कार्तिकमास: - त्रिपुरोत्सवविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ त्रिपुरोत्सवविधि: ॥

अस्यामेव पौर्णमास्यां सायङ्काले देवालये त्रिपुराख्यदीपं प्रज्वालयेत् । पौर्णमासी च सायङ्कालव्यापिनी ग्राह्या । उभयदिने सायङकालव्याप्तौ परैव । सायंसन्ध्यां विधाय, देवालयं गत्वा । आचम्य देशकालौ स्मृत्वा, मम अनेकविधदुःखनिवृत्तिपूर्वकशिवलोकप्राप्त्यर्थं श्रीसाम्बसदाशिवप्रीत्यर्थं शिवपूजनपूर्वकं त्रिपुराख्यदीपप्रज्वालनं करिष्ये । श्रीशिवाय नम इति मन्त्रेण पञ्चोपचारै: शिवं सम्पूज्य, दीपं प्रज्वालयेत् । तव्र मन्त्र:-कीटा: पतङ्गा मशकाश्च वृक्षा जले स्थले ये विचरन्ति जीवा: । द्दष्ट्वा प्रदीपं न च जन्मभागिनो भवन्ति नित्यं श्वपचा हि विप्रा:अ ॥ यस्य स्मृ० । अनेन त्रिपुरोत्सवाख्येन कर्मणा तेन श्रीसाम्बसदाशिव: प्रीयताम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP