्टी क्षरित न हो । )

गन्धोदक-स्नान --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, गन्धोदकस्नानं समर्पयामि । ( गन्धोदकसे स्नान कराये । )

शुध्दस्नान-आचमन --
गन्धोदकस्नानान्ते शुध्दस्नानं समर्पयामि । शुध्दस्नानान्ते आचमनीयं जलं समर्पयामि ।
(शुध्द जलसे स्नान तथा आचमन कराये ।)

वस्त्र --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, वस्त्रं समर्पयामि । (वस्त्र निवेदित करे ।)

आचमन --
वस्त्रान्ते आचमनीयं जलं समर्पयामि । ( जल चढ़ाये ।)

यज्ञोपवीत --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, यज्ञोपवीतं समर्पयामि । (यज्ञोपवीत चढ़ाये ।)

आचमन --
यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि । (जल चढ़ाये ।)

उपवस्त्र --
ॐ नम: शिवाय, श्रेभगवते साम्बसदाशिवाय नम:, उपवस्त्रं समर्पयामि । (उपवस्त्र चढ़ाये।)

आचमन --
उपवस्त्रान्ते आचमनीयं जलं समर्पयामि । (जल चढ़ाये । )

चन्दन --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, चन्दनं समर्पयामि । (चन्दन चढ़ाये ।)

भस्म --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, भस्म समर्पयामि । (भस्म निवेदित करे ।)

अक्षत --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, अक्षतान्‍ समर्पयामि । ( अक्षत चढ़ाये ।)

पुष्पमाला --
ॐ नम: शिवाय, श्रीभगवते साम्बसदशिवाय नम:, पुष्पमालां समर्पयामि । ( फूलकी माला चढ़ाये । )

बिल्वपत्र --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, बिल्वपत्राणि समर्पयामि । (बिल्वपत्र चढ़ाये।)

दूर्वा --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, दूर्वांकुरान्  समर्पयामि । (दूर्वाड्क़ुर चढाये ।)

नानापरिमलद्रव्य --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, नानापरिमलद्रव्याणि समर्पयामि । ( परिमलद्रव्य चढ़ाये । )

धूप --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवायं नम:, धूपमाघ्रापयामि । ( धूप निवेदित करे ।)

दीप --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, दीपं दर्शयामि । ( दीप दिखाये, हाथ धो ले । )

नैवेद्य --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, नैवेद्यं निवेदयामि । ( नैवेद्य निवेदित करे । )

पानीय और आचमन --
मध्ये पानीयमाचमनीयं च जलं समर्पयामि । ( जल निवेदित करे। )

करोद्वर्तन --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, करोद्वर्तनार्थे चन्दनं समर्पयामि । ( चन्दन चढ़ाये ।)

ऋतुफल --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, ऋतुफलानि समर्पयामि । ( ऋतुफल चढ़ाये ।)

धत्तूरफल --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, धत्तूरफलानि समर्पयामि । (धत्तूरके फल चढ़ाये ।)

ताम्बूल --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, मुखवासार्थे एलालवंगपूगीफलयुतं ताम्बूलं समर्पयामि । (इलायची, लवंग, सुपारीके साथ पान चढ़ाये ।)

दक्षिणा --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, दक्षिणां समर्पयामि । ( दक्षिणा चढ़ाये ।)

आरती --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवाय नम:, आरार्तिक्यं समर्पयामि । (आरती करे, जल गिरा दे ।)

मन्त्रपुष्पाञ्जलि --
ॐ नम: शिवाय, श्रीभगवते साम्बसदाशिवपार्थिवेश्वराय नम:, मन्त्रपुष्पाञ्जलिं समर्पयामि ।
(पुष्पाञ्जलि समर्पित करे ।)

अष्टमूर्तियोंकी पूजा
अब गन्ध, अक्षत, फूलके द्वारा भगवान् शंकरकी आठों मूर्तियोंकी आठों दिशाओंमें पूजा करे --
१-पूर्वदिशामें ( पृथ्वीरुपमें ) -- ॐ शर्वाय क्षितिमूर्तये नम: ।
२-ईशानकोणमें ( जलरुपमें ) -- ॐ भवाय जलमूर्तये नम: ।
३-उत्तरदिशामें ( आग्निरुपमें ) -- ॐ रुद्राय अग्निमूर्तये नम: ।
४-वायव्यकोणमें (वायुरुपमें ) -- ॐ उग्राय वायुमूर्तये नम: ।
५-पश्चिमदिशामें ( आकाशरुपमें ) -- ॐ भीमाय आकाशमूर्तये नम: ।
६-नैऋत्यकोणमें ( यजमानरुपमें ) -- ॐ पशुपतये यजमानमूर्तये नम: ।
८-अग्निकोणमें ( सूर्यरुपमें ) -- ॐ ईशानाय सूर्यमूर्तद्ये नम: ।
इसके बाद 'ॐ नम: शिवाय' मन्त्रका कम-से-कम एक माला अथवा दस बार जल करे । उसके बाद --
 
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिध्दिर्भवतु मे देव ! त्यत्प्रसादान्महेश्वर ॥
-- यह मन्त्र पढ़कर देवताके दक्षिण हाथमें जपको समर्पित करे ।

प्रदक्षिणा --
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥

क्षमा-प्रर्थना --
आवाह्ननं न जानामि न जानामि विसर्जनम् ।
पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत् पूजितं महादेव ! परिपूर्ण तदस्तु मे ॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्व मम देवदेव ॥
(क्षमा-प्रार्थना करे।)

विसर्जन --
गच्छ गच्छ सुरश्रेष्ठ ! स्वस्थाने परमेश्वर ।
मम पूजां गृहीत्वेमां पुनरागमनाय च ॥१
ॐ विष्णवे नम:, ॐ विष्णवे नम:, ॐ विष्णवे नम: ॥ ( ऐसा कहकर विसर्जन करे।)

समर्पण -- अनेन पार्थिवलिन्ड़पूजनकर्मणा श्रीयज्ञस्वरुप: शिव: प्रीयतम् न मम । ( पूजनकर्म समर्पण करे । )

N/A

References : N/A
Last Updated : December 03, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP