तृतीयः स्कन्धः - अध्यायः १४

भागवत पुराणात पुढे येणार्‍या कलियुगात काय घडणार आहे, याबद्दलचे  सविस्तर वर्णन केले आहे.


श्रीशुक उवाच
निशम्य कौषारविणोपवर्णितां हरेः कथां कारणसूकरात्मनः
पुनः स पप्रच्छ तमुद्यताञ्जलिर्न चातितृप्तोविदुरो धृतव्रतः
विदुर उवाच
तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना
आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम
तस्य चोद्धरतः क्षौणीं स्वदंष्ट्राग्रेण लीलया
दैत्यराजस्य च ब्रह्मन्कस्माद्धेतोरभून्मृधः
श्रद्दधानाय भक्ताय ब्रूहि तज्जन्मविस्तरम्
ऋषे न तृप्यति मनः परं कौतूहलं हि मे
मैत्रेय उवाच
साधु वीर त्वया पृष्टमवतारकथां हरेः
यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम्
ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः
मृत्योः कृत्वैव मूर्ध्न्यङ्घ्रिमारुरोह हरेः पदम्
अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा
ब्रह्मणा देवदेवेनदेवानामनुपृच्छताम्
दितिर्दाक्षायणी क्षत्तर्मारीचंकश्यपं पतिम्
अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता
इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम्
निम्लोचत्यर्क आसीनमग्न्यगारे समाहितम्
दितिरुवाच
एष मां त्वत्कृते विद्वन्काम आत्तशरासनः
दुनोति दीनां विक्रम्य रम्भामिव मतङ्गजः
तद्भवान्दह्यमानायां सपत्नीनां समृद्धिभिः
प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम्
भर्तर्याप्तोरुमानानां लोकानाविशते यशः
पतिर्भवद्विधो यासां प्रजया ननु जायते
पुरा पिता नो भगवान्दक्षो दुहितृवत्सलः
कं वृणीत वरं वत्सा इत्यपृच्छत नः पृथक्
स विदित्वात्मजानां नो भावं सन्तानभावनः
त्रयोदशाददात्तासां यास्ते शीलमनुव्रताः
अथ मे कुरु कल्याणं कामं कमललोचन
आर्तोपसर्पणं भूमन्नमोघं हि महीयसि
इति तां वीर मारीचः कृपणां बहुभाषिणीम्
प्रत्याहानुनयन्वाचा प्रवृद्धानङ्गकश्मलाम्
एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि
तस्याः कामं न कः कुर्यात्सिद्धिस्त्रैवर्गिकी यतः
सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान्
व्यसनार्णवमत्येति जलयानैर्यथार्णवम्
यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि
यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वरः
यामाश्रित्येन्द्रियारातीन्दुर्जयानितराश्रमैः
वयं जयेम हेलाभिर्दस्यून्दुर्गपतिर्यथा
न वयं प्रभवस्तां त्वामनुकर्तुं गृहेश्वरि
अप्यायुषा वा कार्त्स्न्येन ये चान्ये गुणगृध्नवः
अथापि काममेतं ते प्रजात्यै करवाण्यलम्
यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय
एषा घोरतमा वेला घोराणां घोरदर्शना
चरन्ति यस्यां भूतानि भूतेशानुचराणि ह
एतस्यां साध्वि सन्ध्यायां भगवान्भूतभावनः
परीतो भूतपर्षद्भिर्वृषेणाटति भूतराट्
श्मशानचक्रानिलधूलिधूम्र विकीर्णविद्योतजटाकलापः
भस्मावगुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति देवरस्ते
न यस्य लोके स्वजनः परो वा नात्यादृतो नोत कश्चिद्विगर्ह्यः
वयं व्रतैर्यच्चरणापविद्धामाशास्महेऽजां बत भुक्तभोगाम्
यस्यानवद्याचरितं मनीषिणो गृणन्त्यविद्यापटलं बिभित्सवः
निरस्तसाम्यातिशयोऽपि यत्स्वयं पिशाचचर्यामचरद्गतिः सताम्
हसन्ति यस्याचरितं हि दुर्भगाः स्वात्मन्रतस्याविदुषः समीहितम्
यैर्वस्त्रमाल्याभरणानुलेपनैः श्वभोजनं स्वात्मतयोपलालितम्
ब्रह्मादयो यत्कृतसेतुपाला यत्कारणं विश्वमिदं च माया
आज्ञाकरी यस्य पिशाचचर्या अहो विभूम्नश्चरितं विडम्बनम्
मैत्रेय उवाच
सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया
जग्राह वासो ब्रह्मर्षेर्वृषलीव गतत्रपा
स विदित्वाथ भार्यायास्तं निर्बन्धं विकर्मणि
नत्वा दिष्टाय रहसि तयाथोपविवेश हि
अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः
ध्यायञ्जजाप विरजं ब्रह्म ज्योतिः सनातनम्
दितिस्तु व्रीडिता तेन कर्मावद्येन भारत
उपसङ्गम्य विप्रर्षिमधोमुख्यभ्यभाषत
दितिरुवाच
न मे गर्भमिमं ब्रह्मन्भूतानामृषभोऽवधीत्
रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम्
नमोरुद्राय महतेदेवायोग्राय मीढुषे
शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे
स नः प्रसीदतां भामो भगवानुर्वनुग्रहः
व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सतीपतिः
मैत्रेय उवाच
स्वसर्गस्याशिषं लोक्यामाशासानां प्रवेपतीम्
निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः
कश्यप उवाच
अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत
मन्निदेशातिचारेणदेवानां चातिहेलनात्
भविष्यतस्तवाभद्रावभद्रे जाठराधमौ
लोकान्सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यतः
प्राणिनां हन्यमानानां दीनानामकृतागसाम्
स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु
तदा विश्वेश्वरः क्रुद्धो भगवाल्लोकभावनः
हनिष्यत्यवतीर्यासौ यथाद्रीन्शतपर्वधृक्
दितिरुवाच
वधं भगवता साक्षात्सुनाभोदारबाहुना
आशासे पुत्रयोर्मह्यं मा क्रुद्धाद्ब्राह्मणाद्प्रभो
न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च
नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गतः
कश्यप उवाच
कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात्
भगवत्युरुमानाच्च भवे मय्यपि चादरात्
पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः
गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम्
योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः
निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम्
यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम्
स स्वदृग्भगवान्यस्य तोष्यतेऽनन्यया दृशा
स वै महाभागवतो महात्मा महानुभावो महतां महिष्ठः
प्रवृद्धभक्त्या ह्यनुभाविताशये निवेश्य वैकुण्ठमिमं विहास्यति
अलम्पटः शीलधरो गुणाकरो हृष्टः परर्द्ध्या व्यथितो दुःखितेषु
अभूतशत्रुर्जगतः शोकहर्ता नैदाघिकं तापमिवोडुराजः
अन्तर्बहिश्चामलमब्जनेत्रं स्वपूरुषेच्छानुगृहीतरूपम्
पौत्रस्तव श्रीललनाललामं द्रष्टा स्फुरत्कुण्डलमण्डिताननम्
मैत्रेय उवाच
श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम्
पुत्रयोश्च वधं कृष्णाद्विदित्वासीन्महामनाः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP