भगवान् गंगाधरकी आरती

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


भगवान् गंगाधरकी आरती

ॐ जय गंगाधर जय हर जय गिरिजाधीशा ।
त्वं मां पालय नित्यं कृपया जगदीशा ॥ १ ॥ हर हर हर महादेव ॥
कैलासे गिरिशिखरे कल्पद्रुमविपिने ।
गुञ्जति मधुकरपुञ्जे कुञ्जवने गहने ॥
कोकिलकूजित खेलत हंसावन ललिता ।
रचयति कलाकलापं नृत्यति मुदसहिता ॥ २ ॥ हर० ॥
तस्मिंल्ललितसुदेशे शाला मणिरचिता ।
तन्मध्ये हरनिकटे गौरी मुदसहिता ॥
क्रीडा रचयति भूषारञ्जित निजमीशम् ।
इन्द्रादिक सुर सेवत नामयते शीशम् ॥ ३ ॥ हर० ॥
बिबुधबधू बहू नृत्यत ह्रदये मुदसहिता ।
किन्नर गायन कुरुते सप्त स्वर सहिता ॥
धिनकत थै थै धिनक्त मृदन्ग्ड़ वादयते ।
क्वण क्वण ललिता वेणुं मधुरं नाट्यते ॥ ४ ॥ हर० ॥
रुण रुण चरणे रचयति नूपूरमुज्ज्वलिता ।
चक्रावर्ते भ्रमयति कुरुते तां धिक तां ॥
तां तां लुप चुप तां तां डमरु वादयते ।
अंगुष्ठांगुलिनादं लासकतां कुरुते ॥ ५ ॥ हर० ॥
कर्पूरद्युतिगौरं पञ्जाननसहितम् ।
त्रिनयनशशिधरमौलिं विषधरकण्ठयुतम् ॥
सुन्दरजटाकलापं पावकयुतभालम् ।
डमरुत्रिशूलपिनाकं करधृतनृकपालम् ॥ ६ ॥
मुण्डै रचयति माला पन्नगमुपवीतम् ।
वामविभागे गिरिजारुपं अतिललितम् ॥
सुन्दरसकलशरीरे कृतभस्माभरणम् ।
इति वृषभध्वजरुपं तापत्रयहरणम् ॥ ७ ॥ हर० ॥
शंखनिनादं कृत्व झल्लरि नादयते ।
नीराजयते ब्रह्मा वेदऋचां पठते ॥
अतिमृदुचरणसरोजं ह्र्त्कमले धृत्वा ।
अवलोकयति महेशं ईशं अभिनत्वा ॥ ८ ॥ हर० ॥
ध्यानं आरति समये ह्रदये अति कृत्वा ।
रामस्त्रिजटानाथं इशं अभिनत्वा ॥
संगतिमेवं प्रतिदिन पठनं य: कुरुते ।
शिवसायुज्यं गच्छति भक्त्या य: शृणुते ॥ ९ ॥ हर० ॥

आरतीके बाद जल गिरा दे । देवताको फूल चढ़ाये । फिर दोनों हाथोंसे आरती लेकर हाथ धो ले ।

प्रदक्षिणा --
ॐ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ।
मा नो वधी: पितरं मोत मातरं मा न: प्रियास्तन्वो रुद्र रीरिष: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, प्रदक्षिणां समर्पयामि । ( प्रदक्षिणा करे ।)

पुष्पाञ्जलि --
ॐ मा नस्तोके तनये मा न आयुषि मा नो गोष मा नो अश्वेषु रीरिष: ।
मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्त: सदमित् त्वा हवामहे ॥
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्र: प्रचोदयात् ।
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, मन्त्रपुष्पाञ्जलिं समर्पयामि । ( मन्त्र-पुष्पाञ्जलि समर्पण करे, तदनन्तर साष्टान्ग्ड़ प्रणाम और पूजनकर्म शिवार्पण करे ।)

नम: सर्वहितार्थाय जगदाधारहेतवे ।
साष्टान्ग्डो़ऽयं प्रणामस्ते प्रयत्नेन मया कृत: ॥
पापोऽहं पापकर्माहं पापात्मा पापसम्भव: ।
त्राहि मां पार्वतीनाथ सर्वपापहरो भव ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, प्रार्थनापूर्वक-नमस्कारान् समर्पयामि । अनया पूजया श्रीनर्मदेश्वरसाम्बसदाशिव: प्रीयतां न मम । श्रीसाम्बसदाशिवार्पणमस्तु ।
इसके बाद भगवान् शंकरकी विशेष उपासनाकी दृष्टिसे पञ्जाक्षर-मन्त्रका जप, रुद्राभिषेक तथा बिल्वपत्र एवं कमलपुष्पोंसे सहस्त्रार्चन आदि किये जा सकते हैं । अन्तमें संक्षेपमें उत्तरांग-पूजन कर आरती, पुष्पाञ्जलि एवं स्तुति करनी चाहिये । शिवरात्रि आदि पर्वोमें बिल्व-पत्रादिसे शिवार्चन तथा रात्रि-जागरणकी विशेष महिमा है ।

N/A

References : N/A
Last Updated : December 03, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP