प्रत्यधि देवताओंका स्थापन

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


प्रत्यधि देवताओंका स्थापन

बायें हाथमें अक्षत लेकर दाहिने हाथसे नवग्रहोंके बायें भागमें मन्त्रको उच्चारण करते हुए चित्रानुसार नियत स्थानोंपर अक्षत छोडते हुए एक-एक प्रत्यधिदेवताका आवाहन-स्थापन करे -

१९-अग्नि (सूर्यके बायें भागमें) आवाहन-स्थापन-

ॐ अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे । देवाँ २ आ सादयादिह ॥
रक्तमाल्याम्बरधरं रक्तपद्मासनस्थितम्‍ ।
वरदाभयदं देवमग्निमावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: अग्नये नम:, अग्निमावाहयामि,स्थापयामि ।

२०-अप्‍ (जल) (चन्द्रमाके बायें भागमें) आवाहन-स्थापन-

ॐ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥
आदिदेवसमुद्भूतजगच्छुद्धिकरा: शुभा: ।
ओषध्याप्यायनकरा अप आवाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: अद्‍भ्यो नम:, अप आवाहयामि, स्थापयामि ॥

२१-पृथ्वी (मंगलके बायें भागमें) आवाहन-स्थापन -

ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा न: शर्म सप्रथा: ॥
शुक्लवर्णां विशालाक्षीं कूर्मपृष्ठोपरिस्थिताम्‍ ।
सर्वशस्याश्रयां देवीं धरामावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: पृथिव्यै नम:, पृथिवीमावाहयामि, स्थापयामि ।

२२-विष्णु (बुधके बायें भागमें) आवाहन-स्थापन -

ॐ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम्‍ । समूढमस्य पा सुरे स्वाहा ॥
शडखचक्रगदापद्महस्तं गरुडवाहनम्‍ ।
किरीटकुण्डलधरं विष्णुमावायाम्यहम्‍ ॥
ॐ भूर्भव: स्व: विष्णवे नम:, विष्णुमावाहयामि, स्थापयामि ।

२३-इन्द्र (बृहस्पतिके बायें भागमें) आवाहन-स्थापन-

ॐ इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञ: पुर एतु सोम: ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम्‍ ॥
ऐरावतगजारुढं सहस्त्राक्षं शचीपतिम्‍ ।
वज्रहस्तं सुराधीशमिन्द्रमावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: इन्द्राय नम:, इन्द्रमावाहयामि, स्थापयामि ।

२४-इन्द्राणी ( शुक्रके बायें भागमें ) आवाहन स्थापन-

ॐ अदित्यै रास्नाऽसीन्द्राण्या उष्णीष: । पूषाऽसि घर्माय दीष्व ॥
प्रसन्नवदनां देवीं देवराजस्य वल्लभाम्‍ ।
नानालडकारसंयुक्तां शचीमावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: इन्द्राण्यै नम:, इन्द्राणीमावाहयामि, स्थापयामि ।

२५-प्रजापति (शनिके बायें भागमें) आवाहन-स्थापन-

ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रुपाणि परि ता बभूव ।
यत्कामास्ते जुहुमस्तन्नो अस्तु वय स्याम पतयो रयीणाम्‍ ॥
आवाहयाम्यहं देवदेवेशं च प्रजापतिम्‍ ।
अनेकव्रतकर्तारं सर्वेषां च पितामहम्‍ ॥
ॐ भूर्भव: स्व: प्रजापतये नम:, प्रजापतिमावाहयामि, स्थापयामि ।

२६-सर्प (राहुके बायें भागमें) आवाहन-स्थापन-

ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु ।
ये अन्तरिक्षे ये दिवि तेभ्य: सर्पेभ्यो नम: ॥
अनन्ताद्यान्‍ महाकायान्‍ नानामणिविराजितान्‍ ।
आवाहयाम्यहं सर्पान्‍ फणासप्तकमण्डितान्‍ ॥
ॐ भूर्भव: स्व: सर्पेभ्यो नम:, सर्पानावाहयामि, स्थापयामि ।

२७-ब्रह्मा (केतुके बायें भागमें) आवाहन-स्थापन -

ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमत: सुरुचो वेन आव: ।
स बुध्न्या उपमा अस्य विष्ठा: सतश्च योनिमसतश्च विव: ॥
हंसपृष्ठसमारुढं देवतागणपूजितम्‍ ।
आवाहयाम्यहं देवं ब्रह्माणं कमलासनम्‍ ॥
ॐ भूर्भव: स्व: ब्रह्मणे नम:, ब्रह्माणमावाहयामि, स्थापयामि ।
नवग्रहोंके समान ही अधिदेवता तथा प्रत्यधिदेवताओंका भी प्रतिष्ठापूर्वक पाद्यादि उपचारोंसे पूजन करना चाहिये ।

N/A

References : N/A
Last Updated : December 03, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP