उत्तरमेघ - श्लोक ११ ते १५

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(११) सूत्रालंबी पृथुजलकणां वर्षुनी चंद्रकान्त ।
शीतांशूच्या विशद किरणीं, लोपतों त्वद्विरोध ॥
ग्लानी जेथें, सुरतजनित, नेति नाशा स्त्रियांची ।
रात्रौ, होतां प्रियजनकरांतूनि मुक्ती तयांची ॥

(१२) गेहीं ज्यांच्या क्षय नच धना, यक्ष ऐसे विलासी ।
संगें, गाया धनपतियशा घेउनी किन्नरांसी ॥
प्रेमालापें विहरति सदा अप्सरांच्या समेत ।
विभ्राजाख्योपवनिं, नगरापासुनी दूर, जेथ ॥

(१३) नीवीबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणां
क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान्न्हीमूढानां
भवति विफलप्रेरणा चूर्णमुष्टि: ॥

(१४) नेत्रा नीता: सततगतिना यद्विमानाग्रभूमीरालेख्यानां
नवजलकणैर्दोशमुत्पाद्य सद्य: ।
शङ्कास्पृष्टाइव जलमुचस्त्वाद्दशा
जालमार्गेर्धूमोद्नारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥

(१५) यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छ्वासितानामङ्गलानिं
सुरतजनितां तन्तुजालावलम्बा: ।
त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ता: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP