कार्तिकमास: - चातुर्मास्यनियमव्रतसमाप्तिप्रकार:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ चातुर्मास्यनियमव्रतसमाप्तिप्रकार: ॥

कार्तिकशुक्लद्वादश्यां प्रात: स्नात्वा, नित्यकर्म विधाय, आचम्य देशकालौ स्मृत्वा, मया कृतस्य अमुक चातुर्मास्यनियमव्रतस्य साङ्गतासिध्यर्थं तत्सम्पूर्णफलप्राप्त्यर्थं ब्राह्मणाय वर्जितपदार्थदानं यथाशक्तिगोनिष्क्रयद्रव्यदानं च करिष्ये । इति सङकल्प्य, कृतनियमानुसारेण तत्तदुद्यापनोक्तदानादिकं कृत्वा, महाविष्णुं प्रार्थयेत् इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो । न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन ॥ तदव्रतमीश्वरार्पणं कुर्यात् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP