सुभाषितावलि - सुभाषित १०१ - १५०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०१०१-१ मातस्तर्णकरक्षणाय यमुनाकच्छं न गच्छाम्यहं
०१०१-२ कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः  ।
०१०१-३ भ्रूभङ्गैर्विनिवारितोपि बहुशो जल्पन्यशोदाग्रतो
०१०१-४ गोपीभिः करपद्ममुद्रितमुखः पायात्स वः केशवः  ॥
०१०२-१ संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे
०१०२-२ धत्से यच्च नदीं विलज्ज शिरसा तन्नाम सोढं मया  ।
०१०२-३ श्रीर्यातामृतमन्थने यदि हरिं कस्माद्विषं भक्षितं
०१०२-४ मा स्त्रीलंपट मां स्पृशेति गदितो गौर्या हरः पातु वः  ॥
०१०३-१ कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेहं
०१०३-२ केकामेकां वद पशुपतिर्नैव दृश्ये विषाणे  ।
०१०३-३ मुग्धे स्थाणुः स चरति कथं जीवितेशः शिवाया
०१०३-४ गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः  ॥
०१०४-१ कोयं द्वारि हरिः प्रयाह्युपवनः शाखामृगस्यात्र किं
०१०४-२ कृष्णोहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् ।
०१०४-३ मुग्धेहं मधुसूदनः पिब लतां तामेव तन्मीवले
०१०४-४ इत्थं निर्वचनीकृतो दयितया ह्रीतो हरिः पातु वः  ॥
०१०५-१ निर्लज्ज हरे किमिदं प्रमदानुगतः सदा परिभ्रमसि  ।
०१०५-२ मुग्धे त्वत्संपर्कात्प्रमदो भवतीति किं चित्रं  ॥
०१०६-१ शठ वर्णयामि भवतो नारीणामुपरिभूयसी प्रीतिः  ।
०१०६-२ प्रलपसि किमसंबद्धं कस्यारिषु विद्यते प्रेम  ॥
०१०७-१ व्यामोहयसि किमेवं रामासक्तिं ब्रवीमि भवदीयां  ।
०१०७-२ ज्येष्ठे भ्रातरि रामे न क्रियतां कथमिवासक्तिः  ॥
०१०८-१ किं मामेवं भ्रमयसि शोचामि व्यसनमेव भवदीयं  ।
०१०८-२ निष्कारणकुपितायां त्वयि कथय किमल्पकं व्यसनं  ॥
०१०९-१ वक्रवचनैरमीभिर्गोपवधूमिति नरुत्तरीकृत्य  ।
०१०९-२ मण्डलितगुरुपयोधरमुपगूढं पातु वः शौरेः  ॥
०११०-१ अयि संप्रसीद पार्वति शिवोपि तव पादयोर्निपतितोहं  ।
०११०-२ शिव इति कथं हि जल्पसि सरुधिरगजचर्मसंवीतः  ॥
०१११-१ शिव इति यदि तव गदिते द्विगुणो रोषो भवाम्यहं स्थाणुः  ।
०१११-२ स्थानुरसि सत्यमेतच्चेतसि भवतो न किंचिदपि  ॥
०११२-१ त्यज रुषमवेहि मानिनि मामीश्वरमर्चितः त्रिभुवनस्य  ।
०११२-२ त्र्यम्बक यदीश्वरस्त्वं नग्नः किं धूलिधूसरितः  ॥
०११३-१ संप्रति किमत्र वक्ष्यसि पशुपतिरेषोस्मि पाण्डुरकपोले  ।
०११३-२ पशुपतिरेव न गणयसि युक्तायुक्तानि यस्मात्त्वं  ॥
०११४-१ मुग्धे भ्रमसि किमेवं सत्यमिमं मां भवं विजानीहि  ।
०११४-२ सत्यं भवोसि शठ हे येनातिविचित्ररूपोसि  ॥
०११५-१ पण्डितबादस्तव यदि लोकेहं त्र्यम्बको विदित एषः  ।
०११५-२ अम्बा ह्येकापि न ते प्रजल्पसि त्वं कुतस्तिस्रः  ॥
०११६-१ वादो महानिहैव हि तथा विजानीह्यनङ्गदहनं मां  ।
०११६-२ दग्धमिदमङ्गमङ्गं त्वया ममैवेदृशैश्चरितैः  ॥
०११७-१ संध्याप्रणामदोषाद्योनुनयति तं विजित्य पार्वत्या  ।
०११७-२ आलिङ्गितश्च सरभसमुरसा वै हरतु दुरितं वः  ॥
०११८-१ भव निःस्नेहस्त्वं मे न भवाम्येवं यथा त्वया गदितं  ।
०११८-२ निःस्नेहताभिलाषस्तव देवि कुतः समुत्पन्नः  ॥
०११९-१ कुसृतिभिरलमेताभिः किमर्थमुपरिस्थिता नदीयं ते  ।
०११९-२ का नरकपालमाला ममोपरिस्था गृहाणैताः  ॥
०१२०-१ जनमनुरागिणमेवं संतापयसि व्यलीककरणेन  ।
०१२०-२ तव नरकपालपङ्क्तिभिरवश्यमेवोपरि स्थेयं  ॥
०१२१-१ किं कुपितोसि त्यज रुषमपनयतां विग्रहं मया हि भवान् ।
०१२१-२ सह विग्रहो भवत्या न जातु विघाटिष्यतेस्माकं  ॥
०१२२-१ गङ्गाविग्रहकलुषामिति शिववचनैर्निरुत्तरां गौरीं  ।
०१२२-२ परिहास्य योनुनिन्ये स करोतु शिवः शिवं भवतां  ॥
०१२३-१ विजये कुशलस्त्र्यक्षो न क्रीडितुमहमनेन सह शक्ता  ।
०१२३-२ विजये कुशलोस्मि न तु त्र्यक्षोक्षद्वयमिदं पाणौ  ॥
०१२४-१ किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेभिमतः  ।
०१२४-२ कः प्रद्वेष्टि विनायकमहिलोकः किं न जानासि  ॥
०१२५-१ वसुरहितेन क्रीडा भवता सह कीदृशी न जिह्रेषि  ।
०१२५-२ किं वसुभिन्नमत्ॐऊन्सुरासुरानेव पश्य पुरः  ॥
०१२६-१ चन्द्रग्रहणेन विना नास्मि रमे किं प्रवर्तयस्येवं  ।
०१२६-२ देव्यै यदि रुचितमिदं नन्दिन्नाह्वयतां राहुः  ॥
०१२७-१ हा राहौ निकटस्थे सितदंष्ट्रे भयकृति रतिः कस्य  ।
०१२७-२ यदि नेच्छसि तत्त्यक्तः संप्रत्येवैष हाराहिः  ॥
०१२८-१ आरोपयसि मुधा किं नाहमभिज्ञा त्वदङ्कस्य  ।
०१२८-२ दिव्यं वर्षसहस्रं स्थित्वैवं युक्तमभिधातुं  ॥
०१२९-१ इत्थं पशुपतिपेशलपाशकलीलाप्रयुक्तवक्रोक्तेः  ।
०१२९-२ हर्षवशतरलतारकमाननमव्याद्भवान्या वः  ॥
०१३०-१ अङ्गुल्या कः कवाटे प्रहरति कुटिलो माधवः किं वसन्तो
०१३०-२ नो चक्री किं कुलालो नहि धरणिधरः किं प्रणीन्द्रो द्विजिह्वः  ।
०१३०-३ मुग्धे घोराहिमाथी किमुत खगपतिर्नो हरिः किं कपीन्द्र
०१३०-४ इत्थं लक्ष्म्या कृतोसौ प्रतिहतवचनः पातुलक्ष्मीधवो वः  ॥
०१३१-१ खेदः किं खलु दयिते न वेत्सि रविमण्डलं जगद्विदितं  ।
०१३१-२ न क्रोधः कर्तव्यो जलचरमूर्ध्वं न जातु पश्यामः  ॥
०१३२-१ कोपस्त्यक्तुं योग्यो यस्य पिपासा न संभवति  ।
०१३२-२ संत्यज मानिनि मानं किं मानेनाधुना ममानेन  ॥
०१३३-१ किं तेन किल काव्येन मृद्यमानस्य यस्य ताः  ।
०१३३-२ उदधेरिव नायान्ति रसामृतपरम्पराः  ॥
०१३४-१ किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः  ।
०१३४-२ परस्य हृदये लग्नं न घूर्णयति यच्छिरः  ॥
०१३५-१ अप्रगल्भपदन्यासा जननीरागहेतवः  ।
०१३५-२ सन्त्येके बहुलालापाः कवयो बालका इव  ॥
०१३६-१ किं तेन काव्यमधुना प्लाविता रसनिर्झरैः  ।
०१३६-२ जडात्मानोपि नो यस्य भवन्त्यङ्कुरितान्तराः  ॥
०१३७-१ नवोर्थो जातिरग्राम्या श्लेषोक्लिष्टः स्फुतो रसः  ।
०१३७-२ विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करं  ॥
०१३८-१ मुखमात्रेण काव्यस्य करोत्यहृदयो जनः  ।
०१३८-२ छायामछामपि श्यामां राहुस्तारापतेरिव  ॥
०१३९-१ बोद्धार्ॐअत्सरग्रस्ता विभवः स्मयदूषिताः  ।
०१३९-२ अबोधोपहताश्चान्ये जीर्नमङ्गे सुभाषितं  ॥
०१४०-१ पदद्वयस्य संधानं कर्तुमप्रतिभाः खलाः  ।
०१४०-२ तथापि परकाव्येषु दुष्करेष्वप्यसंभ्रमाः  ॥
०१४१-१ क्व दोषोत्र मया लभ्य इति संचिन्त्य चेतसा  ।
०१४१-२ खलः काव्येषु साधूनां श्रवणाय प्रवर्तते  ॥
०१४२-१ उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः  ।
०१४२-२ स्वसंवेदनसंवेद्यसाराः सहृदयोक्तयः  ॥
०१४३-१ केषांचिद्वाचि शुकवत्परेषां हृदि मूकवत् ।
०१४३-२ कस्याप्या हृदयाद्वक्त्रे वल्गु वल्गन्ति सूक्तयः   ॥
०१४४-१ बहूनि नरशीर्षाणि ल्ॐअशानि बृहन्ति च  ।
०१४४-२ ग्रीवासु प्रतिबद्धानि किंचित्तेषु सकर्णकं  ॥
०१४५-१ साध्वीव भारती भाति सूक्तिसद्व्रतचारिणी  ।
०१४५-२ ग्राम्यार्थवस्तुसंस्पर्शबहिरङ्गा महाकवेः  ॥
०१४६-१ ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः  ।
०१४६-२ यैर्निबद्धानि काव्यानी ये वा काव्येषु कीर्तिताः  ॥
०१४७-१ प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः  ।
०१४७-२ भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः  ॥
०१४८-१ कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः  ।
०१४८-२ विध्यमानश्रुतेर्मा भूहुर्जनस्य कथं व्यथा  ॥
०१४९-१ यास्यति सज्जनहस्तं रमयिष्यति तं भवेच्च निर्दोषा  ।
०१४९-२ उत्पादितयापि कविस्ताम्यति कथया दुहित्रेव  ॥
०१५०-१ अवसरपठितं सर्वं सुभाषितत्वं प्रयात्पसूक्तमपि  ।
०१५०-२ क्षुधि कदशनमपि नितरां भोक्तुः संपद्यते स्वादु  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP