संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|चतुर्थ पटल| शक्तिचालनमुद्राकथनम् चतुर्थ पटल मुद्राकथन प्रकरण योनिमुद्राकथनम् महामुद्राकथनम् महाबन्धकथनम् महावेधकथनम् खेचरीमुद्राकथनम् जालन्धरबन्धकथनम् मूलबन्धकथनम् विपरीतकरणीमुद्राकथनम् उड्ड्यानबन्धकथनम् वज्रोलीमुद्राकथनम् अमरोलीमुद्राकथनम् सहजोलीमुद्राकथनम् शक्तिचालनमुद्राकथनम् चतुर्थ पटल - शक्तिचालनमुद्राकथनम् महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत शक्तिचालनमुद्राकथनम् Translation - भाषांतर आधारकमले सुप्तां चालयेत्कुण्डलीं दृढाम् ।अपानवायुनारुह्य बलादाकृष्य बुद्धिमान् ।शक्तिचालनमुद्रयं सर्वशक्तिप्रदायिनी ॥१०५॥शक्तिचालनमेवं हि प्रत्यहं य: समाचरेत् ।आयुर्वृद्धिर्भवेत्तस्य रोगाणां च विनाशनम् ॥१०६॥विहाय निद्रां भुजगी स्वयमूर्ध्व भवेत्खलु ।तस्मादभ्यासनं कार्य योगिना सिद्धिमिच्छता ॥१०७॥य: करोति सदाभ्यास: शक्तिचालनमुत्तमम् ।येन विग्रहसिद्धि: स्यादणिमादिगुणप्रदा ॥१०८॥गुरूपदेशविधिना तस्य मृत्युभयं कुत: ।मुहूर्तद्वयपर्यन्तं विधिना शक्तिचालनम् ॥१०९॥य: करोति प्रयत्नेन तस्य सिद्धिरदूरत: ।युक्तासनेन कर्तव्यं योगिभि: शक्तिचालनम् ॥११०॥एतत्सुमुद्रादशकं न भूतं न भविष्यति ।एकैकाभ्यासने सिद्धि: सिद्धो भवति नान्यथा ॥१११॥इति श्रीशिवसंहितायां हरगौरीसंवादे मुद्राकथनं नाम चतुर्थपटल: समाप्त: ॥४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP