उत्तरमेघ - श्लोक २१ ते २५

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(२१) वापी जीचे पथ घडविले पाचुच्या पायर्‍यांचे ।
हैमां जेथें विकचकमलां नाल वैदूर्य साचे ॥
आनंदानें उदकिं वसतां जेथ हंसांसि नाहीं ।
तूंही येतां जवळि, रति ती मानसीं, बा ! कदाही ॥

(२२) गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पै:
पत्रच्छेदै: कनककमलै: कर्णविभ्रंशिभिश्च ।
मुक्ताजालै: स्तनपरिसरच्छिन्नसूत्रैश्च हारैर्नैशो
मार्ग: सवितुरुदये सूच्यते कामिनीनाम् ॥

(२३) मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं
प्रायश्चापं न वहति भयान्मन्मथ: षटपदज्यम् ।
सभ्रूभङ्गप्रहितनयनै: काम्लक्ष्येष्वमोघैस्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्ध: ॥

(२४) वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं
पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान् ।
लाक्षारांग चरणकमलन्यासयोग्यं च यस्यामेक:
सूते सकलमबलामण्डनं कल्पवृक्ष: ॥

(२५) तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
यस्योपान्ते कृतकतनय: कान्तया वर्धितो मे
हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्ष: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP