रसप्रकाशसुधाकरः - द्वादशोऽध्याय: ।

श्रीयशोधरविरचितो रसप्रकाशसुधाकर:।


वाजीकरी वटिका ।
आत्मगुप्ताफलं शुष्कं निस्तुषं चाष्टपालिकम्‍ ।
माषस्याष्टपलं तव्दज्जलेन परिपेषितम्‍ ॥१॥
आर्द्रत्वे चातिरुचिरं शिलापट्टॆन पेषयेत्‍ ।
कुडुंमं केशरं चैव जातीपत्रं शतावरी ॥२॥
गोक्षुरेक्षुरवीजानि लवडं मरिचं कणा ।
शृडांटकं कर्षमितं कुर्यादेवं पृथक्‍ पृथक्‍ ॥३॥
सूक्ष्मचूर्ण विधायाथ पूर्वपिष्टे निधापयेत्‍ ।
वटकान्‍ कारयेत्पश्चात्‍  कर्षमात्रान्‍ विपाचयेत्‍ ॥४॥
घृतप्रस्थत्रयेणैव सुतलय्य निमज्जयेत्‍ ।
माक्षिके घृतमाने वै मुखं रुन्ध्याद्दिनत्रयम्‍ ॥५॥
मध्वाज्यमिश्रितं भक्षेदेकैकं वटकं प्रगे ।
सप्तकानि च पश्चैवमाहारं मधुरं भजेत्‍ ॥६॥
दुग्धौदनं तथा रात्रौ क्षारमम्लं च वर्जयेत्‍
रेत: क्षयी नपुंसोऽपि गच्छेच्च प्रमदाशतम्‍ ॥७॥
अपुत्र: पुत्रमाप्रोति षण्ढोऽपि पुरुषायते ।
दृष्टप्रत्यययोगोऽयं सत्यमेतदुदीरितम्‍ ॥८॥
शतावरीं क्षीरविदारिकां च प्रस्थार्धमानां पृथगेव कुर्यात‍ ।
रसं तथा शाल्मलिमध्यमूलात्‍ प्रस्थं सितार्धाढकमत्र देयम्‍ ॥९॥
सुपाचितं वै मृदुवह्विना तथा दर्वीप्रलेपोऽपि हि जायते यथा ।
त्वक्पत्रकैला: सह केशरेण पलप्रमाणा हि ततो विदध्यात्‍ ॥१०॥
लेहे सुशीते मधु बिल्वमात्रं प्रात: प्रभक्षेदिह कर्षमात्रम्‍ ।
शृडांटकस्यापि पलं विधेयं वाराहिकन्दश्च पलप्रमाण: ॥११॥
चूर्णीकृतं गालितमेव वस्त्राद्रॄष्टं तथाज्येन सितासमेतम्‍ ।
लवडंकृष्णागरुकेशराणां पलं प्रदद्याद्दशभागदुग्धम्‍ ॥१२॥
लेहं सुजातं खलु भक्षयेत कर्षप्रमाणं नितरां प्रगे वै ।
कामस्य बोधं कुरुते हि शीघ्रं नारीं रमेव्दै चटकायतेऽसौ ॥१३॥
शतावरीगोक्षुरदर्भमूलं शृडांटकं नागबलात्मगुप्ते ।
संचूर्ण्य सर्व पृथगेव पालिकं क्षीरेण पाच्यं दशभागकेन ॥१४॥
सिता प्रदेया दशपालिका च पाकं विदध्यादपि चाग्रियोगत: ।
मधुप्लुतं भक्षितमर्धयामात्कामप्रदीप्तिं कुरुते सदैव ॥१५॥
वीर्यस्य वृध्दिं हि तथाऽग्रिवृध्दिं बलप्रवृध्दिं सहसैव कुर्यात्‍ ।
माषाणामाप्तगुप्ताया बीजानामाढकं नवम्‍ ।
जीवकर्षभकौ जीवां मेदां वृध्दिं शतावरीम्‍ ।
मधुकं चाश्वगन्धां च साधयेत्प्रसृतोन्मितान्‍ ॥१७॥
रसे तस्मिन घृतप्रस्थं गव्यं दशगुणं पय: ।
विदारीस्वरसप्रस्थं प्रस्थमिक्षुरसस्य च ॥१८॥
दत्त्वा मृव्दग्रिना साध्यं सिध्दं सर्पिर्निधापयेत्‍ ।
शर्करायास्तुगाक्षीर्या: क्षौद्रस्य च पृथक्‍ पृथक्‍ ।
भागांश्चतुष्पलान्‍ तत्र पिप्पल्याश्चावपेत्‍ पलम्‍ ॥१९॥
यदीच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम्‍ ॥२०॥
इति श्रीपद्यनाभसूनुश्रीयशोधरविरचिते रसप्रकाशसुधाकरे वाजीकरणात्मको व्दादशोऽध्याय: ।

N/A

References : N/A
Last Updated : January 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP