गुरुवार श्रीगुरुदत्ताची आरती - जय भगवान् जयभूमन् श्रीदत्...

आरती म्हणजे हिंदू उपासनेचा एक विधी.


जय भगवान् जयभूमन् श्रीदत्तादिगुरो । अनसूयात्रिवरप्रद नतजनकल्पतरो ॥धृ०॥
देवाब्दशतध्यानात्तुष्टो भगवान् स: । त्र्यात्मा योगीराज: षड्भुजपरहंस: ।
दत्तस्तस्माद्दत्तोsत्रिजवरदोsवासा: । प्रदोषमृगबुधपूर्णायां परपुरुष: स: ॥१॥
गेहेsत्रेरवतीर्णो य: परमात्मा तं । देवा: सिद्धा ऋषयो विश्वात्मानं तं ।
रूपं दृष्ट्वाsत्यंतं योगिजनस्वांतं । योगीजनवल्लभ इति प्रोचुस्तं संतं ॥२॥
मुनिस्तु सहित: क्रीडांचक्रेsवनलीलां । जलधौ चित्रविलास: स्वां करुणालीलां ।
अखिलगुरो विश्वंभर दर्शय तां लीलां । त्वं सिद्धराजनामा तारय माsलीलां ॥३॥
वेदा: सांगा यज्ञा लुप्तास्तान्सृष्ट्वा । धर्मपथो विशदीकृत ईशा स्वानिष्ट्वा ।
सत्यज्ञानानन्दो देवर्षीस्तुष्ट्वा । तं दत्तं वन्देsहं प्राविशदित्स्रुष्ट्वा ॥४॥
ध्येय: पुंसामीशो ज्ञेय: स च भक्तान् । भक्तिं योगं दत्वा ध्यानेनासक्तान् यतिवेषं धृत्वादान्मुक्तिपदं सक्तान् ।
देवानर्जुननहुषालर्कान् स्वान्नागान् ॥५॥
प्रर्‍हादाय वरं साध्ययदोबोधं । दत्वाsवधूतवेष छित्वाsखिलबंधं ।
अनंतलीलो दत्तोsवतु मां हृब्दोधं । कृत्वा श्रुतिमतिदानं वरगुरुसद्बोधम् ॥६॥
आयु: सुसोमकांतो द्विजविष्णूदत्त: । वरसत्कर्मसुमंत्रान् दत्वा चोद्धर्ता ।
जंभं हत्वा सुरत: स्वस्वपदं दत्वा । दाता सुरेंद्रनमितो रक्षतु माम पाता ॥७॥
ब्रम्हेडितरेणूका रामस्य च माता । माता जगतां तत्सुत एत्याखिलकर्ता ।
सत्यं ज्ञानं दत्वा रामस्य च समता । येनार्पिता च सोsव्याज्जमभयात् त्राता ॥८॥
श्रीपादश्रीवल्लभनृहिंहगुरुरूप: । कलिमलदहनं कृत्वा नानागुणरूप: ।
भक्तोद्धारं कृत्वा स्वांत: सन्नूप: । नृसिंहयतिधीशो मामवतु शिवोsरूप: ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP