मंगळवार श्रीरेणुकेची आरती - जयदेवि जयदेवि जय श्रीरेणू...

आरती म्हणजे हिंदू उपासनेचा एक विधी.


जयदेवि जयदेवि जय श्रीरेणूके । विधिमुखविबुधाराधित सेवित रेणूके ॥धृ०॥
विस्मृतवेदब्रह्मा ध्यात्वाsत्रिजमीशं । नत्वा विविधै: स्तोत्रैस्तुष्टाव परेशं ।
तत्कथितत्वन्महिमानं ब्रह्म सुरेशं । स्मारयसि त्वां वन्दे कुरु करुणालेशं ॥१॥
गुरुबोधितकृतवीर्यजतपसा दत्त: स्यात् । संतुष्टोपि च राज्ञे चेप्सितवरद: स्यात् ।
पित्रर्थं रामस्तुतदत्तस्याsस्याssस्यात् । स्तुतरूपे रक्षय मां बहुविधजन्मभयात् ॥२॥
विधिहर्योश्च ममैतत्पूज्यत्वं प्राप्तं । यत्पूजनत: शंभुश्चेत्यवदत्स्वसुतं ।
एनं त्वन्महिमानं के जानंति कथं । कृपया ज्ञानं बोधय निजपदरतभक्तं ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP