कार्तिकमास: - कृष्माण्डदानविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ शुक्लनवम्यां कृष्माण्डदानविधि: ॥

इयमक्षय्यनवमी, सा च पूर्वाह्णव्यापिनी अष्टमीविद्धा ग्राह्या । आचम्य देशकालौ स्मृत्वा, मम ब्रह्महत्यादिसमस्तपापक्षयपूर्वकबहुपुत्रपौत्रश्रीसौभाग्यादिसकलमनोरथावाप्तिकूष्माण्डबीजसमसहस्रसङख्याकाब्दब्रह्मलोकनिवासकामनया श्रीपरमेश्वरप्रीत्यर्थं अक्षय्यनवमीपर्वनिमित्तं ब्राह्मणाय कूष्माण्डदानमहं करिष्ये । तदङ्गत्वेन ब्राह्मणपूजनं करिष्ये । महाविष्णुखरू० इदमासनमित्यादिपूजां कृत्वा, नमोऽस्त्वनं० स्वस्त्यस्तु दीर्घ० । दानमन्त्र:-ब्रह्महत्यादिपापघ्नं ब्रह्मणा निर्मितं पुरा । कूष्माण्डं बहु बीजाढयं पुत्रपौत्रादिवृद्धिदम् ॥ मुक्ताप्रवालहेमादियुक्तं दत्तं तव द्विज । अन:तपुण्यफलदमत:० ॥ इदं कूष्माण्डफलं मुक्ताप्रवालरत्नहेमफलताम्बूलवस्त्रादियुतं गोधूमराशिस्थितं वनस्पतिदेवतं सुवर्णदक्षिणायुतं अमुकश० र्बाह्मणाय तुभ्य० सम्प्रददे । प्रति०, प्रति० । यस्य स्मृत्या० । अनेन कूष्माण्डदानाख्येन कर्मणा श्रीपरमेश्वर: प्रीयताम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP