न्यास

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


संकल्पके पश्चात्‍ न्यास करे । मन्त्र बोलते हुए दाहिने हाथसे कोष्ठमें निर्दिष्ट अड्गोंका स्पर्श करे ।
अड्गन्यास
सहस्त्रशीर्षा पुरुष: सहस्त्राक्ष: सहस्त्रपात्‍ ।
स भूमि सर्वत स्पृत्वाऽत्यतिष्ठद्दशाड्गुलम्‍ ॥ (बायाँ हाथ)
पुरुष एवेद सर्वं यद्भूतं यच्च भाव्यम्‍ ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ (दाहिना हाथ)
एतावनस्य महिमातो ज्यायाँश्च पूरुष: ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ (बायाँ पैर)
त्रिपादूर्ध्व उदैत्पुरुष: पादोऽस्येहाभवत्‍ पुन: ।
ततो विष्वड्ग व्यक्रामत्साशनानशने अभि ॥ (दाहिना पैर)
ततो विराडजायत विराजो अधि पूरुष: ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुर: ॥ (वाम जानु)
तस्माद्यज्ञात्सर्वहुत: सम्भृतं पूषदाज्यम्‍ ।
पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ (दक्षिण जानु)
तस्माद्यज्ञात्‍ सर्वहुत ऋच: सामानि जज्ञिरे ।
छन्दा सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ (वाम कटिभाग)
तस्माद्श्वा अजायन्त ये के चोभयादत: ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावय: ॥ (दक्षिण कटिभाग)
तं यज्ञं बर्हिषि प्रौक्षन्‍ पुरुषं जातमग्रत: ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ (नाभि)
यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन्‍ ।
मुखं किमस्यासीत्‍ किं बाहू किमूरु पादा उच्येते ॥ (हृदय)
ब्राह्मणोऽस्य मुखमासीद्‍बाहू राजन्य: कृत: ।
ऊरु तदस्य यद्‍वैश्य: पद्‍भ्या शूद्रो अजायत ॥ (वाम बाहु)
चन्द्रमा मनसो जातश्चक्षो: सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ (दक्षिण बाहु)
नाभ्या आसीदन्तरिक्ष शीर्ष्णो द्यौ: समवर्तत ।
पद्‍भ्यां भूमिर्दिश: श्रोत्रात्तथा लोकाँ२ अकल्पयन्‍ ॥ (कण्ठ)
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्म: शरद्धवि: ॥ (मुख)
सप्तास्यासन्‍ परिधयस्त्रि: सप्त समिध: कृता: ।
देवा यद्यज्ञं तन्वाना अबध्वन्‍ पुरुषं पशुम्‍ ॥ (आँख)
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्‍ ।
ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा: ॥ (मूर्धा)

पञ्चाड्गन्यास
अद्‍भ्व: सम्भृत: पृथिव्यै रसाच्च विश्वकर्मण: समवर्तताग्रे ।
तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥(हृदय)
वेदाहमेतं पुरुषं महात्तमादित्यवर्णं तमस: परस्तात्‍ ।
तमेव विदित्वाति मृत्युमेति नान्य: पन्था विद्यतेऽयनाय ॥ (सिर)
प्रजापतिश्चरति गर्भे अन्तरजायमानो बहुधा वि जायते ।
तस्य योनि परि पश्यन्ति धीरास्तस्मिन्‍ ह तस्थुर्भुवनानि विश्वा ॥(शिखा)
यो देवेभ्य आतपति यो देवानां पुरोहित: । (कवचाय हुम्‍ दोनो कंधोका स्पर्श करे)
पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्यये ॥
रुचं ब्राह्मं जनयन्तो देवा अग्रे तदब्रुवन्‍ ।
यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा असन्‍ वशे ॥ (अस्त्राय फट्‍ बायीं हथेलीपर ताली बजाये)

करन्यास
ब्राह्मणोऽस्य मुखमासीद्‍बाहू सजन्य: कृत: ।
ऊरु तदस्य यद्वैश्य: पद्भया शूद्रो अजायत ॥ अड्गुष्ठाभ्यां नम: (दोनों अंगूठोंका स्पर्श करे)
चन्द्रमा मनसो जातश्चक्षो: सूर्यो अजायत ॥
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ तर्जनीभ्यां नम: । (दोनों तर्जनियोंका स्पर्श करे)
नाभ्यां आसीदन्तरिक्ष शीर्ष्णो द्यौ: समवर्तत ।
पद्‍भ्यां भूमिर्दिश: श्रोत्रात्तथा लोकाँ २ अकल्पयन्‍ ॥ मध्यमाभ्यां नम: । (दोनों मध्यमाओंका स्पर्श करे)
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्म: शरद्धवि: ॥ अनामिकाभ्यां नम: । (दोनों अनामिकाओंका स्पर्श करे)
सप्तास्यासन्‍ परिधयस्त्रि: सप्त समिध: कृता: ।
देवा यद्यज्ञं तन्वाना अबध्वन्‍ पुरुषं पशुम्‍ ॥ कनिष्ठिकाभ्यां नम: । (दोनों कनिष्ठिकाओंका स्पर्श करे)
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्‍ ।
ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा: ॥
करतलकरपृष्ठाभ्यां नम: । (दोनों करतल और करपृष्ठोंका स्पर्श करे)

N/A

References : N/A
Last Updated : December 02, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP