सुभाषितावलि - सुभाषित ५१ - १००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


००५१-१ यस्योद्यद्बाणवाहुद्रुमगहनवनच्छेदगोष्ठीकुठारं
००५१-२ चक्रं निष्क्रान्ततीव्रानलबहलकणाकीर्णधारं विचिन्त्य  ।
००५१-३ जातग्रासावसायो दिवसकृतिसलन्मांसलांशुप्रवाहे
००५१-४ मुह्यत्यद्यापि राहुः स दहतु दुरितान्याशु दैत्यान्तको वः  ॥
००५२-१ दैत्यास्थिपञ्जरविदारणलब्धरन्ध्र-
००५२-२ रक्ताम्बुनिर्जरसरिद्धनजातपङ्काः  ।
००५२-३ बालेन्दुकोटिकुटिलाः शुकचञ्चुभासो
००५२-४ रक्षन्तु सिंहवपुषो नखरा हरेर्वः  ॥
००५३-१ आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः
००५३-२ किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः  ।
००५३-३ पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेर्-
००५३-४ दृष्ट्वा दृप्तासुरोरस्तलदरणगलद्रक्तरक्ता नखा वः  ॥
००५४-१ मेरूरुकेसरमुदारदिगन्तपत्त्रम्-
००५४-२ आमूललम्बिचलशेषशरीरनालं  ।
००५४-३ येनोद्धृतं कुवलयं सलिलात्सलीलम्-
००५४-४ उत्तंसकार्थमिव पातु स वो वराहः  ॥
००५५-१ न मृद्नीयान्मृद्वी कथमिव मही पोत्रनिकषैर्-
००५५-२ मुखाग्निज्वालाभिः कनकगिरिरीयान्न विलयं  ।
००५५-३ न शुष्येयुः श्वासैः सलिलनिधयः सप्त च कथं
००५५-४ वराहो वः पायादिति विपुलचिन्तापरिकरः  ॥
००५६-१ स्वामी सन्भुवनत्रयस्य विकृतिं नीतोसि किं याच्ञया
००५६-२ यद्वा विश्वसृजा त्वयैव न कृतं तद्दीयतां ते कुतः  ।
००५६-३ दानं श्रेष्ठतमाय तुभ्यमतुलं बन्धाय नो मुक्तये
००५६-४ विज्ञप्तो बलिना निरुत्तरतया ह्रीतो हरिः पातु वः  ॥
००५७-१ लीने श्रोत्रैकदेशे नभसि नयनयोस्तेजसि क्वापि याते
००५७-२ श्वासग्रासोपयुक्ते मरुति जलनिधौ पायुरन्ध्रार्धपीते  ।
००५७-३ पोत्रप्रान्तैकर्ॐआन्तरविवरगतां मृग्यतः शार्ङ्गपाणेः
००५७-४ क्रोडाकारस्य पृथ्वीमकलितविषयं वैभवं वः पुनातु  ॥
००५८-१ क्वेदानीं दर्पितास्ते घनमदमदिरामोदिनो दिग्धिपेन्द्रा
००५८-२ हे मेरो मन्दरान्द्रे मलय हिमगिरे साधु वः क्ष्माधरत्वं  ।
००५८-३ शेष श्लाघ्योसि दीर्घैः पृथुभुवनभरोच्चण्डशौण्डैः शिरोभिः
००५८-४ शंसन्सोत्प्रासमुच्चैरिति धरणिभृतः पातु युष्मान्वराहः  ॥
००५९-१ आव्याद्वो वामनो यस्य कौस्तुभप्रतिबिम्बिता  ।
००५९-२ कौतुकालोकिनी जाता जाठरीव जगत्त्रयी  ॥
००६०-१ एकस्थं जीवितेशे त्वयि सकलजगत्सारमालोकयामः
००६०-२ श्यामे चक्षुस्तवास्मिन्वपुषि निविशते नाल्पपुण्यस्य पुंसः  ।
००६०-३ कस्यान्यत्रामृतेस्मिन्रतिरतिविपुला दृष्टिरेवामृतं ते
००६०-४ दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्त्रैणरूपोवताद्वः  ॥
००६१-१ भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठ-
००६१-२ कण्डूयनक्षणसुखायितगाढनिद्रः  ।
००६१-३ सुष्वाप दीर्घतरघर्घरघोरघोषः
००६१-४ श्वासाभिभूतजलधिः कमठः स वोव्यातु  ॥
००६२-१ स धूर्जटिजटाजूटो जायतां विजयाय वः  ।
००६२-२ यस्यैकपलितभ्रान्तिं करोत्पद्यापि जाह्नवी  ॥
००६३-१ स पातु वो यस्य जटाकलापे
००६३-२ स्थितः शशाङ्कः स्फुटहारगौरः  ।
००६३-३ नीलोत्पलानामिव नालपुञ्जे
००६३-४ निद्रायमाणः शरदीव हंसः  ॥
००६४-१ दिश्यात्स शीतकिरणाभरणः शिवं वो
००६४-२ यस्योत्तमाङ्गभुवि विस्फुरदूर्मिपक्षा  ।
००६४-३ हंसीव निर्मलशशाङ्ककलामृणाल-
००६४-४ कन्दार्थिनी सुरसरिन्नभसः पपात  ॥
००६५-१ श्रेयांसि वो दिशतु यस्य सिताभ्रशुभ्रा
००६५-२ विभ्राजते सुरसरिद्वरमौलिमाला  ।
००६५-३ ऊर्ध्वेक्षणज्वलनतापविलीयमान-
००६५-४ चन्द्रामृतप्रविततामृतवाहिनीव  ॥
००६६-१ च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं
००६६-२ शनैरेकीकृत्य प्रहसितमुखी शैलतनया  ।
००६६-३ अवोचद्यं पश्योत्यवतु स शिवः सा च गिरिजा
००६६-४ स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः  ॥
००६७-१ एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा
००६७-२ हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते  ।
००६७-३ मुग्धो भूतिरियं कुतोत्र सलिलं भूतिस्तरङ्गायते
००६७-४ एवं यो विनिगूहते त्रिपथगां पायात्स वः शंकरः  ॥
००६८-१ आश्लेषाधरविम्बचुम्बनसुखालापस्मितान्यासतां
००६८-२ दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनं  ।
००६८-३ इत्थं व्यर्थकृतैकदेहघटनोपन्यासयोरावयोः
००६८-४ केयं प्रेमविडम्बनेत्यवतु वः स्मेरोर्धनारीश्वरः  ॥
००६९-१ मातर्जीव किमेतदञ्जलिपुटे तातेन गोपाय्यते
००६९-२ वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयं  ।
००६९-३ मात्रैवं प्रहिते गृहे विघटयत्याकृष्य संध्याञ्जलिं
००६९-४ शंभोर्भिन्नसमाधिरुद्धरभसो हासोद्गमः पातु वः  ॥
००७०-१ एकं चन्तच्छदस्य स्फुरति जपवशादर्धमन्यत्प्रकोपाद्-
००७०-२ एकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव  ।
००७०-३ एकं ध्यानान्निमीलत्यपरमविषहं वीक्षितुं चक्षुरित्थं
००७०-४ तुल्यानिच्छापि वामा तनुरवतु स वो यस्य संध्यावसाने  ॥
००७१-१ शैलराजतनयास्तनयग्मव्यापृतास्ययुगलस्य गृहस्य  ।
००७१-२ शेषवक्रकमलानि मलं वो दुग्धपानविधुराणि हरन्तु  ॥
००७२-१ करजालमपूर्वचेष्टितं वस्तदभीष्टप्रदमस्तु तिग्मभासाः  ।
००७२-२ क्रियते भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन  ॥
००७३-१ युष्माकमम्बरमणे प्रथमे मयूखास्-
००७३-२ ते मङ्गलं विदधतूदयरागभाजः  ।
००७३-३ कुर्वन्ति ये दिवसजन्ममहोत्सवेषु
००७३-४ सिन्दूरपाटलमुखीरिव दिक्पुरंध्रीः  ॥
००७४-१ आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः
००७४-२ सोष्माणो व्रणिनो विपक्षहृदय्प्रोन्माथिनः कर्कशाः  ।
००७४-३ उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा
००७४-४ योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोव्याज्जिनः  ॥
००७५-१ किं स्याद्भास्वान्न भानोरमृतघनरसस्यन्दिनः सन्ति पादाः
००७५-२ किं वा राकाशशाङ्को नहि तुहिनरुचिः कुत्रचिन्निष्कलङ्कः  ।
००७५-३ साक्षाच्चिन्तामणिः किं विपुलफलमणेः सौकुमार्यं कुतस्त्यं
००७५-४ संदेहान्मुग्धधीभिः प्रथममिति मुनेः पातु दृष्टं वपुर्वः  ॥
००७६-१ चिरमाविष्कृतप्रीतिभीतयः पान्तु वो द्विषां  ।
००७६-२ वलयज्यारवोन्मिश्राश्चण्ड्याः कोदण्डकृष्टयः  ॥
००७७-१ दिश्यान्महासुरशिरःसरसीप्सितानि
००७७-२ प्रेङ्खन्नखावलिमयूखमृणालनालं  ।
००७७-३ चण्ड्याश्चलच्चटुलनूपुरचञ्चरीक-
००७७-४ झांकारहारि चरणाम्बुरुहद्वयं वः  ॥
००७८-१ सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
००७८-२ सत्रासा भुजगे सविस्मयरसा चन्द्रेमृतस्यन्दिनि  ।
००७८-३ सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे
००७८-४ पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायस्तु वः  ॥
००७९-१ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा
००७९-२ धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः  ।
००७९-३ भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
००७९-४ शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु  ॥
००८०-१ पायाद्गजेन्द्रवदनः स इमां त्रिलोकीं
००८०-२ यस्योद्गतेन गगने महता करेण  ।
००८०-३ मूलावलग्नसितदन्तबिसाङ्कुरेण
००८०-४ नालायितं तपनबिम्बसरोरुहस्य  ॥
००८१-१ सानन्दं नन्दिहस्ताहतमुरजरवाह्वतक्ॐआरबर्हि-
००८१-२ त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि  ।
००८१-३ गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणेर्-
००८१-४ वैनायक्यश्चिरं वो वदनविधुतयः पान्तु सीत्कारवत्यः  ॥
००८२-१ धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला
००८२-२ मनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः  ।
००८२-३ इयाञ्जेतुं यस्य त्रिभुवनमदेहस्य विभवः
००८२-४ स कामः कामान्वो दिशतु दयितापाङ्गवसतिः  ॥
००८३-१ ब्रह्मा दक्षः कुबेरो यमवरुणमरुद्वह्निचन्द्रेन्द्ररुद्राः
००८३-२ शैला नद्यः समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागाः  ।
००८३-३ द्वीःआ नक्षत्रतारारविवसुमुनयो व्य्ॐअ भूरश्चिनौ च
००८३-४ संलीना यस्य सर्वे वपुषि स भगवापातु वो विश्वरूपः  ॥
००८४-१ मुग्धे मुञ्च विषादमत्र बलजित्कम्पो गुरुस्त्यज्यतां
००८४-२ सद्भावं भज पुण्डरीकनयने मान्यानिमान्मानय  ।
००८४-३ लक्ष्मीं बोधयतः स्वयंवरविधौ धन्वन्तरेर्वाक्छला-
००८४-४ दन्यत्र प्रतिषेधमात्मनि विधिं शृण्वन्हरिः पातु वः  ॥
००८५-१ दिश्यात्सुखं नरहरिर्भुवनैकवीरो
००८५-२ यस्याहवे दितिसुतोद्दलनोद्यतस्य  ।
००८५-३ क्रोधोद्धतं मुखमवेक्षितुमक्षमत्वं
००८५-४ जानेभवन्निजनखेष्वपि यन्नतास्ते  ॥
००८६-१ स्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयतां मेदिनी
००८६-२ का मात्रा मम विक्रमत्रयपदं दत्तं गृहीतां मया  ।
००८६-३ मा देहीत्युशनाः कुतो हरिरयं पात्रं किमस्मात्परं
००८६-४ यो हीत्थं बलिनार्चितो मखमुखे पायात्स वो वामनः  ॥
००८७-१ चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापय
००८७-२ भो भो नन्दक जीव पन्नगरियो किं नाथ भिन्नो मया  ।
००८७-३ को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपे
००८७-४ केनास्त्रेण नखैरिति प्रवदतो विष्णोर्मुखं पातु वः  ॥
००८८-१ चिन्ताचक्रिणि हन्त चक्रिणि भिया कुब्जासनेब्जासने
००८८-२ नश्यद्धामनि तिग्मधामनि धृताशङ्के शशाङ्के भृशं  ।
००८८-३ भ्रश्यच्चेतसि च प्रचेतसि शुचा तान्ते कृतान्ते च यो
००८८-४ व्यग्रोभूत्कटुकालकूटकवलीकाराय पायात्स वः  ॥
००८९-१ नित्यं नरावृति निजानुभवैकमानम्-
००८९-२ आनन्दधाम जगदङ्कुरबीजमेकं  ।
००८९-३ दिग्देशकालकलनादिसमस्तहस्त-
००८९-४ मर्दासहं दिशतु शर्म महन्महो वः  ॥
००९०-१ व्य्ॐनीव नीरदभरः सरसीव वीचि-
००९०-२ व्यूहः सहस्रमहसीव सुधांशुधां  ।
००९०-३ यस्मिन्निदं जगदुदेति च लीयते च
००९०-४ तच्छाम्भवं भवतु वैभवमृर्द्धये वः  ॥
००९१-१ लोकत्रयस्थितिलयोदयकेलिकारः
००९१-२ कार्येण यो हरिहरद्रुहिणत्वमेति  ।
००९१-३ देवः स विश्वजनवाङ्मनसातिवृत्ति-
००९१-४ शक्तिः शिवं दिशतु शश्वदनश्वरं वः  ॥
००९२-१ सर्वः किलायमवशः पुरुषाणुकर्म-
००९२-२ कायादिकारणगणो यदनुग्रहेण  ।
००९२-३ विश्व प्रपञ्चरचनाचतुरत्वमेति
००९२-४ स त्रायतां त्रिभुवनैकमहेश्वरो वः  ॥
००९३-१ यः कन्दुकैरिव पुरंदर पद्मसद्म-
००९३-२ पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः  ।
००९३-३ खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या-
००९३-४ कान्तः कृतान्तदलनो लघयत्वधं वः  ॥
००९४-१ मुक्तिर्हि नाम परमः पुरुषार्थ एकस्-
००९४-२ तामन्तरायमवयन्ति यदन्तरज्ञाः  ।
००९४-३ किं भूयसा भवतु सैव सुधामयूख-
००९४-४ लेखाशिखाभरणभक्तिरभङ्गुरा वः  ॥
००९५-१ श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी
००९५-२ ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता  ।
००९५-३ दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता
००९५-४ श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः  ॥
००९६-१ त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतं शंसतां
००९६-२ हन्ता भक्तिमतां सतां स्वसमतां कर्तापकर्तासतां  ।
००९६-३ देवः सेवकभुक्तिमुक्तिरचनाभूर्भूर्भुवःस्वस्त्रयी-
००९६-४ निर्माणस्थितिसंहृतिप्रकटितक्रीडो मृडः पातु वः  ॥
००९७-१ राजा राजार्चिताङ्घ्रेरनुपचितकलो यस्य चूडामणित्वं
००९७-२ नागा गागात्मजार्धं न भसितधवलं यद्वपुर्भूषयन्ति  ।
००९७-३ मा रामारागिणी भून्मतिरिति यमिनां येन वोदाहि मारः
००९७-४ स प्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्त्रिनेत्रः  ॥
००९८-१ राधामोहनमन्दिरं जगमिषोश्चन्द्रावलीमन्दिराद्-
००९८-२ राधो क्षेममिति प्रियस्य वचनं श्रुत्वाह चन्द्रावली  ।
००९८-३ क्षेमं कंस ततः प्रियः प्रकुपितः कंसः क्व दृष्टस्त्वया
००९८-४ राधा क्वेति तयोः प्रिसन्नमनसोर्हासोद्गमः पातु वः  ॥
००९९-१ आकृष्टे युधि कार्मुके समवदद्वामः करो दक्षिणं
००९९-२ रे रे दक्षिणहस्त भोजनमहादानादि ते कुर्वतः  ।
००९९-३ पश्चाद्गन्तुमयुक्तमित्यथ पुनः सोप्यब्रवीदद्रवं
००९९-४ प्रष्टुं राघवमाशु रावणशिरोवृन्दानि भिन्दानि किं  ॥
०१००-१ दृष्टः क्वापि स केशवो व्रजवधूमादाय कांचिद्गतः
०१००-२ सर्वा एव हि वञ्चिताः खुल वयं सोन्वेषणीयो यदि  ।
०१००-३ द्वे द्वे गच्छत इत्युदीर्य सहसा राधां गृहीत्वा करे
०१००-४ गोपीवेषधरो निकुञ्जभवनं प्राप्तो हरिः पातु वः  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP