संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - रक्षाबन्धनविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अस्यामेव पूर्णिमायां रक्षाबन्धनविधि: ॥

पूर्णिमा तु चतुर्दशीयुताऽपराह्णव्यापिनी ग्राह्येति कमलाकरप्रभृतय: । अत्रायं विधि: । सिद्धार्थै रक्षतैर्हेमसंयुतैश्चित्रवाससा । सुबद्धां तन्तुभिश्चित्रैर्ग्रथितां पोटलीं शुभाम्‌ ॥ एताद्दशीं पोटलीं विद्यायापराह्णे विप्रान्सम्पूज्य शुभासने उपविश्य स्वरक्षार्थं दक्षिणे करे बध्नीयात्‌ । तत्र मन्त्र:-येन बद्धो राजा दानवेन्द्रो महाबल: । तेन त्वामपि बध्नामि रक्षे मा चल मा चल ॥ इति रक्षाबन्धनविधि: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP