पुण्याहवाचन

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


पुण्याहवाचन

पुण्याहवाचनके दिन आरम्भमें वरुण कलशके पास जलसे भरा एक पात्र (कलश) भी रख दे । वरूण-कलशके पूजनके साथ-साथ इसका भी पूजन कर लेना चाहिये । पुण्याहवाचनका कर्म इसीसे किया जाता है । सबसे पहले वरूणकी प्रार्थना करे ।

वरूण प्रार्थना-
ॐ पाशपाणे नमस्तुभ्यं पद्मिनीजीवनायक ।
पुण्याहवाचनं यावत्‍ तावत्‍ त्वं सुस्थिरो भव ॥

यजमान अपनी दाहिनी और पुण्याहवाचन-कर्मके लिये वरण किये हुए युग्म ब्राह्मणोंको, जिनका मुख उत्तरकी ओर हो, बैठा ले । इसके बाद यजमान घुटने टेककर कमलकी कोंढीकी तरह अञ्जलि बनाकर सिरसे लगाकर तीन बार प्रणाम करे । तब आचार्य अपने दाहिने हाथसे स्वर्णयुक्त उस जलपात्र (लोटे) को यजमानकी अञ्जलिमें रख दे । यजमान उसे सिरसे लगाकर निम्नलिखित मन्त्र पढकर ब्राह्मणोंसे अपनी दीर्घ आयुका आशीर्वाद माँगे -

यजमान-
ॐ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च ।
तेनायु: प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ॥

यजमानकी इस प्रार्थनापर ब्राह्मण निम्नलिखित आशीर्वचन बोलें -

ब्राह्मण-
अस्तु दीर्घमायु: ।
अब यजमान ब्राह्मणोंसे फिर आशीर्वाद माँगे-

यजमान-
ॐ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्य: । अतो धर्माणि धारयन्‍ ॥
तेनायु: प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु इति भवन्तो ब्रुवन्तु ।

ब्राह्मण-
पुण्यं पुण्याहं दीर्घमायुरस्तु ।

यजमान और ब्राह्मणोंका यह संवाद इसी आनुपूर्वीसे दो बार और होना चाहिये । अर्थात्‍ आशीर्वाद मिलनेके बाद यजमान कलशको सिरसे हटाकर कलशके स्थानपर रख दे । फिर इस कलशको सिरसे लगाकर -
‘ॐ दीर्घा नागा नद्यो ...... रस्तु’
बोले इसके बाद ब्राह्मण ‘दीर्घमायुरस्तु’ बोलें ।
इसके बाद यजमान पहलेकी तरह कलशको कलश-स्थानपर रखकर फिर सिरसे लगाकर ‘ॐ दीर्घा नागा ....... रस्तु’ कहकर आशीर्वाद माँगे और ब्राह्मण ‘ ‘दीर्घमायुरस्तु’ यह कहकर आशीर्वाद दें ।

यजमान-
ॐ अपां मध्ये स्थिता देवा: सर्वमप्सु प्रतिष्ठितम्‍ ।
ब्राह्मणानां करे न्यस्ता: शिवा आपो भवन्तु न: ॥
ॐ शिवा आप: सन्तु ।
ऐसा कहकर यजमान ब्राह्मणोंके हाथोंमें जल दे ।

ब्राह्मण-
सन्तु शिवा आप: ।
अब यजमान निम्नलिखित मन्त्र पढकर ब्राह्मणोंके हाथोंमें पुष्प दे -

यजमान-
लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे । सा मे वसतु वै नित्यं सौमनस्यं सदास्तु मे ॥ सौमनस्यमस्तु ।

ब्राह्मण-
‘अस्तु सौमनस्यम्‍’
ऐसा कहकर ब्राह्मण पुष्पको स्वीकार करें ।
अब यजमान निम्नलिखित मन्त्र पढकर ब्राह्मणोंके हाथमें अक्षत दे -
यजमान-
अक्षतम चास्तु मे पुण्यं दीर्घमायुर्यशोबलम्‍ ।
यद्यच्छेयस्करं लोके तत्तदस्तु सदा मम ॥ अक्षतं चारिष्टं चास्तु ।
ब्राह्मण-‘अस्त्वक्षतमरिष्टं च’ ।-
ऐसा बोलकर ब्राह्मण अक्षतको स्वीकार करें । इसी प्रकार आगे यजमान ब्राह्मणोंके हाथोंमे चन्दन, अक्षत, पुष्प आदि देता जाय और ब्राह्मण इन्हें स्वीकार करते हुए यजमानकी मंगलकामना करें ।

यजमान-(चन्दन) गन्धा: पान्तु ।
ब्राह्मण-सौमडगल्यं चास्तु ।

यजमान-(अक्षत) अक्षता: पान्तु ।
ब्राह्मण-आयुष्यमस्तु ।

यजमान-(पुष्प) पुष्पाणि पान्तु ।
ब्राह्मण-सौश्रियमस्तु ।

यजमान-(सुपारी-पान) सफलताम्बूलानि पान्तु ।
ब्राह्मण-ऐश्वर्यमस्तु ।

यजमान-(दक्षिणा) दक्षिणा: पान्तु ।
ब्राह्मण-बहुदेयं चास्तु ।

यजमान-(जल) आप: पान्तु ।
ब्राह्मण-स्वर्चितमस्तु ।

यजमान-(हाथ जोडकर) दीर्घमायु: शान्ति: पुष्टिस्तुष्टि: श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं बहुधनं चायुष्यं चास्तु ।
ब्राह्मण-‘तथास्तु’-
ऐसा कहकर ब्राह्मण यजमानके सिरपर कलशका जल छिडककर निम्नलिखित वचन बोलकर आशीर्वाद दें -
ॐ दीर्घमायु: शान्ति: पुष्टिस्तुष्टिश्चास्तु ।

यजमान-(अक्षत लेकर) यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भा: शुभा: शोभना: प्रवर्तन्ते, तमहमोगांरमादिं कृत्वा यजुराशीर्वचनं बहुऋषिमतं समानुज्ञातं भवद्भिरनुज्ञात: पुण्यं पुण्याहं वाचयिष्ये ।
ब्राह्मण-‘वाच्यताम्‍’-ऐसा कहकर निम्न मन्त्रोंका पाठ करें -
ॐ द्रविणोदा: पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्रादृतुभिरिष्यत ॥
सविता त्वा सवाना सुवतामग्निर्गृहपतीना सोमो वनस्पतीनाम्‍ ।
बृहस्पतिर्वाच इन्द्रो ज्यैष्ठ्याय रुद्र: पशुभ्यो मित्र: सत्यो वरुणो धर्मपतीनाम्‍ ।
न तद्रक्षा सि न पिशाचास्तरन्ति देवानामोज: प्रथमज होतत्‍ ।
यो बिभर्ति दाक्षायण हिरण्य स देवेषु कृणुते दीर्गमायु: स मनुष्येषु कृणुते दीर्घमायु: ।
उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । उग्र शर्म महि श्रव: ॥
उपास्मै गायता नर: पवमानायेन्दवे । अभि देवाँ२ इयक्षते ।

यजमान-व्रतजपनियमतप: स्वाध्यायक्रतुशमदमदयादानविशिष्टानांसर्वेषां ब्राह्मणानां मन: समाधीयताम्‍ ।
ब्राह्मण-समाहितमनस: स्म: ।

यजमान-प्रसीदन्तु भवन्तु: ।
ब्राह्मण-प्रसन्ना: स्म: ।
इसके बाद यजमान पहलेसे रखे गये दो सकोरोंमेंसे पहले सकोरेमें आमके पल्लव या दूबसे थोडा-थोडा जल कलशसे डाले और ब्राह्मण बोलते जायँ -

पहले पात्र (सकोरे) में-ॐ शान्तिरस्तु । ॐ पुष्टिरस्तु । ॐ तुष्टिरस्तु । ॐ वृद्धिरस्तु । ॐ अविघ्नमस्तु । ॐ आयुष्यमस्तु । ॐ आरोग्यमस्तु । ॐ शिवमस्तु । ॐ शिवं कर्मास्तु । ॐ कर्मसमृद्धिरस्तु । ॐ धर्मसमृद्धिरस्तु । ॐ वेदसमृद्धिरस्तु । ॐ शास्त्रसमृद्धिरस्तु । ॐ धनधान्यसमृद्धिरस्तु । ॐ पुत्रपौत्रसमृद्धिरस्तु । ॐ इष्टसम्पदस्तु ।

दूसरे पात्र (सकोरे) में-ॐ अरिष्टनिरसनमस्तु । ॐ यत्पापं रोगोऽशुभकल्याणं तद्‍ दूरे प्रतिहतमस्तु ।

पुन: पहले पात्रमें-
ॐ यच्छे‍यस्तदस्तु । ॐ उत्तरे कर्मणि निर्विघ्नमस्तु । ॐ उत्तरोत्तरमहरहरभिवृद्धिरस्तु । ॐ उत्तरोत्तरा: क्रिया: शुभा: शोभना: सम्पद्यन्ताम्‍ । ॐ तिथिकरणमुहूर्तनक्षत्रग्रहलग्नसम्पदस्तु । ॐ तिथिकरणमुहूर्तनक्षत्रग्रहलग्नाधिदेवता: प्रीयन्ताम्‍ । ॐ तिथिकरणे समुहूर्ते सनक्षत्रे सग्रहे सलग्ने साधिदैवते प्रीयेताम्‍ । ॐ दुर्गापाञ्चाल्यौ प्रीयेताम्‍ । ॐ अग्निपुरोगा विश्वेदेवा: प्रीयन्ताम्‍ । ॐ इन्द्रपुरोगा मरुद्गणा: प्रीयन्ताम्‍ । ॐ वसिष्ठपुरोगा ऋषिगणा: प्रीयन्ताम्‍ । ॐ माहेश्वरीपुरोगा उमामातर: प्रीयन्ताम्‍ । ॐ इन्द्रपुरोगा मरुद्गणा: प्रीयन्ताम्‍ । ॐ वसिष्ठपुरोगा ऋषिगणा: प्रीयन्ताम्‍ । ॐ माहेश्वरीपुरोगा उमामातर: प्रीयन्ताम्‍ । ॐ अरुन्धतीपुरोगा एकपत्न्य: प्रीयन्ताम्‍ । ॐ ब्रह्मपुरोगा: सर्वे वेदा: प्रीयन्ताम्‍ । ॐ विष्णुपुरोगा: सर्वे देवा: प्रीयन्ताम्‍ । ॐ ऋषयश्छन्दांस्याचार्या वेदा देवा यज्ञाश्च प्रीयन्ताम्‍ । ॐ ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम्‍ । ॐ श्रीसरस्वत्यौ प्रीयेताम्‍ । ॐ श्रद्धामेधे प्रीयेताम्‍ । ॐ भगवती कात्यायनी प्रीयताम्‍ । ॐ भगवती माहेश्वरी प्रीयताम्‍ ॐ भगवती ऋद्धिकरी प्रीयताम्‍ । ॐ भगवती वृद्धिकरी प्रीयताम्‍ । ॐ भगवती पुष्टिकरी प्रीयताम्‍ । ॐ भगवती तुष्टिकरी प्रीयताम्‍ । ॐ भगवन्तौ विघ्नविनायकौ प्रीयेताम्‍ । ॐ सर्वा: कुलदेवता: प्रीयन्ताम्‍ । ॐ सर्वा ग्रामदेवता: प्रीयन्ताम्‍ । ॐ सर्वा इष्टदेवता: प्रीयन्ताम्‍ ।

दूसरे पात्रमें-
ॐ हताश्च ब्रह्मद्विष: । ॐ हताश्च परिपन्थिन: । ॐ हताश्च कर्मणो विघ्नकर्तार: । ॐ शत्रव: पराभवं यान्तु । ॐ शाम्यन्तु घोराणि । ॐ शाम्यन्तु पापानि । ॐ शाम्यन्तीतय: । ॐ शाम्यन्तूपद्रवा: ॥

पहले पात्रमें-
ॐ शुभानि वर्धन्ताम्‍ । ॐ शिवा आप: सन्तु । ॐ शिवा ऋतव: सन्तु । ॐ शिवा ओषधय: सन्तु । ॐ शिवा वतस्पतय: सन्तु । ॐ शिवा अतिथय: सन्तु । ॐ शिवा अग्नय: सन्तु । ॐ शिवा आहुतय: सन्तु । ॐ अहोरात्रे शिवे स्याताम्‍ ।
ॐ निकामे निकामे न: पर्जन्यो वर्षतु फलवत्यो न ओषधय: पच्यन्तां योगक्षेमो न: कल्पताम्‍ ॥
ॐ शुक्राड्गारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगा: सर्वे ग्रहा: प्रीयन्ताम्‍ । ॐ भगवान्‍ नारायण: प्रीयताम्‍ । ॐ भगवान्‍ पर्जन्य: प्रीयताम्‍ । ॐ भगवान्‍ स्वामी महासेन: प्रीयताम्‍ । ॐ पुरोऽनुवाक्यया यत्पुण्यं तदस्तु । ॐ वाज्यया यत्पुण्यं तदस्तु । ॐ वषट्‍कारेण यत्पुण्यं तदस्तु । ॐ प्रात: सूर्योदये यत्पुण्यं तदस्तु ।

इसके बाद यजमान कलशको कलशके स्थानपर रखकर पहले पात्रमें गिराये गये जलसे मार्जन करे । परिवारके लोग भी मार्जन करें । इसके बाद इस जलको घरमें चारों तरफ छिडक दे । द्वितीय पात्रमें जो जल गिराया गया है, उसको घरसे बाहर एकान्त स्थानमें गिरा दे ।

अब यजमान हाथ जोडकर ब्राह्मणोंसे प्रार्थना करे -
यजमान-ॐ एतत्कल्याणयुक्तं पुण्यं पुण्याहं वाचयिष्ये ।
ब्राह्मण-वाच्यताम्‍ ।

इसके बाद यजमान फिरसे हाथ जोडकर प्रार्थना करे -
यजमान-ॐ ब्राह्मं पुण्यमहर्यच्च सृष्टयुत्पादनकारकम्‍ ।
(पहली बार) वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु न: ॥
भो ब्राह्मणा: ! मम ....... सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मण: पुण्याहं भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ पुण्याहम्‍ ।
यजमान-भो ब्राह्मणा: ! मम --- करिष्यमाणस्य अमुककर्मण: (दूसरी बार) पुण्याहं भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ पुण्याहम्‍ ।
यजमान-भो ब्राह्मणा: ! मम ....... करिष्यमाणस्य अमुककर्मण: (तीसरी बार) पुण्याहं भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ पुण्याहम्‍ ।
ॐ पुनन्तु मा देवजना: पुनन्तु मनसा धिय: ।
पुनन्तु विश्वा भूतानि जातवेद: पुनीहि मा ॥
यजमान-पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम्‍ ।
(पहली बार) ऋषिभि: सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु न: ॥
भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मण: कल्याणं भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ कल्याणम्‍ ।
यजमान-भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे (दूसरी बार) करिष्यमाणस्य अमुककर्मण: कल्याणं भवन्तो ब्रुवन्तु । ब्राह्मण-ॐ कल्याणम्‍ ।
यजमान-भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे (तीसरी बार) करिष्यमाणस्य अमुककर्मण: कल्याणं भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ कल्याणम्‍ ।
ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्य: । ब्रह्मराजन्याभ्या शूद्राय चार्याय च स्वाय चारणाय च । प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे काम: समृद्धयतामुप मादो नमतु ।
यजमान-ॐ सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभि: कृता ।
(पहली बार) सम्पूर्णा सुप्रभावा च तामृद्धिं प्रब्रुवन्तु न: ॥
भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे (दूसरी बार)  करिष्यमाणस्य अमुककर्मण: ऋद्धिं भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ ऋद्धयताम्‍ ।
यजमान-भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्य (तीसरी बार) माणस्य अमुककर्मण: ऋद्धिं भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ ऋद्धताम्‍ ।
ॐ सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम । दिवं पृथिव्या अध्याऽरुहामाविदाम देवान्त्स्वर्ज्योति: ॥
यजमान-ॐ स्वस्तिस्तु याऽविनाशाख्या पुण्यकल्याणवृद्धिदा ।
(पहली बार) विनायकप्रिया नित्यं ता च स्वस्तिं ब्रुवन्तु न: ॥
भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ आयुष्मते स्वस्ति ।
यजमान-भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे (दुसरी बार) करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ आयुष्मते स्वस्ति ।
यजमान-भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारास्य गृहे (तीसरी बार) करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ आयुष्मते स्वस्ति ।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवा: स्वस्ति न: पूषा विश्ववेदा: । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो बृहस्पतिर्दधातु ॥
यजमान-ॐ समुद्रमथनाज्जाता जगदानन्दकारिका । (पहली बार) हरिप्रिया च मांगल्या तां श्रियं च ब्रुवन्तु न: ॥
भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मण: श्रीरस्तु इति भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ अस्तु श्री: ।
यजमान-भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे (दूसरी बार) करिष्यमाणस्य अमुककर्मण: श्रीरस्तु इति भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ अस्तु श्री: ।
यजमान-भो ब्राह्मणा: ! मम सकुटुम्बस्य सपरिवारस्य गृहे (तिसरी बार) करिष्यमाणस्य अमुककर्मण: श्रीरस्तु इति भवन्तो ब्रुवन्तु ।
ब्राह्मण-ॐ अस्तु श्री: ।
ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणिरुपमश्विनौ व्यात्तम्‍ । इष्णान्निषाणामुं म इषाण सर्वलोकं म इषाण ॥
यजमान-ॐ मृकण्डुसूनोरायुर्यद्‍ ध्रुवलोमशयोस्तथा ।
आयुषा तेन संयुक्ता जीवेम शरद: शतम्‍ ॥
ब्राह्मण-ॐ शतं जीवन्तु भवन्त: ।
ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्‍ ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तो: ॥

यजमान-
ॐ शिवगौरीविवाहे या या श्रीरामे नृपात्मजे ।
धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि ॥
ब्राह्मण-
ॐ अस्तु श्री: ।
ॐ मनस: कामकाकूतिं वाच: सत्यमशीय । पशूना रुपमन्नस्य रसो यश: श्री: श्रयतां मयि स्वाहा ॥
यजमान-
प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट्‍ । भगवाञ्छाश्वतो नित्यं नो वै रक्षतु सर्वत: ॥
ब्राह्मण-
ॐ भगवान्‍ प्रजापति: प्रीयताम्‍ । ॐ प्रजापते न त्वेदान्यन्यो विश्वा रुपाणि परि ता बभूव ।
यत्कामास्ते जुहुमस्तनो अस्तु वय स्याम पतयो रयीणाम्‍ ॥
यजमान-
आयुष्मते स्वस्तिमते यजमानाय दाशुषे ।
श्रिये दत्ताशिष: सन्तु ऋत्विग्भिर्वेदपारगै: ॥
देवेन्द्रस्य यथा स्वस्ति यथा स्वस्ति गुरोर्गृहे ।
एकलिड्गे यथा स्वस्ति तथा स्वस्ति सदा मम ॥
ब्राह्मण-
ॐ आयुष्मते स्वस्ति ।
ॐ प्रति पन्थामपद्महि स्वस्तिगामनेहसम्‍ ।
येन विश्वा: परि द्विषो वृणक्ति विन्दते वसु ॥
ॐ पुण्याहवाचनसमृद्धिरस्तु ॥
यजमान-
अस्मिन्‍ पुण्याहवाचने न्यूनातिरिक्तो यो विधिरुपविष्टब्राह्मणानां वचनात्‍ श्रीमहागणपतिप्रसादाच्च परिपूर्णोऽस्तु ।
दक्षिणाका संकल्प-कृतस्य पुण्याहवाचनकर्मण: समृद्धयर्थं पुण्याहवाचकेभ्यो ब्राह्मणेभ्य इमां दक्षिणां विभज्य अहं दास्ये ।
ब्राह्मण-ॐ स्वस्ति ।

N/A

References : N/A
Last Updated : December 02, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP