चतुर्थ पटल - योनिमुद्राकथनम्

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


ब्रह्मयोनिगत् ध्यात्वा कामं कन्दुकसन्निभम् ।
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥२॥

तस्योर्ध्व तु शिखा सूक्ष्मा चिद्रूपा परमा कला ।
तथा सहितमात्मानमेकीभूतं बिचिन्तयेत् ॥३॥

गच्छति ब्रह्ममार्गेण लिंगत्रयक्रमेण वै ।
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥४॥

अमृतं तद्धि स्वर्गस्थं परमानन्दलक्षणम् ।
श्वेतरक्तं तेजसाढ्यं सुधाधारा प्रवर्षिणम् ।
पीत्वा कुलामृतं दिव्यं पुनरेव विशेत्कुलम् ॥५॥

पुनरेव कुलं गच्छेन्मात्रायोगेन नान्यथा ।
सा च प्राणसमाख्याता ह्यस्मिंस्तंत्रे मयोदिता ॥६॥

पुन: प्रलीयते तस्यां कालाग्न्यादिशिवात्मकम् ।
योनिमुद्रा परा ह्येषा बन्धस्तस्या: प्रकीतिंत: ॥७॥

तस्यास्तु बंधमात्रेण तन्नास्ति यं न साधयेत् ॥८॥

छिन्नरूपास्तु ये मंत्रा: कीलिता: स्तंभिताश्च ये ।
दग्धा मंत्रा: शिरोहीना मलिनास्तु तिरस्कृता: ॥९॥

मन्दा बालास्तथा वृद्धा: प्रौढा यौवनगर्विता: ।
भेदिनो भ्रमसंयुक्ता: सप्ताहं मूर्छिताश्च ये ॥१०॥

अरिपक्षे स्थिता ये च निर्वीर्य: सत्त्ववर्जिता: ।
तथा सत्त्वेन हीनाश्च खंडिता: शतधा कृता: ॥११॥

विधिनानेन संयुक्त: प्रभवन्त्यचिरेण तु ।
सिद्धिमोक्षप्रदा: सर्वे गुरुना विनोयोजिता: ॥१२॥

यद्यदुच्चरते योगी मंत्ररूपं शुभाशुभम् ।
तत्सिद्धिं समवाप्नोति योनिमुद्रा निबन्धनात् ॥१३॥

दीक्षयित्वा विधानेन अभिषिंच्य सहस्रधा ।
ततो मंत्राधिकारार्थमेषा मुद्रा प्रकीर्तिता ॥१४॥

ब्रह्महत्यासहस्त्राणि त्रैलोक्यमपि घातयेत् ।
नासौ लिप्यति पापेन योनिमुद्रानिबंधनात् ॥१५॥

गुरुहा च सुरापी च स्तेयी च गुरुतल्पग: ।
एतै: पापैर्न बध्येत योनिमुद्रानिबंधनात् ॥१६॥

तस्मादभ्यासनं नित्यं कर्तव्यं मोक्षकांक्षिभि: ।
अभ्यासाज्जायते सिद्धिरभ्यासान्मोक्षप्नुयात् ॥१७॥

संविदं लभतेsभ्यासात् योगोsभ्यसात्प्रवर्तते ।
मुद्रिणां सिद्धिरभ्यासादभ्यासाद्वायुसाधनम् ॥१८॥

कालवञ्चनमभ्यासात्तथा मृत्युञ्जयो भवेत् ।
वाक्सिद्धि: कामचारित्वं भवेदभ्यासयोगत: ॥१९॥

योनिमुद्रा परं गोप्या न देया यस्य कस्यचित् ।
सर्वथा नैब दातव्या प्राणै: कण्ठगतैरपि ॥२०॥

अधुना कथयिष्यामि योगसिद्धिकरं परम् ।
गोपनीयं सुसिद्धानां योगं परमदुर्लभम् ॥२१॥

सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली ।
तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोsपि च ॥२२ ॥

तस्मात्सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम् ।
ब्रह्मरन्ध्रमुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥२३॥

महामुद्रा महाबन्धो महावेधश्च खेचरी ।
जालन्धरो मूलबन्धो विपरीतकृतिस्तथा ॥२४॥

उड्डानं चैव वज्रोली दशमं शक्तिचालनम् ।
इदं हि मुद्रादशकं मुद्राणामुत्तमोत्तमम् ॥२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP