तृतीयः स्कन्धः - अध्यायः ३१

भागवत पुराणात पुढे येणार्‍या कलियुगात काय घडणार आहे, याबद्दलचे  सविस्तर वर्णन केले आहे.


श्रीभगवानुवाच
कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये
स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः
कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम्
दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम्
मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः
नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभिः
चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्भवः
षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे
मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते
शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे
कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम्
मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः क्षुधितैर्मुहुः
कटुतीक्ष्णोष्णलवण रूक्षाम्लादिभिरुल्बणैः
मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः
उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः
आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः
अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे
तत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद्भवम्
स्मरन्दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते
आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितः
नैकत्रास्तेसूतिवातैर्विष्ठाभूरिव सोदरः
नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः
स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः
 जन्तुरुवाच
तस्योपसन्नमवितुं जगदिच्छयात्त
नानातनोर्भुवि चलच्चरणारविन्दम्
सोऽहं व्रजामि शरणं ह्यकुतोभयं मे
येनेदृशी गतिरदर्श्यसतोऽनुरूपा
यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा
भूतेन्द्रियाशयमयीमवलम्ब्य मायाम्
आस्ते विशुद्धमविकारमखण्डबोधम्
आतप्यमानहृदयेऽवसितं नमामि
यः पञ्चभूतरचिते रहितः शरीरे
च्छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम्
तेनाविकुण्ठमहिमानमृषिं तमेनं
वन्दे परं प्रकृतिपूरुषयोः पुमांसम्
यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन्
सांसारिके पथि चरंस्तदभिश्रमेण
नष्टस्मृतिः पुनरयं प्रवृणीत लोकं
युक्त्या कया महदनुग्रहमन्तरेण
ज्ञानं यदेतददधात्कतमः स देवस्
त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः
तं जीवकर्मपदवीमनुवर्तमानास्
तापत्रयोपशमनाय वयं भजेम
देह्यन्यदेहविवरे जठराग्निनासृग्
विण्मूत्रकूपपतितो भृशतप्तदेहः
इच्छन्नितो विवसितुं गणयन्स्वमासान्
निर्वास्यते कृपणधीर्भगवन्कदा नु
येनेदृशीं गतिमसौ दशमास्य ईश
सङ्ग्राहितः पुरुदयेन भवादृशेन
स्वेनैव तुष्यतु कृतेन स दीननाथः
को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात्
पश्यत्ययं धिषणया ननु सप्तवध्रिः
शारीरके दमशरीर्यपरः स्वदेहे
यत्सृष्टयासं तमहं पुरुषं पुराणं
पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम्
सोऽहं वसन्नपि विभो बहुदुःखवासं
गर्भान्न निर्जिगमिषे बहिरन्धकूपे
यत्रोपयातमुपसर्पति देवमाया
मिथ्या मतिर्यदनु संसृतिचक्रमेतत्
तस्मादहं विगतविक्लव उद्धरिष्य
आत्मानमाशु तमसः सुहृदात्मनैव
भूयो यथा व्यसनमेतदनेकरन्ध्रं
मा मे भविष्यदुपसादितविष्णुपादः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP