तृतीयः स्कन्धः - अध्यायः ७

भागवत पुराणात पुढे येणार्‍या कलियुगात काय घडणार आहे, याबद्दलचे  सविस्तर वर्णन केले आहे.


श्रीशुक उवाच
एवं ब्रुवाणंमैत्रेयं द्वैपायनसुतो बुधः
प्रीणयन्निव भारत्याविदुरः प्रत्यभाषत
विदुर उवाच
ब्रह्मन्कथं भगवतश्चिन्मात्रस्याविकारिणः
लीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाः
क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः
स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः
अस्राक्षीद्भगवान्विश्वं गुणमय्यात्ममायया
तया संस्थापयत्येतद्भूयः प्रत्यपिधास्यति
देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः
अविलुप्तावबोधात्मा स युज्येताजया कथम्
भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः
अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः
एतस्मिन्मे मनो विद्वन्खिद्यतेऽज्ञानसङ्कटे
तन्नः पराणुद विभो कश्मलं मानसं महत्
श्रीशुक उवाच
स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः
प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः
मैत्रेय उवाच
सेयं भगवतो माया यन्नयेन विरुध्यते
ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम्
यदर्थेन विनामुष्य पुंस आत्मविपर्ययः
प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः
यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः
दृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुणः
स वै निवृत्तिधर्मेण वासुदेवानुकम्पया
भगवद्भक्तियोगेन तिरोधत्ते शनैरिह
यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ
विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः
अशेषसङ्क्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारेः
किं वा पुनस्तच्चरणारविन्द परागसेवारतिरात्मलब्धा
विदुर उवाच
सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो
उभयत्रापि भगवन्मनो मे सम्प्रधावति
साध्वेतद्व्याहृतं विद्वन्नात्ममायायनं हरेः
आभात्यपार्थं निर्मूलं विश्वमूलं न यद्बहिः
यश्च मूढतमो लोके यश्च बुद्धेः परं गतः
तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः
अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः
तां चापि युष्मच्चरण सेवयाहं पराणुदे
यत्सेवया भगवतः कूटस्थस्य मधुद्विषः
रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः
दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु
यत्रोपगीयते नित्यं देवदेवो जनार्दनः
सृष्ट्वाग्रे महदादीनि सविकाराण्यनुक्रमात्
तेभ्यो विराजमुद्धृत्य तमनु प्राविशद्विभुः
यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम्
यत्र विश्व इमे लोकाः सविकाशं त आसते
यस्मिन्दशविधः प्राणः सेन्द्रियार्थेन्द्रियस्त्रिवृत्
त्वयेरितो यतो वर्णास्तद्विभूतीर्वदस्व नः
यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः
प्रजा विचित्राकृतय आसन्याभिरिदं ततम्
प्रजापतीनां स पतिश्चकॢपे कान्प्रजापतीन्
सर्गांश्चैवानुसर्गांश्च मनून्मन्वन्तराधिपान्
एतेषामपि वेदांश्च वंशानुचरितानि च
उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते
तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय
तिर्यङ्मानुषदेवानां सरीसृपपतत्त्रिणाम्
वद नः सर्गसंव्यूहं गार्भस्वेदद्विजोद्भिदाम्
गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम्
सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम्
वर्णाश्रमविभागांश्च रूपशीलस्वभावतः
ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम्
यज्ञस्य च वितानानि योगस्य च पथः प्रभो
नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा भगवत्स्मृतम्
पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम्
जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः
धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः
वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक्
श्राद्धस्य च विधिं ब्रह्मन्पित्णां सर्गमेव च
ग्रहनक्षत्रताराणां कालावयवसंस्थितिम्
दानस्य तपसो वापि यच्चेष्टापूर्तयोः फलम्
प्रवासस्थस्य योधर्मो यश्च पुंस उतापदि
येन वा भगवांस्तुष्येद्धर्मयोनिर्जनार्दनः
सम्प्रसीदति वा येषामेतदाख्याहि मेऽनघ
अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम
अनापृष्टमपि ब्रूयुर्गुरवो दीनवत्सलाः
तत्त्वानां भगवंस्तेषां कतिधा प्रतिसङ्क्रमः
तत्रेमं क उपासीरन्क उ स्विदनुशेरते
पुरुषस्य च संस्थानं स्वरूपं वा परस्य च
ज्ञानं च नैगमं यत्तद्गुरुशिष्यप्रयोजनम्
निमित्तानि च तस्येह प्रोक्तान्यनघसूरिभिः
स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा
एतान्मे पृच्छतः प्रश्नान्हरेः कर्मविवित्सया
ब्रूहि मेऽज्ञस्य मित्रत्वादजया नष्टचक्षुषः
सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ
जीवाभयप्रदानस्य न कुर्वीरन्कलामपि
श्रीशुक उवाच
स इत्थमापृष्टपुराणकल्पः कुरुप्रधानेन मुनिप्रधानः
प्रवृद्धहर्षो भगवत्कथायां सञ्चोदितस्तं प्रहसन्निवाह

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP