उत्तरमेघ - श्लोक ४६ ते ५०

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(४६) सव्यापारा म्हणुनि दिवसा मद्वियोगासि साही ।
कैसेंही ती; परि तिज निशाकाल अत्यंत दाही ॥
तेव्हां रात्रौ तिज सुखविण्या देहं माझा निरोप ।
शय्या जीची अवनि, नच ये लेशही जीस झोंप ॥

(४७) टाकी भूमीवरि विकलसें पार्श्वभागें शरीर ।
प्राचीमूलीं गमतचि कलाशेष ती चंद्रकोर ॥
नेली रात्री न कलत जिनें - मीहि - इच्छारतांनीं ।
कंठी आतां विरहगुरू ती, उष्णशा आंसवांनीं ॥

(४८) आलोके ते निपतति पुरा सा बलिव्याकुला वा
मत्साद्दश्यं विरहतनुवा भावगम्यं लिखन्ती ।
पृच्छन्ती वा मधुरवचना सारिकां पञ्जरस्थां
कच्चिद्भर्तु: स्मरसि रसिके त्वंहि तस्य प्रियेति ॥

(४९) उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां
मद्नोत्राङ्कं विरचितपदं गेयमुद्रातुकामा ।
तन्त्रीमार्द्रां नयनसलिलै: सारयित्वा कथञ्चिद्भूयो
भूय: स्वयमपि कृतां मूर्च्छानां विस्मरन्ती ॥

(५०) शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा
विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पै: ।
मत्सङ्गं वा ह्रदयनिहितारम्भमास्वादयन्ती
प्रायेणैते रमणविरहेष्वङ्गनानां विनोदा: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP