तृतीयः स्कन्धः - अध्यायः २९

भागवत पुराणात पुढे येणार्‍या कलियुगात काय घडणार आहे, याबद्दलचे  सविस्तर वर्णन केले आहे.


देवहूतिरुवाच
लक्षणं महदादीनां प्रकृतेः पुरुषस्य च
स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम्
यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते
भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो
विरागो येन पुरुषो भगवन्सर्वतो भवेत्
आचक्ष्व जीवलोकस्य विविधा मम संसृतीः
कालस्येश्वररूपस्य परेषां च परस्य ते
स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः
लोकस्य मिथ्याभिमतेरचक्षुषश्चिरं प्रसुप्तस्य तमस्यनाश्रये
श्रान्तस्य कर्मस्वनुविद्धया धिया त्वमाविरासीः किल योगभास्करः
मैत्रेय उवाच
इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः
आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः
श्रीभगवानुवाच
भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते
स्वभावगुणमार्गेण पुंसां भावो विभिद्यते
अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा
संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः
विषयानभिसन्धाय यश ऐश्वर्यमेव वा
अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः
कर्मनिर्हारमुद्दिश्य परस्मिन्वा तदर्पणम्
यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः
मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ
लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम्
अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे
सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः
स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः
येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते
निषेवितेनानिमित्तेन स्वधर्मेण महीयसा
क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः
मद्धिष्ण्यदर्शनस्पर्श पूजास्तुत्यभिवन्दनैः
भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च
महतां बहुमानेन दीनानामनुकम्पया
मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च
आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे
आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा
मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः
पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम्
यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात्
एवं योगरतं चेत आत्मानमविकारि यत्
अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा
तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम्
यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम्
हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति सः
द्विषतः परकाये मां मानिनो भिन्नदर्शिनः
भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति
अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे
नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः
अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत्
यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम्
आत्मनश्च परस्यापि यः करोत्यन्तरोदरम्
तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम्
अथ मां सर्वभूतेषु भूतात्मानं कृतालयम्
अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा
जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे
ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः
तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः
तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः
रूपभेदविदस्तत्र ततश्चोभयतोदतः
तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात्
ततो वर्णाश्च चत्वारस्तेषांब्राह्मण उत्तमः
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः
अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान्स्वकर्मकृत्
मुक्तसङ्गस्ततो भूयानदोग्धाधर्ममात्मनः
तस्मान्मय्यर्पिताशेष क्रियार्थात्मा निरन्तरः
मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः
न पश्यामि परं भूतमकर्तुः समदर्शनात्
मनसैतानि भूतानि प्रणमेद्बहुमानयन्
ईश्वरो जीवकलया प्रविष्टो भगवानिति
भक्तियोगश्च योगश्च मया मानव्युदीरितः
ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत्
एतद्भगवतो रूपं ब्रह्मणः परमात्मनः
परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम्
रूपभेदास्पदं दिव्यं काल इत्यभिधीयते
भूतानां महदादीनां यतो भिन्नदृशां भयम्
योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः
स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः
न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः
आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत्
यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात्
यद्भयाद्वर्षते देवो भगणो भाति यद्भयात्
यद्वनस्पतयो भीता लताश्चौषधिभिः सह
स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च
स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः
अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात्
नभो ददाति श्वसतां पदं यन्नियमाददः
लोकं स्वदेहं तनुते महान्सप्तभिरावृतम्
गुणाभिमानिनोदेवाः सर्गादिष्वस्य यद्भयात्
वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम्
सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः
जनं जनेन जनयन्मारयन्मृत्युनान्तकम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP