सोमवार अमरेश्वर आरती - जय शंभो शशिशेखर अमरेश्वर ...

आरती म्हणजे हिंदू उपासनेचा एक विधी.


जय शंभो शशिशेखर अमरेश्वर देवा । नीराजयामि योगिनियुत शंकर शर्वा ॥धृ०॥
वन्दे शिव गौरीशं नदीशं सुखद । श्रीशंकर गंगाधर धरणीधर सुखद ।
परशूधर मृगवसनाधर परमसुमोद । मुदमर्पय मयि करुणासागर गुरुवरद ॥१॥
यन्निकटेsन्नसुपूर्णा जगदंबा माता । कृष्णवेणीपंचगंगायुजि पाता ।
पाता योsखिलजगतां विद्यानिधिदाता । वन्दे त्वाममरेश्वरलिंगं चित्सविता ॥२॥
य: श्रीदत्तात्रेयो नृसिंहयतिवेष: । भूत्वामरपुर्यां यो शंबाभुक् शेष: ।
नित्यं नित्यो मूले धनद: सुतपोष: । तेन स्तुतामरेश्वर वन्दे धृतशेष: ॥३॥
ईशान्यां गोतीर्थं रुद्रपितृतीर्थं । शुक्लं चामरतीर्थं त्वघनाशनतीर्थं ।
काम्यं सिद्धं कोटिं शक्तिं परतीर्थं । प्रयागतीर्थं वन्दे स्नात्वाखिलतीर्थं ॥४॥
द्वादशतीर्यस्नानं कृत्वा त्वमरेशं । योचेंद्यदि देवेशं शर्वं परमेशं ।
स सर्वसुखहृच्छंकरलोकं गच्छेत् शं । वन्दे तं भगवंतं नृसिंहयतिधीशं ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP