द्वितीयोध्यायः - सूत्र ३९-४१

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


श्रुतत्वाच्च ॥३९॥

श्रुतत्वाच्च ॥ न केवलमुपपत्तेरेवेश्वरं फलहेतुं कल्पयाम: किं तर्हि श्रुतत्वादपीश्वरमेव फलहेतुं मन्यामहे ।
तथा च श्रुतिर्भवति सवा एष महानज आत्मान्नादो वसुदान इत्येवंजातीयका ॥३९॥

धर्मं जैमिनिरत एव ॥४०॥

धर्मं जैमिनिरत एव ॥ जैमिनिस्त्वाचार्त्यो धर्म फलस्य दातारं मन्यते ।
अत एव हेतो:  श्रुतेरुपपत्तेश्च ।
श्रूयते तावदयमर्थ :--- स्वर्गकामो यजेतेत्येवमादिषु वाक्येपु ।
तत्र च विधिश्रुतेर्विषयभावोपगमाद्याग: स्वर्गस्योत्पादक इति गम्यते ।
अन्त्यथा म्हाननुष्ठातृको याग आपद्येत तत्रास्योपदेशवैयर्थ्यं स्यात् ।
नन्वनुक्षणविनाशिन: कर्मण: फलं नोपपद्यत इति परित्यक्तोऽयं पक्ष: ।
नैष दोष: ।
स्रुतिप्रामाण्यात्  । श्रुतिश्चेत्प्रमाणं यथाऽयं कर्मफलसंबन्ध: श्रुत उपपद्यते तथा कल्पयितव्य: ।
न वानुत्पाद्या किमप्यपूर्वं कर्म विनश्यत्कालान्तरितं फलं दातुं शक्नोत्यत: कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्थाऽपूर्वं नामास्तीति तर्क्यते ।
उपपद्यते चायमर्थ उक्तन प्रकारेण ।
ईस्वरस्तु फलं ददातीत्यनुपपन्नम् ।
अविचित्रस्य रणस्य विचित्रकार्यानुपपत्तेर्वैषम्यनैर्घृण्यप्रसङगादनुष्ठानवैयर्थ्यापत्तेश्च ।
तस्माद्धर्मादेव फलमिति ॥४०॥

पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥४१॥

पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ बादरायणस्त्वाचार्य: पूर्वोक्तमेवेश्वरं फलहेतुं न्यते ।
केवलात्कर्मणोऽपूर्वाद्वा केवलात्फलमित्ययं पक्षस्तुशब्देन व्यावर्त्यते ।
कर्मापेक्षादपूर्वापेक्षाद्वा यथा तथास्त्वीश्वरात्फलमिति सिद्धान्त: । कुत: ।
हेतुव्यपदेशात् ।
धर्माधर्म्योरपि हि कारयितृत्वेनेश्वरो हेतुर्व्यपदिश्यते फलस्य च दातृत्वेनैष हयेव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य अन्निनीषते ।
एष उ एवासाधु कर्मं कारयति तं यमधो निनीषत इति ।
स्मर्यते चायमर्थो भगवद्नीतासु - यो यो यां यां तनुं भक्त: श्रद्धयाऽर्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च तत: कामान्मयैव विहितान्हितान् ॥ इति ।
सर्ववेदान्तेषु चेश्व्रहतुका एव सृष्टयो व्यपदिश्यन्ते ।
तदेव चेश्वरस्य फलहेतुत्वं यत्स्वकर्मानुरूपा: प्रजा: सृजति ।
विचित्रकार्यानुपपत्त्यादयोऽपि दोषा: कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते ॥४१॥

इति श्रीमच्छारीरकमीमांसाभाष्ये श्रीमच्छङ्करभगवत्पादकृतौ तृतीयाध्यायस्य द्वितीय: पाद: ॥२॥


Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP