संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - श्रीकृष्णपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ गोकुलाष्टम्यां श्रीकृष्णपूजाविधि: ॥

तत्र निशीथव्यापिन्यामष्टम्यां निशीथेरोहिणीयुतायां जन्माष्टमीव्रतं जयन्तीव्रतं च सहैवेति सकलसिद्धान्त: । सर्वथा निशीथे अष्टमीयोगाभावे उभयेद्यू रोहिणीयोगा भावे सकलनिशीथव्याप्तौ अंशत: समव्याप्तौ वा परेद्युरेव जन्माष्टमीव्रतम्‌ । विषमव्याप्तौ त्वधिकव्यापिन्याम्‌ । अथ पूजाविधि: । आचम्य प्राणानायम्य देशकालौ स्मृत्वा, मम सकुटुम्बस्य क्षेमस्थैर्यविजयाभयायुरारोग्यैश्वर्याभिवृध्यर्थं धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिध्यर्थं नन्दयशोदाबलदेवादिश्रीकृष्णप्रीत्यर्थं च पुरुषसूक्तेन पुराणोक्तमन्त्रैश्च यथामिलितोपचारद्रव्यै: जन्माष्टमीव्रताङ्गत्वेन विहितं परिवारसहितश्रीकृष्णपूजनमहं करिष्ये । तदङ्गत्वेन गणपतिपूजनं आसनविधिं पुरुषसूक्तन्यासान्‌ कलशपूजनं शङ्खघण्टापूजनं च करिष्ये । गणपतिपूजनादिपूजासम्भारप्रोक्षणान्तं कृत्वा प्राणप्रतिष्ठां कुर्यात्‌ । तद्विधिश्च सिद्धिविनायकपूजायां द्रष्टव्य: अथ धानम्‌ । गायद्भि: किन्नराद्यै: सततपरिवृता वेणुवीणानिनादै: श्रृङ्गारादर्शकुम्भप्रवरकृतकरै: किन्नरै: सेव्यमाना । पर्यङ्के स्वास्तृतायामुदिततरमुखी पुत्रिणी सम्यगास्ते सा देवी देवमाता जयति सुवदना देवकी दिव्यरूपा ॥ देवक्यै० देवकीं ध्यायामि । मञ्चके बालकं सुप्तं पर्यङ्के स्तनपायिनम्‌ । श्रीवत्सवक्षसं शान्तं नीलोत्पलदलच्छविम्‌ ॥ श्रीकृष्णाय नम: श्रीकृष्णं परिबारदेवताश्च ध्यायामि ।

१. श्रीकृष्णा० श्रीकृष्णं आ० ।
२. देवक्यै० देवकीं आ० ।
३. रोहिण्यै० रोहिणीं० ।
४. वसुदेवा० वसुदेवं० ।
५. बलदेवा० बलदेवं० ।
६. यशोदायै० यशोदां आ० ।
७. नन्दाय० नन्दं आ० ।
८. गर्गाय० गर्गं आ० ।
९. चतुर्मुखा० चतुर्मुखं० ।
१०. गोकुला० गोकुलं आ० ।
११. रुकमिण्यै० रुक्मिणीं० ।
१२. सत्यभामायै० सत्यभामां आ० ।
१३. नाग्नजित्यै० नाग्नजितीं० ।
१४. कालिन्द्यै० कालिन्दीं आ० ।
१५. मित्रविन्दा० मित्रविन्दां० ।
१६. लक्ष्मणा० लक्ष्मणां आ० ।
१७. जाम्बवत्यै० जाम्बवतीं० ।
१८. सुशीला० सुशीलां आ० ।
१९. कंसाय० कंसं आ० ।
२०. गवे० गां आ० ।
२१. कुञ्जरा० कुञ्जरं आ० ।
२२. यमुना० यमुनां आ० ।
२३. कालिया० कालियं० ।

सहस्रशीर्षा० आगच्छ देवदेवेश जगद्योने रमापते । पूजयिष्याम्यहं देव प्रसादात्सुमुखो भव ॥ श्रीकृष्णाद्यावाहितदेवताभ्यो नम: । आवाहनं० ॥ पुरुषण० देवदेव जगन्नाथ गरुडासनसंस्थित । आसनं कल्पितं दिव्यं जगद्धाम नमोऽस्तु ते ॥ आसनं० ॥ एतावा० नानातीर्थाहृतं शुद्धं निर्मलं पुष्पवासितम्‌ । पाद्यं गृहाण देत्यारे विश्वरूप नमोऽस्तु ते ॥ पाद्यं० ॥ त्रिपादू० गङ्गादिसर्धतीर्थेभ्यो मयाऽऽनीतं सुशीतलम्‌ । गोपीपते गृहाणार्घ्यं गन्धपुष्पफलैर्युतम्‌ ॥ अर्ध्यं० ॥ तस्माद्वि० कृष्णावेणीसमुद्‌भूतं कालिन्दीजलसंयुतम्‌ । गृहाणाचमनं कृष्ण विश्चकाय नमोऽस्तु ते ॥ आचमनीयं० ॥ दधि क्षौद्रं घृतं शुद्धं कपिलाया: सुगन्धि यत्‌ । सुस्वादु मधुरं शौरे मधुपर्कं गृहाण मे ॥ मधुपर्कं० ॥ पयो दधि घृतं क्षौद्रं शर्करासहितं प्रभो । स्ननार्थं देवदेवेश गृह्यतां देवकीसुत ॥ आप्यायस्वेत्यादिवैदिकमन्त्रिश्च पञ्चामृतस्नानं० ॥ यत्पुरुषेण० मन्दाकिनी गौतमी च यमुना च सरस्वती । ताभ्य: स्नानार्थमानीतं गृहाण शिशिरं जलम्‌ ॥ स्नानं० ॥ तैल सुगन्धसंयुक्तं नानापुष्पै: सुवासितम्‌ । मङ्गलार्थं मया दत्तमभ्यङ्गं प्र० । कनिक्र० तैलाभ्यङ्गस्नानं० । हिरद्राया: कृतं चूर्णं सतैलं ससुगन्धिकम्‌ । मया निवेदितं साम्बूद्वर्तनं प्र० ॥ हरिद्राचूर्णलेपनं० ॥ नानतीर्थादाहृतं च सुगन्धं जलमुत्तमम्‌ । उष्णं कृतं मया देव स्नानार्थं प्र० ॥ उष्णोदकस्नानं० ॥ आचमनीयं० । स्नानसमये नीराज्य, पञ्चोपचारपूजां कृत्वा पुरुषसूक्तेन, श्रीसूक्तेन, सुरास्त्वेत्यादिभिश्चाभिषेक: । तंयज्ञं० क्षौमं च पट्टसूत्राढयं मयाऽऽनीतं शुभांशुकम्‌ । गृह्यतां देवदेवेश रमाधीश सुरोत्तम ॥ वस्रं० ॥ तस्माद्यज्ञात्सर्वहुत: सं० दामोदर नमस्तेऽस्तु त्राहि मां भवसागरात्‌ । ब्रह्मसूत्रं सोत्तरीयं गृ० ॥ यज्ञोपवी० ॥ किरीटकुण्डलादीनि काञ्चीवलययुग्मकम्‌ । कौस्तुभं वनमाला च भूषणानि जगत्प्रभो ॥ आभूषणं० ॥ तस्मा० ऋ० कुङ्कुमेन समायुक्तं कर्पूरादिसमन्वितम्‌ । मया निवेदितं भक्त्या चन्दनं प्रति० ॥ चन्दनं० ॥ अक्षताश्च सुरश्रेष्ठा: कुङ्कुमाक्ता: सुशोभिता: । पूजासंरक्षणार्थाय अक्षता: प्रति० ॥ आक्षतान्‌० ॥ तस्माद० पुष्पाणि यानि दिव्यानि पारिजातोद्भवानि च । मालतीकेशरादीनि पूजार्थं प्रति० ॥ पुषाणि० ॥

॥ अथाङ्गपूजा ॥

१. श्रीकृष्णाय० पादौ पू० ।
२. सङ्कर्षणाय० गुल्फौ पू० ।
३. कालात्मने० जानुनी पू० ।
४. विश्वकर्मणे० जङ्घे पू० ।
५. विश्वनेत्रा० कटी पू० ।
६. विश्वकर्त्रे० मेढ्रं पू० ।
७. पद्मनाभाय० नाभिं पू० ।
८. परमात्मने० हृदयं पू० ।
९. श्रीकण्ठाय० कण्ठं पू० ।
१०. सर्वास्त्रधारिणे० बाहू पू० ।
११. वाचस्पतये० मुखं पू० ।
१२. केशवाय० ललाटं पू० ।
१३. सर्वात्मने० शिर: पू० ।
१४. विश्वरूपिणे० सर्वाङ्गं पू० ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP