आरती गणपतीची - जयदेव जयदेव गणपति गजवदना ...

आरती म्हणजे हिंदू उपासनेचा एक विधी.


जयदेव जयदेव गणपति गजवदना । मंगलमूर्ते आरति तव संतत सदना ॥ध्रु०॥
विश्वाधारा पार्वतितनया विघ्नहरा । हारा लंबोदर हरमोदक मोदकरा ।
अखिलसुरार्चितदेवा अर्पितसर्ववरा । विद्यानिधि धनदाता पालय मां सुकरा ॥१॥
सृष्टिस्थितिपाता त्वं पूर्णब्रम्ह त्वं । शशिभाल: सुरपालो मूषकवाहस्त्वं ।
गिरिजानंदा ब्रह्मानंदा मोदस्त्वं । सत्धर्ममार्गदाता वदान्यदाता त्वं ॥२॥
प्रणवातीता प्रणवाकारा भो सुमुखा । एकोनेको रूपो रूपस्त्वं प्रमुख: ।
सुखधामनाम सुखकर सुरगुरुवरलेख: । अस्मान् रक्षतु विद्यादुरिता च्चित्पाल: ॥३॥
सिंदुरचर्चितगात्रो दुर्वाकुरभाल: । प्रियरक्तगंधपुष्पो मंदारमुमाल: ।
वरदाभयपाशांकुशधृतकर सुरपाल: । करुणासागर दरहर नृसिंहयतिलेख: ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP