तृतीयः स्कन्धः - अध्यायः २

भागवत पुराणात पुढे येणार्‍या कलियुगात काय घडणार आहे, याबद्दलचे  सविस्तर वर्णन केले आहे.


श्रीशुक उवाच
इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम्
प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वरः
यः पञ्चहायनो मात्रा प्रातराशाय याचितः
तन्नैच्छद्रचयन्यस्य सपर्यां बाललीलया
स कथं सेवया तस्य कालेन जरसं गतः
पृष्टो वार्तां प्रतिब्रूयाद्भर्तुः पादावनुस्मरन्
स मुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रिसुधया भृशम्
तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः
पुलकोद्भिन्नसर्वाङ्गो मुञ्चन्मीलद्दृशा शुचः
पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसम्प्लुतः
शनकैर्भगवल्लोकान्नृलोकं पुनरागतः
विमृज्य नेत्रेविदुरं प्रीत्याहोद्धव उत्स्मयन्
उद्धव उवाच
कृष्णद्युमणि निम्लोचे गीर्णेष्वजगरेण ह
किं नु नः कुशलं ब्रूयां गतश्रीषु गृहेष्वहम्
दुर्भगो बत लोकोऽयं यदवो नितरामपि
ये संवसन्तो नविदुर्हरिं मीना इवोडुपम्
इङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः
सात्वतामृषभं सर्वे भूतावासममंसत
देवस्य मायया स्पृष्टा ये चान्यदसदाश्रिताः
भ्राम्यते धीर्न तद्वाक्यैरात्मन्युप्तात्मनो हरौ
प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम्
आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम्
यन्मर्त्यलीलौपयिकं स्वयोग मायाबलं दर्शयता गृहीतम्
विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषणभूषणाङ्गम्
यद्धर्मसूनोर्बत राजसूये निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः
कार्त्स्न्येन चाद्येह गतं विधातुरर्वाक्सृतौ कौशलमित्यमन्यत
यस्यानुरागप्लुतहासरास लीलावलोकप्रतिलब्धमानाः
व्रजस्त्रियो दृग्भिरनुप्रवृत्त धियोऽवतस्थुः किल कृत्यशेषाः
स्वशान्तरूपेष्वितरैः स्वरूपैरभ्यर्द्यमानेष्वनुकम्पितात्मा
परावरेशो महदंशयुक्तो ह्यजोऽपि जातो भगवान्यथाग्निः
मां खेदयत्येतदजस्य जन्म विडम्बनं यद्वसुदेवगेहे
व्रजे च वासोऽरिभयादिव स्वयं पुराद्व्यवात्सीद्यदनन्तवीर्यः
दुनोति चेतः स्मरतो ममैतद्यदाह पादावभिवन्द्य पित्रोः
ताताम्ब कंसादुरुशङ्कितानां प्रसीदतं नोऽकृतनिष्कृतीनाम्
को वा अमुष्याङ्घ्रिसरोजरेणुं विस्मर्तुमीशीत पुमान्विजिघ्रन्
यो विस्फुरद्भ्रूविटपेन भूमेर्भारं कृतान्तेन तिरश्चकार
दृष्टा भवद्भिर्ननु राजसूये चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः
यां योगिनः संस्पृहयन्ति सम्यग्योगेन कस्तद्विरहं सहेत
तथैव चान्ये नरलोकवीरा य आहवे कृष्णमुखारविन्दम्
नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपूतः पदमापुरस्य
स्वयं त्वसाम्यातिशयस्त्र्यधीशः स्वाराज्यलक्ष्म्याप्तसमस्तकामः
बलिं हरद्भिश्चिरलोकपालैः किरीटकोट्येडितपादपीठः
तत्तस्य कैङ्कर्यमलं भृतान्नो विग्लापयत्यङ्ग यदुग्रसेनम्
तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये न्यबोधयद्देव निधारयेति
अहो बकी यं स्तनकालकूटं जिघांसयापाययदप्यसाध्वी
लेभे गतिं धात्र्युचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम
मन्येऽसुरान्भागवतांस्त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान्
ये संयुगेऽचक्षत तार्क्ष्यपुत्रमंसे सुनाभायुधमापतन्तम्
वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने
चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः
ततो नन्दव्रजमितः पित्रा कंसाद्विबिभ्यता
एकादश समास्तत्र गूढार्चिः सबलोऽवसत्
परीतो वत्सपैर्वत्सांश्चारयन्व्यहरद्विभुः
यमुनोपवने कूजद् द्विजसङ्कुलिताङ्घ्रिपे
कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसाम्
रुदन्निव हसन्मुग्ध बालसिंहावलोकनः
स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम्
चारयन्ननुगान्गोपान्रणद्वेणुररीरमत्
प्रयुक्तान्भोजराजेन मायिनः कामरूपिणः
लीलया व्यनुदत्तांस्तान्बालः क्रीडनकानिव
विपन्नान्विषपानेन निगृह्य भुजगाधिपम्
उत्थाप्यापाययद्गावस्तत्तोयं प्रकृतिस्थितम्
अयाजयद्गोसवेन गोपराजं द्विजोत्तमैः
वित्तस्य चोरुभारस्य चिकीर्षन्सद्व्ययं विभुः
वर्षतीन्द्रे व्रजः कोपाद्भग्नमानेऽतिविह्वलः
गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता
शरच्छशिकरैर्मृष्टं मानयन्रजनीमुखम्
गायन्कलपदं रेमे स्त्रीणां मण्डलमण्डनः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP