नवग्रह-मण्डल-पूजन

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


नवग्रह-मण्डल-पूजन
ग्रहोंकी स्थापनाके लिये ईशानकोणमें चार खडी पाइयों और चार पडी पाइयोंका चौकोर मण्डल बनाये । इस प्रकार नौ कोष्ठक बन जायँगे । बीचवाले कोष्ठकमें सूर्य, अग्निकोणमें चन्द्र, दक्षिणमें मड्गल, ईशानकोणमें बुध, उत्तरमें बृहस्पति, पूर्वमें शुक्र, पश्चिममें शनि, नैऋत्यकोणमें राहु और वायव्यकोणमें केतुकी स्थापना करे ।  
अब बायें हाथमें अक्षत लेकर नीचे लिखे मन्त्र बोलते हुए उपरिलिखित क्रमसे दाहिने हाथसे अक्षत छोडकर ग्रहोंका आवाहन एवं स्थापन करे ।
१-सूर्य (मध्यमें गोलाकार, लाल)
सूर्यका आवाहन (लाल अक्षत-पुष्प लेकर) -
ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्‍ ॥
जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम्‍ ।
तमोऽरि सर्वपापघ्नं सूर्यमावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: कलिड्गदेशोद्भव काश्यपगोत्र रक्तवर्ण भो सूर्य !
इहागच्छ, इह तिष्ठ ॐ सूर्याय नम:, श्रीसूर्यमावाहयामि, स्थापयामि ।

२-चन्द्र (अग्निकोणमें, अर्धचन्द्र, श्वेत)
चन्द्रका आवाहन (श्वेत अक्षत-पुष्पसे) -
ॐ इमं देवा असपत्न सुवध्वं महते क्षत्राय
महते ज्यैष्ठाय महते जानराज्यायेन्द्रस्येन्द्रियाय ।
इमममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी
राजा सोमोऽस्माकं ब्राह्मणाना राजा ॥
दधिशड्खतुषाराभं क्षीरोदार्णवसम्भवम्‍ ।
ज्योत्स्नापतिं निशानाथं सोममावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: यमुनातीरोद्भव आत्रेयगोत्र शुक्लवर्ण भो सोम ।
इहागच्छ, इह तिष्ठ ॐ सोमाय नम:, सोममावाहयामि, स्थापयामि ।

३-मंगल (दक्षिणमें, त्रिकोण, लाल)
मडगलका आवाहन (लाल फूल और अक्षत लेकर) -
ॐ अग्निर्मूर्धा दिव: ककुत्पति: पृथिव्या अयम्‍ । अपा रेता सि जिन्वति ॥
धरणीगर्भसम्भूतं विद्युत्तेजस्समप्रभम्‍ ।
कुमारं शक्तिहस्तं च भौममावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: अवन्तिदेशोद्भव भारद्वाजगोत्र रक्तवर्ण भो भौम ।
इहागच्छ, इह तिष्ठ ॐ भौमाय नम:, भौमवाहयामि, स्थापयामि ।

४-बुध (ईशानकोणमें, हरा, धनुष)
बुधका आवाहन (पीले, हरे अक्षत-पुष्प लेकर) -
ॐ उद्‍बुध्यस्वाग्ने प्रति जागृहि त्वमिष्टापूर्ते स सृजेथामयं च ।
अस्मिन्त्सधस्थे अध्युत्तरस्मिन्‍ विश्वे देवा यजमानश्च सीदत ॥
प्रियड्गुकलिकाभासं रुपेणाप्रतिमं बुधम्‍ ।
सौम्यं सौम्यगुणोपेतं बुधमावाहयाम्यहम्‍ ॥

ॐ भूर्भव: स्व: मगधदेशोद्भव आत्रेयगोत्र पीतवर्ण भो बुध !
इहागच्छ, इह तिष्ठ बुधाय नम:, बुधमावाहयामि, स्थापयामि ।

५-बृहस्पति (उत्तरमें पीला, अष्टदल)
बृहस्पतिका आवाहन (पीले अक्षत-पुष्पसे) -
ॐ बृहस्पते अति यदर्यो अर्हाद्‍ द्युमद्विभाति क्रतुमज्जनेषु ।
यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम्‍ ।
उपयामगृहीतोऽसि बृहस्पतये त्वैष ते योनिर्बहस्पतये त्वा ॥

देवानां च मुनीनां च गुरुं काञ्चनसंनिभम्‍ ।
वन्द्यभूतं त्रिलोकानां गुरुमावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: सिन्धुदेशोद्भव आड्गिरसगोत्र पीतवर्ण भो गुरो !
इहागच्छ, इहतिष्ठ ॐ बृहस्पतये नम:, बृहस्पतिमावाहयामि, स्थापयामि ।

६-शुक्र (पूर्वमें श्वेत, चतुष्कोण)
शुक्रका आवाहन (श्वेत अक्षत-पुष्पसे) -
ॐ अन्नात्परिस्त्रुतो रसं ब्रह्मणा व्यपिबत्क्षत्रं पय: सोमं प्रजापति: ।
ऋतेन सत्यमिन्द्रियं विपान शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्‍ ।
सर्वशास्त्रप्रवक्तारं शुक्रमावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: भोजकटदेशोद्भव भार्गवगोत्र शुक्लवर्ण भो शुक्र ! इहागच्छ, इह तिष्ठ ॐ शुक्राय नम:, शुक्रमावाहयामि, स्थापयामि ।

७-शनि (पश्चिममें, काला मनुष्य)
शनिका आवाहन (काले अक्षत-पुष्पसे) -
ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्त्रवन्तु न: ॥
नीलाम्बुजसमाभासं रविपुत्रं यमाग्रजम्‍ ।
छायामार्तण्डसम्भूतं शनिमावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: सौराष्ट्रदेशोद्भव काश्यपगोत्र कृष्णवर्ण भो शनिश्चर !
इहागच्छ, इह तिष्ठ ॐ शनैश्चराय नम:, शनैश्चरमावाहयामि, स्थापयामि ।

८-राहु (नैऋत्यकोणमें, काला मकर)
राहुका आवाहन (काले अक्षत-पुष्पसे) -
ॐ कया नश्चित्र आ भुवदूती सदावृध: सखा । कया शचिष्ठया वृता ।
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्‍ ।
सिंहिकागर्भसम्भूतं राहुमावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: राठिनपुरोद्भव पैठीनसगोत्र कृष्णवर्ण भो राहो !
इहागच्छ, इह तिष्ठ ॐ राहवे नम:, राहुमावाहयामि, स्थापयामि ।

९-केतु (वायव्यकोणमें, कृष्ण खड्‍ग)
केतुका आवाहन (धूमिल अक्षत-पुष्प लेकर) -
ॐ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजायथा: ॥
पलाशधूम्रसंकाशं तारकाग्रहमस्तकम्‍ ।
रौद्रं रौद्रात्मकं घोरं केतुमावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: अन्तर्वेदिसमुद्भव जैमिनिगोत्र धूम्रवर्ण भो केतो !
इहागच्छ, इह तिष्ठ ॐ केतवे नम:, केतुमावाहयामि, स्थापयामि ।

नवग्रह-मण्डलकी प्रतिष्ठा-आवाहन और स्थापनके बाद हाथमें अक्षत लेकर ‘ॐ मनो जूति०’ इस मन्त्रसे नवग्रहमण्डलमें अक्षत छोडे ।
अस्मिन्‍ नवग्रहमण्डले आवाहिता: सूर्यादिनवग्रहा देवा: सुप्रतिष्ठिता वरदा भवन्तु ।
==
नवग्रह-पूजन
नवग्रहोंका आवाहन कर इनकी पूजा (गणपती और गौरीकी पूजा) करे । नाम-मन्त्र निम्नलिखित है -
ॐ आवाहितसूर्यादिनवग्रहेभ्यो देवेभ्यो नम: ।
- इस नाम-मन्त्रसे पूजन करनेके बाद हाथ जोडकर निम्नलिखित प्रार्थना करे -

प्रार्थना-
ॐ ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानु: शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्र: शनिराहुकेतव: सर्वे ग्रहा: शान्तिकरा भवन्तु ॥
सूर्य: शौर्यमथेन्दुरुच्चपदवीं सन्मंगलं मंगल:
सद्बुद्धिं च बुधो गुरुश्च गुरुतां शुक्र: सुखं शं शनि: ।
राहुर्बाहुबलं करोतु सततं केतु: कुलस्योन्नतिं
नित्यं प्रीतिकरा भवन्तु मम ते सर्वेऽनुकूला ग्रहा: ॥
इसके बाद निम्नलिखित वाक्यका उच्चारण करते हुए नवग्रहमण्डलपर अक्षत छोड दे और नमस्कार करे -

निवेदन और नमस्कार-
‘अनया पूजया सूर्यादिनवग्रहा: प्रीयन्तां न मम’

N/A

References : N/A
Last Updated : December 03, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP