सुभाषितावलि - सुभाषित ९०१ - ९५०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०९०१-१ भूमौ पतन्नपि रजः परिधूसरोपि
०९०१-२ जात्यन्धदुर्जनजनैरवधीरितोपि  ।
०९०१-३ त्रैलोक्यवन्दनमहामहिमानमन्तश्-
०९०१-४ चिन्तामणिर्नहि जहाति कदाचिदेव  ॥
०९०२-१ चिन्तामणे भुवि न केनचिदीश्वरेण
०९०२-२ मूर्ध्ना धृतोसि यदि मा स्म ततो विषीदः  ।
०९०२-३ नास्त्येव हि त्वदधिरोपणपुण्यबीजं
०९०२-४ सौभाग्ययोग्यमिह कस्यचिदुत्तमाङ्गं  ॥
०९०३-१ चिन्तामणेस्तृणमणेश्च कृतं विधात्रा
०९०३-२ केनोभयोरपि मणित्वमदः समानं  ।
०९०३-३ नैकोर्थितानि दददर्थिजनाय खिन्नो
०९०३-४ गृह्णञ्जरत्तृणलवं न तु लज्जितोन्यः  ॥
०९०४-१ मनोरथशतैर्वृतो भुवननाथचूडोचितस्-
०९०४-२ तृणैरलमधः कृतः कृतपदः क्वचिद्ग्रावसु  ।
०९०४-३ व्रजत्यपि सचेतसां विषयमीदृशां यो दृशो
०९०४-४ लुठत्यचलकंदरे विधुर एष चिन्तामणिः  ॥
०९०५-१ परामृषति सस्पृहं मुहुरपेलवं वीक्षते
०९०५-२ महत्किमपि रत्नमित्यसमसंमदं गूहते  ।
०९०५-३ कुतोपि परिलेपवच्छविमवाप्य काचोपले
०९०५-४ वहत्यतिकदर्थनां बत वराककः पामरः  ॥
०९०६-१ किरणनिकरैराशाचक्रं चिरं परिपूरयन्-
०९०६-२ किमिह गहेन भ्रातर्व्यर्थं समुल्लसितो भवान् ।
०९०६-३ क इह भवतो वेत्त्यत्यन्तं निसर्गमहार्घतां
०९०६-४ मरकतमणे दग्धग्रामे हतादरपामरे  ॥
०९०७-१ दूरे कस्यचिदेष कोप्यकृतधीर्नैवास्य वेत्त्यन्तरं
०९०७-२ मानी कोपि न याचते मृगयते कोप्यल्पमल्पाशयः  ।
०९०७-३ इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला
०९०७-४ जाता नैपुणदुस्तरेषु निकषा स्थानेषु चिन्तामणेः  ॥
०९०८-१ ये गृह्णन्ति हठात्तृणानि मणयो ये वाप्ययःपिण्डिकां
०९०८-२ ते दृष्टाः प्रतिधाम दग्धमणयो विच्छिन्नसंख्याश्चिरं  ।
०९०८-३ नो जाने किमभावतः किमथवा दैवादिह श्रूयते
०९०८-४ नामाप्यत्र न तादृशस्य तु मणे रत्नानि गृह्णाति यः  ॥
०९०९-१ यन्मुक्तामणय्ॐबुधेरुदरतः क्षिप्ता महावीचिभिः
०९०९-२ पर्यन्तेषु लुठन्ति निर्मलरुचा स्पष्टाट्टहासा इव  ।
०९०९-३ तत्तस्यैव परिक्षयाज्जलनिधेर्द्वीपान्तरालम्बिनां
०९०९-४ रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः  ॥
०९१०-१ माणिक्योयं महार्घः क्षितितलमहितो दीप्तिमानुच्चजन्मा
०९१०-२ दृष्ट्वैनं नूनमाराद्व्यपसरतितरां कापि दौर्गत्यनीतिः  ।
०९१०-३ इत्थं भ्रान्तिप्रपञ्चैर्विपदपहृतये केनचित्स्थापितः स-
०९१०-४ न्नन्ते दृष्टः स एव व्रणशतपरुषः कोपि पाषाणखण्डः  ॥
०९११-१ यामः स्वस्ति तवास्तु रोहणगिरे मत्तः स्थितिप्रच्युता
०९११-२ वर्तिष्यन्त इमे कथं कथमिति स्वप्नेपि मैवं कृथाः  ।
०९११-३ श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा
०९११-४ ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः  ॥
०९१२-१ उच्चैरुच्चरतु चिरं चीरी वर्त्मनि तरुं समारुह्य  ।
०९१२-२ दिग्व्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः  ॥
०९१३-१ शङ्खोस्थिशेषः स्फुटितो मृतो यद्-
०९१३-२ उच्छ्वासितेनोच्छ्वसते नु सत्यं  ।
०९१३-३ किं तूच्चरत्येव न सोस्य शब्दः
०९१३-४ श्रव्यो न यो यो न सदर्थशंसी  ॥
०९१४-१ प्राणान्विहाय धवलत्वगुणोचितानि
०९१४-२ प्राप्तानि यज्जगतिवक्त्रविशेषयोगात् ।
०९१४-३ शङ्खैर्महाविभवशब्दविजृम्भितानि
०९१४-४ तज्जीवितं सहृदयाः प्रभवन्ति येषां  ॥
०९१५-१ धीरः श्रोत्रसुखावहोपि सदृशः सत्यं परं मङ्गलं
०९१५-२ क्वापि ग्रामसुराङ्गणे स तु लसन्संध्यासु शङ्खध्वनिः  ।
०९१५-३ माद्यन्मेदुरसारमेयसरलग्रीवाग्रदीर्घीभवन्-
०९१५-४ नादो नाम कृतानुकारमुदितग्राम्याट्टहासाहतः  ॥
०९१६-१ रत्नाकराज्जनिभुवोप्यपचायमानः
०९१६-२ शुष्कास्थिशेषतनुतामपि लम्बमानः  ।
०९१६-३ श्वासैः सफूत्कृतिभिरप्युपहन्यमानः
०९१६-४ शुद्धाशयो वदति मङ्गलमेव शङ्खः  ॥
०९१७-१ शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचिच्छटाघट्टिताः
०९१७-२ पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः  ।
०९१७-३ एकः कोपि स पाञ्चजन्य उदभूदाश्चर्यभूतः सतां
०९१७-४ यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते  ॥
०९१८-१ सर्वाशापरिपूरि हुंकृतमदो जन्मापि दुग्धोदधेर्-
०९१८-२ गोविन्दाननचुम्बि सुनदरतरं पूर्णेन्दुबिम्बाद्वपुः  ।
०९१८-३ श्रीरेषा सहजा गुणाः किमपरं भण्यन्त एते हि यत्-
०९१८-४ कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनातिलज्जामहे  ॥
०९१९-१ वरमश्रीकतैवास्तु नेतरश्रीसमानता  ।
०९१९-२ इति कैरवकोद्भेदे कमलं मुकुलायते  ॥
०९२०-१ लक्ष्मीसंपर्करूपोयं दोषः पद्मस्य निश्चितं  ।
०९२०-२ यदयं गुणसंदोहधामनीन्दौ पराङ्मुखः  ॥
०९२१-१ अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः  ।
०९२१-२ कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः  ॥
०९२२-१ किं दीर्घदीर्घेषु गुणेषु पद्म
०९२२-२ सितेष्ववच्छादनकारणं ते  ।
०९२२-३ अस्त्येव तान्पश्यति चेदनार्या
०९२२-४ त्रस्तेव लक्ष्मीर्न पदं विधत्ते  ॥
०९२३-१ स्थलकुशेशय संचिनु कण्टकान्-
०९२३-२ प्रथय पङ्ककुलोद्भवतां मुदा  ।
०९२३-३ अपि बधान धृतिं जलसंगमे
०९२३-४ व्रजसि येन परास्पदतां श्रियः  ॥
०९२४-१ अक्षेष्वियं व्यसनिता हृदये यदेते
०९२४-२ रागो घनो मधुमदोत्कटमाननं च  ।
०९२४-३ पद्मस्तथापि परमास्पदमेव लक्ष्म्यास्-
०९२४-४ तद्दैन्यमेव किल दुर्भगता यदेभिः  ॥
०९२५-१ पद्मादयो बहुगुणा अपि यन्निशासु
०९२५-२ नाशं न यान्ति विरहेण दिवाकरस्य  ।
०९२५-३ तत्पङ्कसंकरजलाशयजन्मजाड्य-
०९२५-४ ज्यायोविजृम्भितमिदं त्रिजगत्प्रतीतं  ॥
०९२६-१ लक्ष्मीं विशेषय कुशेशय कौशलाङ्कां
०९२६-२ जृम्भा जहीहि चलतां च विमुञ्च किंचित् ।
०९२६-३ आशागतान्यलिकुलानि मुदं नयेह
०९२६-४ मित्त्रे विधौ सति विधत्स यथेष्टमेतत् ॥
०९२७-१ नित्यं तथा शृणु कुशेशय मद्वचांसि
०९२७-२ स्नेहेन यानि भवतः कथयामि किंचित् ।
०९२७-३ कान्त्यानया विमलया भ्रमरैर्गुणैर्वा
०९२७-४ किं यासि रम्यतमतामुत कण्टकर्द्धेः  ॥
०९२८-१ संकोचमेहि बिसपुष्प जहीहि शोभां
०९२८-२ दोषाकरोयमधुना समुदेति पश्य  ।
०९२८-३ वक्रात्मनि प्रभवति क्रमशो विचिन्त्य
०९२८-४ प्रच्छन्नता गुणवतां स्वयमेव योग्या  ॥
०९२९-१ त्रुट्यद्गुणोपि बहुकण्टकतां गतोपि
०९२९-२ रन्ध्रान्वितोपि हतकर्दमसंभवोपि  ।
०९२९-३ भृङ्गोपभोग्यविभवोपि तथापि पद्मो
०९२९-४ मित्रोदये विकसनं लभते सदैव  ॥
०९३०-१ कामं भवन्तु मधुलम्पटषट्पदौघ-
०९३०-२ संघट्टघुंघुमघनध्वनयोब्जखण्डाः  ।
०९३०-३ गायन्नतिश्रुतिसुखं विधिरेव यत्र
०९३०-४ भृङ्गः स कोपि धरणिधरनाभिपद्मः  ॥
०९३१-१ तापापहे सहृदये रुचिरे प्रबुद्धे
०९३१-२ मित्रानुरागनिरते धृतसद्गुणौघे  ।
०९३१-३ स्वाङ्गप्रदानपरितोषितषट्पदेस्मिन्-
०९३१-४ युक्तं तवेह कमले कमले स्थितिर्यत् ॥
०९३२-१ न पङ्कादुद्भूतिर्न जडसहवासव्यसनिता
०९३२-२ वपुर्दिग्धं कान्त्या स्थलनलिन रत्नद्युतिमुषा  ।
०९३२-३ व्यधास्यद्दुर्वेधा हृदयलघिमानं यदि न ते
०९३२-४ त्वमेवैकं लक्ष्म्याः परममभविष्यः पदमिह  ॥
०९३३-१ उत्पन्ना बहवस्तलेषु सरसामम्भोरुहाणां चया
०९३३-२ ये यामिन्यधिपानुकारिरमणीवक्त्रोपमानं गताः  ।
०९३३-३ नाभौ भ्ॐअरिपोरजायत महापद्मः स कोप्येकको
०९३३-४ यस्त्रैलोक्यसमुद्भवप्रभवितुर्जन्मावनित्वं गतः  ॥
०९३४-१ पुष्येन्यत्रावकाशो निपुणमपहृतः सौरभालोभनाभिः
०९३४-२ स्वाभोगेन्तःप्रवेशोप्यशिथिलनिविडः कोशभावान्न दत्तः  ।
०९३४-३ नीत्वा नैराश्यमित्थं गलितगतिरसौ मुग्धबुद्धिः प्रदोषे
०९३४-४ पद्मेन श्रीमतापि प्रसभमुभयतो भ्रंशितः पश्य भृङ्गः  ॥
०९३५-१ भ्रातः पङ्कज संकोचः कंचित्कालं विषह्यतां  ।
०९३५-२ सैव प्रभाते शोभा ते भाते दिनकरे भवेत् ॥
०९३६-१ अधोगतिं च संप्राप्य बिसाः पङ्ककलङ्किताः  ।
०९३६-२ गुणिनो निर्गुणैर्दाशैः कृष्टाः स्वाङ्कुरदर्शिताः  ॥
०९३७-१ तदङ्कुराणि पद्मानि गुणैर्युक्तानि मानिभिः  ।
०९३७-२ शिरसा धार्यमाणानि मीलितानि जडात्मना  ॥
०९३८-१ मरौ नास्त्येव सलिलं कृछ्राद्यद्यपि लभ्यते  ।
०९३८-२ तत्कटु स्तोकमुष्णं च न करोति वितृष्णतां  ॥
०९३९-१ चटुलचातकचञ्चुपुटात्पत-
०९३९-२ ञ्जलकणोपि मरोरतिगोचरः  ।
०९३९-३ स पुनरद्य घनागमबन्धुना
०९३९-४ जलधरेण जलैरपरः कृतः  ॥
०९४०-१ किं पान्थ निर्मथनसिद्ध्युपयोगिवस्तु-
०९४०-२ संभारशालिनि मरौ सुगृहीतनाम्नि  ।
०९४०-३ संदृश्यतेतिविपरीतमिदं हि तत्र
०९४०-४ कूपोस्ति तत्र च जलं यदयत्नलभ्यं  ॥
०९४१-१ अस्मिन्मरौ किमपरं वचसामवाच्यं
०९४१-२ मा मुञ्च पान्थ मुहुराश्रितवत्सलो भूः  ।
०९४१-३ एतत्त्वया जललवामिषलालसेन
०९४१-४ दृष्टं ज्वलत्परिकरं सिकतावितानं  ॥
०९४२-१ सत्पादपान्विपुलपल्लवपुष्पभार-
०९४२-२ संपत्परीतवपुषः फलभारनभ्रान् ।
०९४२-३ यो मुञ्जुशिञ्जितशकुन्तशताश्रितोरु-
०९४२-४ शाखान्मरौ मृगयते न ततोस्ति मुग्धः  ॥
०९४३-१ जलतरुतृणशून्यः श्राम्यतामध्वगानां
०९४३-२ किमपि किल बताहं नोपकर्तुं समर्थः  ।
०९४३-३ इति न परमभीक्ष्णं नानुशेते न यावच्-
०९४३-४ छठमरुरनृताम्भःप्राप्तये तान्प्रयुङ्क्ते  ॥
०९४४-१ गतमतिजवाद्भ्रान्तं भ्रान्तं समुत्कषिता च भूश्-
०९४४-२ चिरतरमथो निःश्वस्याथो सदैन्यमवस्थितं  ।
०९४४-३ किमिव न कृतं पान्थेनेत्थं तथापि शठो मरुः
०९४४-४ प्रकृतिविरसः कष्टं यातो मनागपि नार्द्रतां  ॥
०९४५-१ इतः काकानीकं प्रतिभयमितः कौशिककृता-
०९४५-२ दित्ॐई  गृध्राद्याः कुलमिदमितः कङ्कवयसां  ।
०९४५-३ श्मशानस्थानेस्मिन्नखिलगुणवन्ध्ये हततराव्-
०९४५-४ अपि द्वित्राः केचिन्न खलु कलवाचः शकुनयः  ॥
०९४६-१ किमसि विमतिः किं वोब्मादी क्षणादभिलक्ष्यसे
०९४६-२ पुनरपि पुनः प्रेक्षापूर्वा न काचन ते क्रिया  ।
०९४६-३ स्वयमजलकां जानानोपि प्रविश्य मरुस्थलीं
०९४६-४ शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि  ॥
०९४७-१ परार्थे यः पीडामनुभवति भङ्गेपि मधुरो
०९४७-२ यदीयः सर्वेषामिह खलु विकारोप्यभिमतः  ।
०९४७-३ न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
०९४७-४ किमिक्षोर्दोषोसौ न पुनरगुणाया मरुभवः  ॥
०९४८-१ तापः स्वात्मनि संश्रितद्रुमलतादोषोध्वगैर्वर्जनं
०९४८-२ सत्यं तीव्रतया तृषस्तव मरो कोसावनर्थोदयः  ।
०९४८-३ नन्वर्थः सुमहानयं जललवस्वाम्यस्मयोद्गर्जिनः
०९४८-४ संनह्यन्ति यतस्तवोपकृतये धाराधराः प्राकृताः  ॥
०९४९-१ एवं चोद्विधिना कृतोस्युपकृतौ कस्यांचिदप्यक्षमः
०९४९-२ कामं मोपकृथास्ततस्तव मरो वाच्यं न धीरो भव  ।
०९४९-३ किं त्वारान्मृगतृष्णयोपजनयन्नम्भ्ॐउचां वञ्चनां
०९४९-४ प्रेम्णा कर्षसि तर्षमूर्छितधियोप्यन्यानतः शोच्यसे  ॥
०९५०-१ आम्राः किं फलभारनभ्रशिरसो रम्याः किमूष्मच्छिदः
०९५०-२ सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः  ।
०९५०-३ एतास्ता निरवग्रहोग्रकरभोल्लीढावरूढाः पुनः
०९५०-४ शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP