संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः|
उपनिधिप्रकरणम्

व्यवहाराध्यायः - उपनिधिप्रकरणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


वासनस्थं अनाख्याय हस्तेऽन्यस्य यदर्प्यते ।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥२.६५॥

न दाप्योऽपहृतं तं तु राजदैविकतस्करैः ।
भ्रेषश्चेन्मार्गितेऽअदत्ते दाप्यो दण्डं च तत्समम् ॥२.६६॥

आजीवन्स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् ।
याचितान्वाहितन्यास निक्षेपादिष्वयं विधिः ॥२.६७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP