रक्षा-विधान

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


रक्षा-विधान
बायें हाथमें अक्षत, पीली सरसों, द्रव्य और तीन तारकी मौली (नारा) लेकर दाहिने हाथसे ढककर नीचे लिखे मन्त्रसे अभिमन्वित करे -
ॐ गणाधिपं नमस्कृत्य नमस्कृत्य पितामहम्‍ ।
विष्णुं रुद्रं श्रियं देवीं वन्दे भक्त्या सरस्वतीम्‍ ॥
स्थानाधिपं नमस्कृत्यं ग्रहनाथं निशाकरम्‍ ।
धरणीगर्भसम्भूतं शशिपुत्रं बृहस्पतिम्‍ ॥
दैत्याचार्यं नमस्कृत्य सूर्यपुत्रं महाग्रहम्‍ ।
राहुं केतुं नमस्कृत्यं यज्ञारम्भे विशेषत: ॥
शक्राद्या देवता: सर्वा: मुनींश्वैव तपोधनान्‍ ।
गर्गं मुनिं नमस्कृत्य नारदं मुनिसत्तमम्‍ ।
वसिष्ठं मुनिशार्दूलं विश्वामित्रं च गोभिलम्‍ ।
व्यासं मुनिं नमस्कृत्य सर्वशास्त्रविशारदम्‍ ॥
विद्याधिका ये मुनय आचार्याश्च तपोधना: ।
तान्‍ सर्वान्‍ प्रणमाम्येवं यज्ञरक्षाकरान्‍ सदा ॥

अब निम्नलिखित मन्त्रोंसे दसों दिशाओंमे अक्षत तथा पीली सरसों छोडे -
पूर्वे रक्षतु वाराह आग्नेय्यां गरुडध्वज: ।
दक्षिणे पद्मनाभस्तु नैऋत्यां मधुसूदन: ॥
पश्चिमे पातु गोविन्दो वायव्यां तु जनार्दन: ।
उत्तरे श्रीपती रक्षेदैशान्यां तु महेश्वर: ॥
ऊर्ध्वं गोवर्धनो रक्षेद्‍ ह्यधोऽनन्तस्तथैव च ।
एवं दश दिशो रक्षेद्‍ वासुदेवो जनार्दन: ॥
रक्षाहीनं तु यत्स्थानं रक्षत्वीशो महाद्रिधृक्‍ ।
यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वदा ।
स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु ।
अपक्रामन्तु ते भूता ये भूता भूमिसंस्थिता: ॥
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ।
अपक्रामन्तु भूतानि पिशाचा: सर्वतो दिश: ॥
सर्वेषामविरोधेन पूजाकर्म समारभे ॥
इसके बाद हाथकी मौली (नारा) को गणेशजीके सम्मुख रख दे । फिर इसे उठाकर गणपति आदि आवाहित देवताओंपर चढाये तथा उसमेंसे पहले पूजक आचार्यको और आचार्य पूजकको रक्षा बाँधे ।

यजमानद्वारा रक्षाबन्धन -
ॐ व्रतेन दीक्षामाप्नोति दीक्षयाऽऽप्नोति दक्षिणाम्‍ ।
दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते ॥

अब यजमान आचार्यको निम्नलिखित मन्त्रसे तिलक करके प्रणाम करे -
यजमानद्वारा तिलक-
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नम: ॥

आचार्यद्वारा रक्षाबन्धन-इसके बाद आचार्य यजमानको रक्षा बाँधे -
ॐ यदाबध्नन्‍ दाक्षायणा हिरण्य शतानीकाय सुमनस्यमाना: ।
तन्म आ बध्नामि शतशारदायायुष्माञ्जरदष्टिर्यथासम्‍: ॥
येन आ बध्नामि शतशारदावायुष्माञ्जरदष्टिर्यथासम्‍ ॥
येन बद्धो बली राजा दानवेन्द्रो महाबल: ।
तेन त्वामनुध्नामि रक्षे मा चल मा चल ॥

अब आचार्य यजमानको निम्न मन्त्रसे तिलक करे -
आचार्यद्वारा तिलक -
ॐ स्वस्ति न इन्द्रो वृद्धश्रवा: स्वस्ति न: पूषा विश्ववेदा: ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो बृहस्पतिर्दधातु ॥

N/A

References : N/A
Last Updated : December 03, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP