संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः|
अभ्युपेत्याशुश्रूषाप्रकरणम्

व्यवहाराध्यायः - अभ्युपेत्याशुश्रूषाप्रकरणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते ।
स्वामिप्राणप्रदो भक्त त्यागात्तन्निष्क्रयादपि ॥२.१८२॥

प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् ।
वर्णानां आनुलोम्येन दास्यं न प्रतिलोमतः ॥२.१८३॥

कृतशिल्पोऽपि निवसेत्कृतकालं गुरोर्गृहे ।
अन्तेवासी गुरुप्राप्त भोजनस्तत्फलप्रदः ॥२.१८४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP