कार्तिकमास: - शायितलक्ष्मीसहितविष्णुप्रतिमादानविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ शायितलक्ष्मीसहितविष्णुप्रतिमादानविधि: ॥

कार्तिकशुक्लैकादश्यां द्वादश्यां वा प्रात: स्नात्वा नित्यकर्म निर्वर्त्य, आचम्य देशका० मम सकुटुम्बस्य सपरिवारस्प पुत्रपौत्राद्यभिवृध्यर्थं मया आषाढशुक्लैकादशीमारभ्य कार्तिकशुक्लैकादशीपर्यन्तं कृतस्य श्रीलक्ष्मीसहितमहाविष्णो: शयनपर्यावर्तनप्रबोधव्रतस्य साङ्गतासिध्यर्थं तत्सम्पूर्णफलप्राप्त्यर्थं ब्राह्मणाय लक्ष्मीसहितमहाविष्णुप्रतिमादानं करिष्ये । तदङ्गत्वेन ब्राह्मणपूजनं करिष्ये । आसनादिना विप्रं सम्पूज्य, स्वस्त्यस्तु दीर्घमा० । दानमन्त्र:लक्ष्मीयुत महाविष्णो चतुर्मासेषु शायित । विप्राय त्वां प्रदास्यामि मम शान्तिप्रदो भव ॥ इमां शायितलक्ष्मीसहितमहाविष्णुप्रतिमां शय्यावस्त्राद्युपचारयुतां दक्षिणाफलसहितां अमुकश० प्रददे । प्रति०, प्र० । अनेन लक्ष्मीसहितविष्णुप्रतिमादानाख्येन कर्मण तेन श्रीमहाविष्णु: प्रीयताम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP