सुभाषितावलि - सुभाषित ८५१ - ९००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०८५१-१ स्थाने वर्षति नैव गर्जति वृथा क्लान्तिं हरत्यञ्जसा
०८५१-२ क्षेत्राणां परितापजर्जररुचां क्षेमंकरः क्ष्मातले  ।
०८५१-३ यद्यद्भद्रकसान्द्रतां हृदि दधात्यन्यत्करोत्युल्लस-
०८५१-४ न्सन्मेघोयममोघदर्शनघनस्निग्धच्छविर्वर्धतां  ॥
०८५२-१ नो गर्जत्यम्बुराशिस्त्रिजगदधिपतिप्रार्थितार्थप्रदान-
०८५२-२ व्यापार्स्फीतकीर्तिः स्फुरदन्लशिखानर्घरत्नैकपूर्णः  ।
०८५२-३ तत्तोयस्तोकमात्रव्यपहृतविकृतिः प्राकृतोयं प्रकृत्या
०८५२-४ शून्ये क्षिप्त्वाम्बु गर्जत्यगणितनिधनो वारिवाहः सगर्वं  ॥
०८५३-१ न पालयति मर्यादां वेलाख्यामम्बुधिस्तथा  ।
०८५३-२ तृष्यतां नोपकर्तव्यमितीमामपरां यथा  ॥
०८५४-१ गवादीनां पयोन्येद्युः सद्यो वा दधि जायते  ।
०८५४-२ क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः  ॥
०८५५-१ यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् ।
०८५५-२ तथापि जानुदघ्नोयमिति चेतसि मा कृथाः  ॥
०८५६-१ यस्याम्बुकणिकाप्यास्ये न पतत्यर्थीनां क्वचित् ।
०८५६-२ कष्टमम्भोनिधिः सोपि नदीन इति कथ्यते  ॥
०८५७-१ यातु नाशं समुद्रस्य महिमा स भुवि श्रुतः  ।
०८५७-२ वाडवः क्षुत्पिपासार्तो येनैकोपि न तर्पितः  ॥
०८५८-१ अमृतरसविसरावितरणमरणोत्तारितसुरे सति पयोधौ  ।
०८५८-२ कस्य स्फुरन्ति हृदये ग्रीष्मतडाका भुवि वराकाः  ॥
०८५९-१ यदयं शशिशेखरो हरो
०८५९-२ हरिरप्येष यदीशिता श्रियः  ।
०८५९-३ अमरा अपि यत्सुरा अमी
०८५९-४ तदिमास्तस्य विभूतिविप्रुषः  ॥
०८६०-१ क्षारतैव हि गुणस्तथास्ति ते
०८६०-२ येन न व्रजति कश्चिदन्तिकं  ।
०८६०-३ भीषणाकृति बिभर्षि यादसां
०८६०-४ चक्रमर्णव किमर्थमग्रतः  ॥
०८६१-१ अपास्य लक्ष्मीहरणोत्थवैरिता-
०८६१-२ मचिन्तयित्वा च तदद्रिमन्थनं  ।
०८६१-३ ददौ निवासं हरये महोदधिर्-
०८६१-४ विमत्सरा धीरधियां हि वृत्तयः  ॥
०८६२-१ जितेन्दुभासो नयतां मणिनधस्-
०८६२-२ तृणानि मूर्ध्ना बिभृतां जलेश्वरः  ।
०८६२-३ प्रभोर्न कश्चित्प्रभुरस्ति तत्त्वतो
०८६२-४ रत्नानि रत्नानि तृणं तृणं पुनः  ॥
०८६३-१ ग्रीष्मं द्विषन्तु जलदागमर्थयन्तां
०८६३-२ ते संकटप्रकृतयः कृपणास्तडागाः  ।
०८६३-३ अब्धेस्तु मुग्धशफरीचटुलाचलेन्द्र-
०८६३-४ निष्कम्पकुक्षिपयसो द्वयमप्यचिन्त्यं  ॥
०८६४-१ ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पय्ॐआनुषी
०८६४-२ मुक्तौघः सिकता प्रवाललतिकाः शेवालमम्भः सुधा  ।
०८६४-३ तीरे कल्पमहीरुहाः किमपरं नामापि रत्नाकरो
०८६४-४ दूरात्कर्णरसायनं निकटतस्तृष्नापि नो शाम्यति  ॥
०८६५-१ आस्तां क्लमापहरणं जलधेर्जलेन
०८६५-२ दूरे दवाग्निपरिदीपितमानसानां  ।
०८६५-३ एतावदस्तु यदि तोयकणैर्न जिह्वा
०८६५-४ दन्दह्यते द्विगुणतां च न याति तृष्णा  ॥
०८६६-१ रत्नान्यमूनि मकरालय मावमंस्थाः
०८६६-२ कल्लोलवेल्लितदृषत्परुषप्रहारैः  ।
०८६६-३ किं कौस्तुभेन विहितो भवतो न नाम
०८६६-४ याञ्चाप्रसारितकरः पुरुषोत्तमोपि  ॥
०८६७-१ लज्जामहे वयमहो भृशमप्यनेके
०८६७-२ सांयात्रिकाः सलिलराशिममी विशान्ति  ।
०८६७-३ स्कन्धाधिरोपिततदीयतटोपकण्ठ-
०८६७-४ कौलेयकाम्बुदृतयो यदुदीर्णतृष्णाः  ॥
०८६८-१ आ स्त्रीशिशुप्रथितयैष पिपासितेभ्यः
०८६८-२ संरक्ष्यतेम्बुधिरपेयतयैव दूरात् ।
०८६८-३ दृष्ट्वा करालमकरालिकरालिताभिः
०८६८-४ किं भाययस्यपरमूर्मिपरम्पराभिः  ॥
०८६९-१ धिग्धिग्धिगम्बुधिममी निरपत्रपस्य
०८६९-२ यस्याध्वगा मरुभुवीव नितान्ततान्ताः  ।
०८६९-३ तृड्दाहशुष्कगलनिर्गतदीर्घजिह्वा
०८६९-४ दीना विवर्तितदृशोनुतटं प्रयान्ति  ॥
०८७०-१ निर्मथ्यते यदि सुरासुरसैन्यसंघैर्-
०८७०-२ आपूर्यते यदि जलैर्जलदापगाभिः  ।
०८७०-३ पेपीयते च वडवामुखवह्निना चेन्-
०८७०-४ न क्षुभ्यति स्म जलधिर्न तनुत्वमेति  ॥
०८७१-१ मैनाकादिभिरद्रिभिर्मघवतः संत्रस्य यत्रास्यते
०८७१-२ चण्डार्चिर्भगवानुदेति च यतो यत्रास्तमभ्येति च  ।
०८७१-३ शेते क्वापि निलीय यस्य जगतां कुक्ष्येकदेशे पतिर्-
०८७१-४ गाम्भीर्यश्रियमस्य कस्तुलयितुं वारां निधेरर्हति  ॥
०८७२-१ उपकृतवता श्रीरत्नाभ्यां हरेः शशिलेखया
०८७२-२ मनसिजरिपोः पीयूषेणाप्यशेषदिवौकसां  ।
०८७२-३ कथमितरथाः तेन स्थेयं यशोभरमन्थरं
०८७२-४ यदि न मथनायासं धीरः सहेत पयोनिधिः  ॥
०८७३-१ विषमभिमुखं मुक्तं रौद्रं दिशो दश संश्रिताः
०८७३-२ शशितरुमणिप्रायैः प्रायः प्रलोभनमाहितं  ।
०८७३-३ किमिव न कृतं नन्थारम्भे शठेन पयोधिना
०८७३-४ तदपि निपुणैर्नास्य क्षान्तं सुरैरमृतं विना  ॥
०८७४-१ यदिह भवतो गाम्भीर्येण प्रयाति महत्तया-
०८७४-२ प्यनुचितगुणारम्भः कालः किमेतदनन्तरं  ।
०८७४-३ अयि जलनिधे किं कल्लोलैरलब्धसमाप्तिभिर्-
०८७४-४ विरम सरितामेतत्तोयं न तेस्ति मनागपि  ॥
०८७५-१ समाश्रित्योत्सङ्गं विपृतवदनस्यास्य वसतः
०८७५-२ क्षणेनैकस्यान्तर्ज्वलितवपुषो यत्क्षणमपि  ।
०८७५-३ न तृष्णामौर्वाग्नेरपनयति पुष्टेपि विभवे
०८७५-४ नृशंसस्याम्भोधेर्व्रजतु विलयं सोस्य महिमा  ॥
०८७६-१ अहो बत सरित्पतेरिदमनार्यरूपं परं
०८७६-२ यदुज्ज्वलरुचीन्मणीन्सुचिरचर्चितास्थागुणान् ।
०८७६-३ जडैरनुपयोगिभिः परत एत्य लब्धास्पदैः
०८७६-४ क्षिपत्यनिशमूर्जितैर्झगिति तन्मयत्वं गतः  ॥
०८७७-१ इहैकश्चूडालोभ्यजनि कलशाद्यस्य सकलैः
०८७७-२ पिपासोरम्भोभिश्चुलुकमपि नो भर्तुमशकः  ।
०८७७-३ स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरभितः
०८७७-४ कुषित्वा क्लिश्नासि श्रुतिकुहरमब्धे किमिति नः  ॥
०८७८-१ रूक्षं क्षारमपेयमत्र सलिलं लब्ध्वा परं तप्यते
०८७८-२ व्यालग्राहभियावगाहनमपि स्वस्थेन नासाद्यते  ।
०८७८-३ तत्किं पान्थ पयोधिनामनि मरौ तृष्णाविमूढो भवान्-
०८७८-४ अन्तर्निह्नुतिनाशितामलमणिव्राते मुधा धावसि  ॥
०८७९-१ सर्वासां त्रिजगत्यपामियमसावाधारता तावकी
०८७९-२ प्रोल्लासोयमसौ तवाम्बुनिलये सेयं महासत्त्वता  ।
०८७९-३ सेवित्वा बहुभङ्गभीषणतनुं त्वामेव वेलाचल-
०८७९-४ ग्रावस्रोतसि पाप तापकलहो यत्क्वापि निर्वाप्यते  ॥
०८८०-१ कल्लोलैर्विकिरत्वसौ गिरिवरान्वेलाविलासोत्थितैः
०८८०-२ शब्दैर्वा बधिरीकरोतु ककुभो धत्तां च विस्तीर्णतां  ।
०८८०-३ पान्थानां रवितापतप्तवपुषां तृष्णातिरेकच्छिदः
०८८०-४ किं साम्यं प्रतनोः करोतु सरसोप्यब्धिः कृताडमबरः  ॥
०८८१-१ दतं येन सुधानिधानमसमं सत्त्वाधिकेनार्थिने
०८८१-२ श्रीवासोपि महामणिर्विधुरसौ कल्पद्रुमो गौस्तथा  ।
०८८१-३ शापात्क्षारजलस्तथापि जलधिः प्राप्तायशा इत्यहो
०८८१-४ लोकोयं तृणवद्गुणं विगणयन्दोषग्रहैकाग्रधीः  ॥
०८८२-१ हा कष्टं तटवासिनोपि विफलप्राग्भारमालोक्य माम्-
०८८२-२ अन्यत्रैव विपासवः प्रतिदिनं गच्छन्त्यमी जन्तवः  ।
०८८२-३ इत्थं व्यर्थजलातिभारवहनप्रोद्भूतखेदादिव
०८८२-४ स्वां मूर्तिं वडवानले जलनिधिर्मन्ये जुहोत्यन्वहं  ॥
०८८३-१ मर्यादापरिपालनेन महतां क्षौणीभृतां रक्षणाद्-
०८८३-२ विश्रान्त्या मधुसूदनस्य सुचिरं यत्किंचिदासादितं  ।
०८८३-३ गाम्भीर्योचितमात्मनो जलधिना मन्थव्यथासंभ्रमाद्-
०८८३-४ देवेष्वर्पयतामृतं द्रुतमहो सर्वं तदुत्पुंसितं  ॥
०८८४-१ आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर्-
०८८४-२ यत्कर्मातिशयं विचिन्त्य मनसः कम्पः समुत्पद्यते  ।
०८८४-३ एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैर्-
०८८४-४ अन्यस्यापि महात्मनो न वपुषः स्वल्पोपि जातः श्रमः  ॥
०८८५-१ नोद्वेगं यदि यासि यद्यवहितः कर्णं ददासि क्षणं
०८८५-२ त्वां पृच्छामि यदम्बुधे किमपि तन्निश्चित्य देह्युत्तरं  ।
०८८५-३ नैराश्यानुशयातिमात्रनिशितं निःश्वस्य यद्दृश्यसे
०८८५-४ तृष्यद्भिः पथिकैः कियत्तदधिकं स्यादौर्वदाहादतः  ॥
०८८६-१ इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्-
०८८६-२ इतश्च शरणार्थिनां शिखरिणां गुणाः शेरते  ।
०८८६-३ इतश्च वडवानलः सह समस्तसंवर्तकैर्-
०८८६-४ अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः  ॥
०८८७-१ वैकुण्ठायश्रियमभिनवं शीतभानुं भवाय
०८८७-२ प्रादादुच्चैःश्रवसमपि वा वज्रिणे तत्क्व गण्यं  ।
०८८७-३ तृष्णार्ताय स्वमपि मुनये यद्ददाति स्म देहं
०८८७-४ कोन्यस्तस्माद्भवति भुवनेष्वम्बुधेर्बोधिसत्त्वः  ॥
०८८८-१ रत्नोज्ज्वलाः प्रविकिरल्लंहरीः समीरैर्-
०८८८-२ अब्धिः क्रियेत यदि रुद्धतटाभिमुख्यः  ।
०८८८-३ दोषोर्थिनः स खलु भाग्यविपर्ययाणां
०८८८-४ दातुर्मनागपि न तस्य तु दातृतायाः  ॥
०८८९-१ अन्तर्ये सततं लुठन्त्यगणितास्तानेव पाथोधरै-
०८८९-२ रात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ  ।
०८८९-३ व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः
०८८९-४ प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते स्वामिभिः  ॥
०८९०-१ स्वस्त्यस्तु विद्रुमलतासुमन्ॐअणिभ्यः
०८९०-२ कल्याणिनी भवतु मौक्तिकशुक्तिपङ्क्तिः  ।
०८९०-३ प्राप्तं मया सकलमेव फलं पयोधेर्-
०८९०-४ यद्दारुणैर्जलचरैर्न विदारितोस्मि  ॥
०८९१-१ आदाय वारि परितः सरितां मुखेभ्यः
०८९१-२ किं तावदर्जितमनेन दुरर्णवेन  ।
०८९१-३ क्षारीकृतं च वडवादहने हुतं च
०८९१-४ पातालकुक्षिकुहरे विनिवेशितं च  ॥
०८९२-१ कालप्राप्तं महारत्नं यो न गृह्णात्यबुद्धिमान् ।
०८९२-२ अन्यहस्तगतं दृष्ट्वा पश्चात्स परितप्यते  ॥
०८९३-१ भिद्यतेनुप्रविश्यान्तर्यो यथारुच्युपाधिना  ।
०८९३-२ विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः  ॥
०८९४-१ स्फटिकस्य गुणो योसौ स एवायाति दोषतां  ।
०८९४-२ धत्ते स्वच्छतया छायां यस्तां मलवतामपि  ॥
०८९५-१ येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा  ।
०८९५-२ अनस्तमितसारस्य तेजसस्तद्विजृम्भितं  ॥
०८९६-१ शुष्कतनुतृणलवाग्रं गृह्णाति धनाशयान्यदीयं यः  ।
०८९६-२ मूढास्तृणमणिमपि तं नियुञ्जते पादरक्षायै  ॥
०८९७-१ सद्वंशजः साधुगुणः सुवृत्तः
०८९७-२ संतापभित्तुल्यगुणोपगूढः  ।
०८९७-३ कान्तो दृशः पश्य तथापि हारः
०८९७-४ क्षिप्तो बहिस्तुङ्गकुचद्वयेन  ॥
०८९८-१ कनकभूषणसंग्रहणोचितो
०८९८-२ यदि मणिस्त्रपुणि प्रतिबध्यते  ।
०८९८-३ न स विरौति न चापि हि शोभते
०८९८-४ भवति योजयितुर्वचनीयता  ॥
०८९९-१ मरकतस्य वरं मलिनात्मता
०८९९-२ त्यजति जातु निजां प्रकृतिं न यः  ।
०८९९-३ अमलतां स्फटिकस्य धिगञ्जसा
०८९९-४ भजति रूपमुपान्तगतस्य यः  ॥
०९००-१ अस्मिन्सखे ननु मणित्वमहासुभिक्षे
०९००-२ चिन्तामणे त्वमुपलो भव मा मणिर्भूः  ।
०९००-३ अद्येदृशा हि मणयः प्रभवन्ति लोके
०९००-४ येषां तृणग्रहणकौशलमेव भूषा  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP