आरती शंभूमहादेवाची - जयदेव जयदेव जय श्रीमांगीश...

आरती म्हणजे हिंदू उपासनेचा एक विधी.


जयदेव जयदेव जय श्रीमांगीशं । हरिहररूपं वन्दे श्रीधर गौरीशं ॥धृ०॥
गंगापद गंगाधर शशिधर सुखदेवं । श्रीगौरीहृदयांगं विश्वेश्वरदेवं ।
नगभूषण नगवासं नगधर नगदेवं । वन्दे नंदिविवाहं भवहर हरिदेवं ॥१॥
गुप्तं लिंग वन्दे वन्दे बिल्वेशं । बाणं लिंग वंदे वंदे उदितेशं ।
वन्दे भैरवलिंग वन्दे त्रिशूलेशं । स्तंभं लिंग वन्दे वन्दे गुरुमीशं ॥२॥
वन्दे श्रीगौरीहरमीशं प्रभुदेवं । वन्देहं चोदुंबरमीशं गुरुदेवं ।
पुष्करतीर्थादितीर्थं वन्दे वरदेवं । श्रीशंभुमहादेवं वरदेशिकदेवं ॥३॥
श्रीशंकर परशक्तिगणपतिवरदेशं । षण्मुखकार्तिकेयं वन्दे हरिमीशं ।
ब्रह्माणं देवेशं नंदीशं त्रीशं । दत्तं श्रीगुर्वीशं नृसिंहयतिधीशम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP