सुभाषितावलि - सुभाषित ९५१ - १०००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०९५१-१ जलान्तराणि श्वभ्रेषु तिष्ठन्तु क्वापि यान्तु वा  ।
०९५१-२ सुरसिन्धुप्रवाहस्य सृतौ रत्नाकरोवधिः  ॥
०९५२-१ क्वान्तः शून्यो नडः क्वेक्षुस्तथापि सुदृशाकृती  ।
०९५२-२ विवेकशून्यमनसां विप्रलम्भाय निर्मितौ  ॥
०९५३-१ नास्य भारग्रहे शक्तिर्न च वाहगुणः कृषौ  ।
०९५३-२ देवागारबलीवर्दस्तथाप्यश्नाति शोभनं  ॥
०९५४-१ नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति  ।
०९५४-२ स एव प्रच्युतः स्थानाच्छुनापि परिभूयते  ॥
०९५५-१ वरमुन्नतलाङ्गूलात्सटाधूननभीषणात् ।
०९५५-२ सिंहात्पादप्रहारोपि न सृगालाधिरोहणं  ॥
०९५६-१ गन्धैकसारो विफलः सेव्यश्चन्दनपादपः  ।
०९५६-२ भुजंगाः पवनाहाराः सेवकाः सदृशो विधिः  ॥
०९५७-१ क्व गतो मृगो न जीवत्यनुदिनमश्नंस्तृणानि विविधानि  ।
०९५७-२ स्वयमाहतगजभोक्तुः सिंहस्य तु दुर्लभा वृत्तिः  ॥
०९५८-१ वक्रमशय्यासंस्थितमन्तःकोटरमनेकदुर्ग्रन्थि  ।
०९५८-२ प्रगुणीकर्तुं शक्तो दुर्दारु न विश्वकर्मापि  ॥
०९५९-१ न तदनुकृतं मनागपि न वा जलं सुचिरसेवितैः शीतं  ।
०९५९-२ अन्धीकृते कुदीपैः प्रत्युत धूमेन मे नयने  ॥
०९६०-१ उत्सन्नमापणममुं द्रक्ष्यामो निर्मलैः कदा नयनैः  ।
०९६०-२ चिन्तामणिकाचकणौ विपरीतगुणागुणौ यत्र  ॥
०९६१-१ उज्ज्वलचम्पकमुकुलाशङ्कितया यः प्रदीपकं स्पृशति  ।
०९६१-२ कज्जलकलङ्कदाहं मुक्त्वान्यत्तस्य किं घटतां  ॥
०९६२-१ शिखरी चितशिखरशिखः स्फुरदौर्वशिखाकदम्बक्ॐबुनिधिः  ।
०९६२-२ कस्यापि लङ्घनीयौ न तु नगरावकरनिकरोयं  ॥
०९६३-१ फणमणिभासुरगुरतरसमर्थबहुमस्तके शेषे  ।
०९६३-२ कः क्षितिभरमुद्वोढुं प्रार्थयते कृपणकणिकीटान् ॥
०९६४-१ यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गं  ।
०९६४-२ यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः  ॥
०९६५-१ शरदि समग्रनिशाकरकरशतहततिमिरसंचया रजनी  ।
०९६५-२ जलदान्तरितार्कामपि दिवसच्छायां न पूरयति  ॥
०९६६-१ मृदुसुभगपरिकररुचोप्यनुचितमिदमेकमेव मदनस्य  ।
०९६६-२ यदनेन कृतः केतौ मकरो दंष्ट्राकरालमुखः  ॥
०९६७-१ हेमकार सुधियो नमोस्तु ते
०९६७-२ दुस्तरेषु बहुशः परीक्षितुं  ।
०९६७-३ काञ्चनाभरणमश्मना समं
०९६७-४ यत्त्वयैतदधुरोप्यते तुलां  ॥
०९६८-१ वृत्ते एव स घटोन्धकूप यस्-
०९६८-२ त्वत्प्रसादमपनेतुमक्षमः  ।
०९६८-३ मुद्रितं त्वधमचेष्टितं त्वया
०९६८-४ तन्मुखाम्बुकणिकाः प्रतीच्छता  ॥
०९६९-१ शतपदी सति पादशते क्षमा
०९६९-२ यदि न गोष्पदमप्यतिवर्तितुं  ।
०९६९-३ किमियता द्विपदस्य हनूमतो
०९६९-४ जलधिविक्रमणे विवदामहे  ॥
०९७०-१ न गुरुवंशपरिग्रहशौण्डता
०९७०-२ न च महागुणसंग्रहणादरः  ।
०९७०-३ फलविधानकथापि न मार्गणे
०९७०-४ किमिह लुब्धकबाल गृहेधुना  ॥
०९७१-१ तृणमणेर्मनुजस्य च तद्वतः
०९७१-२ किमुभयोर्विपुलाशयतोच्यते  ।
०९७१-३ तनु तृणाग्रलवावयवैर्ययोर्-
०९७१-४ अवसिते ग्रहण प्रतिपादने  ॥
०९७२-१ भ्रातः सुवर्णमयरूपकतारचित्रा-
०९७२-२ लंकारयत्नघटनासु सुवर्णकार  ।
०९७२-३ दूरीकुरु श्रममिहाद्य सुवर्णपात्रे
०९७२-४ दुर्वर्णयोजयितुरस्ति महार्घलाभः  ॥
०९७३-१ तनुतृणाग्रधृतेन हृतश्चिरं
०९७३-२ क इह येन न मौक्तिकशङ्कया  ।
०९७३-३ स जलबिन्दुरतो विपरीतदृग्-
०९७३-४ जगदिदं वयमत्र सचेतनाः  ॥
०९७४-१ रे दन्दशूक तदयुक्तमपीश्वरस्त्वां
०९७४-२ वाल्लभ्यतो नयति नूपुरधाम सत्यं  ।
०९७४-३ आवर्जितालिकुलसत्कृतिमूर्छितानि
०९७४-४ किं शिञ्जितानि भवतः क्षम एष कर्तुं  ॥
०९७५-१ सुवर्णकार श्रवणोचितानि
०९७५-२ वस्तूनि विक्रेतुमिहागतोसि  ।
०९७५-३ अद्यापि नाश्रावि यदत्र पल्ल्यां
०९७५-४ पल्लीपतिर्नूनमविद्धकर्णः  ॥
०९७६-१ तानुन्नतान्क्षितिभृतो ननु रूपयामः
०९७६-२ पक्षक्षयव्यतिकरे मथितं तदोजः  ।
०९७६-३ युक्तं किमौर्वशिखिनः परिकोपितस्य
०९७६-४ तेजस्विनोप्युदधिनिर्मथनं विसोढुं  ॥
०९७७-१ चित्रं कियद्यदयमम्बुधिरम्बुदौघ-
०९७७-२ सिन्धुप्रवाहपरिपूर्णतया महीयान् ।
०९७७-३ त्वं त्वर्थिनामुपकरोषि यदल्पकूप
०९७७-४ निष्पीड्य कुक्षिकुहरं हि महत्त्वमेतत् ॥
०९७८-१ धिग्वाडवं दहनमर्थितया विपक्ष-
०९७८-२ मभ्येति यः स्वजठरप्रतिपूरणाय  ।
०९७८-३ धिग्वारिराशिमपि यस्तु तथाविधस्य
०९७८-४ शत्रोर्जलैरपि न पूरयभिलाषं  ॥
०९७९-१ शावान्कुलायकगतान्परिपातुकामा
०९७९-२ नद्याः प्रगृह्य लघु पक्षपुटेन तोयं  ।
०९७९-३ दावानलं किल सिषेच मुहुः कोपोती
०९७९-४ स्निग्धो जनो न खलु चिन्तयते स्वपीडां  ॥
०९८०-१ काकः स्वभावचपलः परिशुद्धवृत्तिर्-
०९८०-२ लब्ध्वा बलिं स्वजनमाह्वयते परांश्च  ।
०९८०-३ चर्मास्थिमांसवति हस्तिकलेवरेपि
०९८०-४ श्वा द्वेष्टि हन्ति च परान्कृपणस्वभावः  ॥
०९८१-१ आदायि वारि यत एव जहाति भूयस्-
०९८१-२ तत्रैव यः स जलदः प्रथमो जडानां  ।
०९८१-३ वान्तं प्रतीप्सति तदेव तदेव यस्तु
०९८१-४ स्त्रोतः पतिः स निरपत्रपसार्थवाहः  ॥
०९८२-१ बुध्यामहे न बहुधापि विकल्पमानाः
०९८२-२ कैर्नामभिर्व्यपदिशाम महामतींस्तान् ।
०९८२-३ येषामशेषभुवनाभरणस्य हेम्नस्-
०९८२-४ तत्त्वं विवेक्तुमुपलाः परमं प्रमाणं  ॥
०९८३-१ न म्लानितान्यखिलधामवतां मुखानि
०९८३-२ नास्तं तमो न च कृतो भुवनोपकारः  ।
०९८३-३ सूर्यात्मजोहमिति केन गुणेन लोकान्-
०९८३-४ प्रत्यापयिष्यसि शने शपथं विना त्वं  ॥
०९८४-१ संरक्षितुं कृषिमकारि कृषीवलेन
०९८४-२ पश्यात्मनः प्रतिकृतिस्तृणपूरुषोयं  ।
०९८४-३ स्तब्धस्य निष्क्रियतयास्तभियोस्य नून-
०९८४-४ मत्स्यन्ति ग्ॐऋगगनाः पुनरेव सस्यं  ॥
०९८५-१ कस्यानिमेषवितते नयने दिवौको-
०९८५-२ लोकादृते जगति ते अपि वै गृहीत्वा  ।
०९८५-३ पिण्डे प्रसारितमुखेन तिमे किमेतद्-
०९८५-४ दृष्टं न बालिश विशद्बडिशं त्वयान्तः  ॥
०९८६-१ आ जन्मनः कुशलमण्वपि ते कुजन्मन्-
०९८६-२ पांसो त्वया यदि कृतं वद तत्त्वमेतत् ।
०९८६-३ उत्थापितोस्यनलसारथिना यदर्थं
०९८६-४ दुष्टेन तत्कुरु कलङ्कय विश्वमेतत् ॥
०९८७-१ पुंस्त्वादपि प्रविचलेद्यपि यद्यधोपि
०९८७-२ यायाद्यपि प्रणयनेन महानपि स्यात् ।
०९८७-३ अभ्युद्धरेत्तदपि विश्वमितीदृशीयं
०९८७-४ केनापि दिक्प्रकटिता पुरुषोत्तमेन  ॥
०९८८-१ स्वल्पाशयः स्वकुलशिल्पविकल्पमेव
०९८८-२ यः कल्पयन्स्खलति काचवणिक्पिशाचः  ।
०९८८-३ ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न-
०९८८-४ निर्यत्नगुम्फपटुवैकटिकेर्ष्ययान्तः  ॥
०९८९-१ देवी क्व दुर्गतिहरा भगिनी भवानी
०९८९-२ देवो हरः क्व भगिनीपतिरार्तबन्धुः  ।
०९८९-३ अम्भोनिधौ क्व शरणागतवृत्तिदैन्यं
०९८९-४ मैनाक नाकथयितव्यमिदं त्वया नः  ॥
०९९०-१ तुङ्गात्मतास्तशिखरस्य वृथैव भानोर्-
०९९०-२ नालम्बिनी भवति यास्तमये प्रपित्सोः  ।
०९९०-३ श्लाघ्यः स तामरसनालगुणोपि दैत्य-
०९९०-४ भीत्या यमेत्य मरुतां पतिराललम्बे  ॥
०९९१-१ गृहं श्मशानं गजचर्म चाम्बरं
०९९१-२ विलेपनं भस्म वृषश्च वाहनं  ।
०९९१-३ कुबेर हे वित्तपते न लज्जसे
०९९१-४ प्रियस्य ते सख्युरियं दरिद्रता  ॥
०९९२-१ नैकत्र शक्तिविरतिः क्वचिदस्ति सर्व
०९९२-२ भावाः स्वभावपरिनिष्ठिततारतम्याः  ।
०९९२-३ आकल्पमौर्वदहनेन निपीयमान-
०९९२-४ मम्भोधिमेकचुलकेन पपावगस्त्यः  ॥
०९९३-१ विष्णुर्बिभर्ति भगवानखिलां धरित्रीं
०९९३-२ तं पन्नगस्तमपि तत्सहितं पयोधिः  ।
०९९३-३ कुम्भोद्भवस्तमपिबत्खलु हेलयैव
०९९३-४ सत्यं न कश्चिदवधिर्महतां महिम्नः  ॥
०९९४-१ आरोपितः पृथुनितम्बतटे तरुण्या
०९९४-२ कण्ठे च बाहुलतया निविडं गृहीतः  ।
०९९४-३ उतुङ्गपीनकुचनिर्भरपीडितोयं
०९९४-४ कुम्भः करीषदहनस्य फलानि भुङ्क्ते  ॥
०९९५-१ आबद्धकृत्रिमसटावलितांसभित्ति-
०९९५-२ रारोप्यते मृगपतेः पदवीं यदि श्वा  ।
०९९५-३ मत्तेभकुम्भतटपाटनलम्पटस्य
०९९५-४ नादं करिष्यति कथं हरिणाधिपस्य  ॥
०९९६-१ मुखमपि परिशिष्टं यस्य तेजःप्रसूतिं
०९९६-२ खरकिरणमथेन्दुं ग्रासपात्रीकरोति  ।
०९९६-३ यदि किल वपुरस्य प्राभविष्यत्समग्रं
०९९६-४ किमिव किमिव राहुर्नाकरिष्यत्तदानीं  ॥
०९९७-१ यत्पुष्पपल्लवफलाहितसाम्यमोहैर्-
०९९७-२ न ज्ञायते शुक तव स्थितिरस्थितिर्वा  ।
०९९७-३ तद्दाडिमं त्यजसि नैव फलाशया त्वम्-
०९९७-४ अर्थातुरो न गणयत्यपकर्षदोषं  ॥
०९९८-१ वरमिह रवितापैः किं न शीर्णासि गुल्मे
०९९८-२ किमु दवदहनैर्वा सर्वदाहं न दग्धा  ।
०९९८-३ यदहृदयजनौघैर्वृन्तपर्णानभिज्ञैर्-
०९९८-४ इतरकुसुममध्ये मालति प्र्ॐभितासि  ॥
०९९९-१ किमिदमुचितं शुद्धेः स्पष्टं सपक्षसमुन्नतेः
०९९९-२ फलपरिणतेर्युक्तं प्राप्तुं गुणप्रणयस्य ते  ।
०९९९-३ क्षणमुपगतः कर्णोपान्तं परस्य पुरः स्थितान्-
०९९९-४ विशिख निपतन्क्रूरं दूरान्नृशंस निहंसि यत् ॥
१०००-१  स हेमालंकारः क्षितिपतनलग्नेन रजसा
१०००-२ तथा दैन्यं नीतो नरपतिशिरःश्लाघ्यविभवः  ।
१०००-३ यथा लोष्टभ्रान्तिव्यवहितविवेकव्यतिकरो
१०००-४ विलोक्यैनं लोकः परिहरति पादक्षतिभयात् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP