सुभाषितावलि - सुभाषित २५१ - ३००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०२५१-१ रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वं  ।
०२५१-२ असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयं  ॥
०२५२-१ उपकर्तुमप्रकाशं क्षन्तुं न्यूनेष्वयाचितं दातुं  ।
०२५२-२ अभिसंधातुं च गुणैः शतेषु केचिद्विजानन्ति  ॥
०२५३-१ गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः  ।
०२५३-२ अलिरेति वनात्कमलं न दर्दुरस्तान्निवासोपि  ॥
०२५४-१ आदौ तु मन्दमन्दानि मध्ये समरसानि च  ।
०२५४-२ अन्ते स्नेहायमानानि संगतानि बुधैः सह  ॥
०२५५-१ इयमुन्नतसत्त्वशालिनां
०२५५-२ महतां कापि कठोरचित्तता  ।
०२५५-३ उपकृत्य भवन्ति दूरतः
०२५५-४ परतः प्रत्युपकारशङ्कया  ॥
०२५६-१ उपकारिणि वीतमत्सरे वा
०२५६-२ सदयत्वं यदि तत्र कोतिरेकः  ।
०२५६-३ अहिते सहसापराद्धलब्धे
०२५६-४ सघृणं यस्य मनः सतां स धुर्यः  ॥
०२५७-१ आदिमध्यनिधनेषु सौहृदं
०२५७-२ सज्जने भवति नेतरे जने  ।
०२५७-३ छेदताडननिघर्षतापनैर्-
०२५७-४ नान्यभावमुपयाति काञ्चनं  ॥
०२५८-१ दीपाः स्थितं वस्तु विभावयन्ति
०२५८-२ कुलप्रदीपास्तु भवन्ति केचित् ।
०२५८-३ चिरव्यतीतानपि पूर्वजान्ये
०२५८-४ प्रकाशयन्ति स्वगुणप्रकर्षात् ॥
०२५९-१ तुङ्गात्मनाः तुङ्गतराः समर्था
०२५९-२ मनोरुजं ध्वंसयितुं न नीचाः  ।
०२५९-३ धाराधरा एव धराधराणां
०२५९-४ निदाघदावौघहरा न नद्यः  ॥
०२६०-१ गुणा गुणज्ञेषु गुणीभवन्ति
०२६०-२ ते निर्गुणं प्राप्य भवन्ति दोषाः  ।
०२६०-३ सुस्वादुतोयप्रभवा हि नद्यः
०२६०-४ समुद्रमासाद्य भवन्त्यपेयाः  ॥
०२६१-१ तृणानि नोन्मूलयति प्रभञ्जनो
०२६१-२ मृदूनि नीचैः प्रणतानि सर्वशः  ।
०२६१-३ समुच्छ्रितानेव तरून्प्रबाधते
०२६१-४ महान्महत्स्वेव करोति विक्रियां  ॥
०२६२-१ चिराय सत्संगमशुद्धमानसो
०२६२-२ न यात्यसत्संगतमात्मवान्नरः  ।
०२६२-३ मनोहरेन्दीवरखण्डगोचरो
०२६२-४ न जातु भृङ्गः कुणपे निलीयते  ॥
०२६३-१ अपि विभवविहीनः प्रच्युतो वा स्वदेशान्-
०२६३-२ नहि खलजनसेवां प्रार्थयत्युन्नतात्मा  ।
०२६३-३ तनु तृणमुपभुङ्क्ते न क्षुधार्तोपि सिंहः
०२६३-४ पिबति रुधिरमुष्णं प्रायशः कुञ्जराणां  ॥
०२६४-१ वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता  ।
०२६४-२ निर्दम्भता सदाचारे स्वभावोयं महात्मनां  ॥
०२६५-१ सुखलवदशाहर्षक्लैव्ये खलः खलु खेलते
०२६५-२ स्खलति भजते लेशक्लेशे विषादविषूचिकां  ।
०२६५-३ भवति न सतां दर्पोद्दामा न दैन्यमयी मतिर्-
०२६५-४ दुरभिभवता गम्भीराणां सुखेष्वसुखेषु च  ॥
०२६६-१ स्वाम्ये पेशलता गुणे प्रणयिता हर्षे निरुत्सेकता
०२६६-२ मन्त्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता  ।
०२६६-३ साधौ सादरता खले विमुखता पापे परं भीरुता
०२६६-४ दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकाङ्क्षति  ॥
०२६७-१ विपदि धैर्यमथाभ्युदये क्षमा
०२६७-२ सदसि वाक्पटुता युधि विक्रमः  ।
०२६७-३ यशसि चाभिरतिर्व्यसनं श्रुते
०२६७-४ प्रकृतिसिद्धमिदं हि महात्मनां  ॥
०२६८-१ इदं हि माहात्म्यविशेषसूचकं
०२६८-२ वदन्ति चिह्नं महतां मनीषिणः  ।
०२६८-३ मनो यदेषां सुखदुःखसंभवे
०२६८-४ प्रयाति नो हर्षविषादवश्यतां  ॥
०२६९-१ सुभाषितैः प्रीतिरनुन्नतिः श्रिया
०२६९-२ परार्थनिष्पत्तिपटीयसी क्रिया  ।
०२६९-३ गुणेष्वतृप्तिर्गुणवत्सु चादरो
०२६९-४ निगूढमेतच्चरितं महात्मनां  ॥
०२७०-१ सत्यं गुणा गुणवतां विधिवैपरीत्याद्-
०२७०-२ यत्नार्जिता अपि कलौ विफला भवन्ति  ।
०२७०-३ साफल्यमस्ति सुतरामिदमेव तेषां
०२७०-४ यत्तापयन्ति हृदयानि पुनः खलानां  ॥
०२७१-१ यद्वञ्चनाहितमतिर्बहु चाटुगर्भं
०२७१-२ कार्योन्मुखः खलजनः कृतकं ब्रवीति  ।
०२७१-३ तत्साधवो न न विदन्ति विदन्ति किं तु
०२७१-४ कर्तुं वृथा प्रणयमस्य न पारयन्ति  ॥
०२७२-१ पापं समाचरति वीतघृणो जघन्यः
०२७२-२ प्राप्यापदं सघृण एव तु मध्यबुद्धिः  ।
०२७२-३ प्राणात्ययेपि न तु साधुजनः सुवृत्तं
०२७२-४ वेलां समुद्र इव लङ्घयितुं समर्थः  ॥
०२७३-१ शुद्धिः स एव कुलजश्च स एव धीरः
०२७३-२ श्लाघ्यो विपत्स्वपि न मुञ्चति यः स्वभावं  ।
०२७३-३ तप्तं यथा दिनकरस्य मरीचिजालैर्-
०२७३-४ देहं त्यजेदपि हिमं न तु शीतलत्वं  ॥
०२७४-१ याञ्चापदं मरणदुःखमिवानुभाव्य
०२७४-२ दत्तेन किं खलु भवत्यतिभूयसापि  ।
०२७४-३ कल्पद्रुमान्परिहसन्त इवेह सन्तः
०२७४-४ संकल्पितैरतिददत्यकदर्थितं यत् ॥
०२७५-१ ते साधवो भुवनमण्डलमौलिभूता
०२७५-२ ये साधुतां निरुपकारिषु दर्शयन्ति  ।
०२७५-३ आत्मप्रयोजनवशीकृतखिन्नदेहः
०२७५-४ पूर्वोपकारिषु खलोपि हि सानुकम्पः  ॥
०२७६-१ नान्तर्विचिन्तयति किंचिदपि प्रतीपम्-
०२७६-२ अकोपितोपि सुजनः पिशुनेन पापं  ।
०२७६-३ अर्कद्विषोपि हि मुखे पतिताग्रभागास्-
०२७६-४ तारापतेरमृतमेव कराः किरन्ति  ॥
०२७७-१ आकोपितोपि कुलजो न वदत्यवाच्यं
०२७७-२ निष्पीडितो मधुरमेव वमेत्किलेक्षुः  ।
०२७७-३ नीचो जनो गुणशतैरपि सेव्यमानो
०२७७-४ हासेषु तद्वदति यत्कलहेषु वाच्यं  ॥
०२७८-१ निदन्तु नीतिनिपुणा अथवा स्तुवन्तु
०२७८-२ लक्ष्मीः परापततु गच्छतु वा यथेच्छं  ।
०२७८-३ अद्यैव वा मरणमस्तु युगान्तरे वा
०२७८-४ न्याय्यात्पथः प्रचलयन्ति पदं न धीराः  ॥
०२७९-१ हेतोः कुतोप्यसदृशाः सुजना गरीयः
०२७९-२ कार्यं निसर्गगुरवः स्फुटमारभन्ते  ।
०२७९-३ उत्थाय किं कलशतोपि न सिन्धुनाथम्-
०२७९-४ उद्वीचिमालमपिबद्भगवानगस्त्यः  ॥
०२८०-१ प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेप्यसुकरं
०२८०-२ ह्यसन्तो नाभ्यर्थ्याः सुहृदपि न याच्योकृशधनः  ।
०२८०-३ विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां
०२८०-४ सतां केनोद्दिष्टं विषममसिधाराव्रतमिदं  ॥
०२८१-१ प्रदानं सुच्छन्नं गृहमुपगते संभ्रमविधिर्-
०२८१-२ अनुत्सेको लक्ष्म्याप्यनभिभवनीयाः परकथाः  ।
०२८१-३ प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः
०२८१-४ श्रुतेत्यन्तासक्तिः पुरुषमभिजातं कथयति  ॥
०२८२-१ कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानां
०२८२-२ छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः  ।
०२८२-३ अभ्यर्थ्यन्ते जललवमुचः केन वा वृष्टिहेतोर्-
०२८२-४ जात्यैवैते परहितविधौ साधवो बद्धकक्ष्या  ॥
०२८३-१ स्वफलनिचयः शाखाभङ्गं करोति वनस्पतेर्-
०२८३-२ गमनमलसं बर्हाटोपि करोति शिखण्डिनः  ।
०२८३-३ चतुरगमनो यो जात्याश्वः स गौरिव वाह्यते
०२८३-४ गुणवति जने प्रायेणैते गुणाः खलु वैरिणः  ॥
०२८४-१ ख्यातिं यत्र गुणा न यान्ति गुणिनस्तत्रादरः स्यात्कुतः
०२८४-२ किं कुर्याद्बहुशिक्षितोपि पुरुषः पाषाणभूते जने  ।
०२८४-३ प्रेमारूढविलासिनीमदवशव्यावृत्तकण्ठस्वनः
०२८४-४ सीत्कारो हि मनोहरोपि बधिरे किं नाम कुर्याद्गुणं  ॥
०२८५-१ क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोन्मुखाः
०२८५-२ स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः  ।
०२८५-३ दुष्पूरोदरपूरणाय पिबति स्रोतःपतिं वाडवो
०२८५-४ जीमूतस्तु निदाघतापितजगत्संतापविच्छित्तये  ॥
०२८६-१ नम्रत्वेनोन्नमन्तः परगुणनुतिभिः स्वान्गुणान्ख्यापयन्तः
०२८६-२ पुष्णन्तः स्वीयमर्थं सततकृतमहारम्भयत्नाः परार्थे  ।
०२८६-३ क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखादुर्मुखान्दुःखयन्तः
०२८६-४ सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्थनीयाः  ॥
०२८७-१ सज्जना एव साधूनां प्रथयन्ति गुणोत्करं  ।
०२८७-२ पुष्पाणां सौरभं प्रायस्तन्वते दिक्षु मारुताः  ॥
०२८८-१ साधुरेव प्रवीणः स्यात्सद्गुणामृतचर्वणे  ।
०२८८-२ नवचूताङ्कुरास्वादकुशलः कोकिलः किल  ॥
०२८९-१ प्रायः सन्त्युपदेशार्हा धीमन्तो न जडाशयाः  ।
०२८९-२ तिलाः कुसुमसौगन्ध्यग्राहिणो न यवाः क्वचित् ॥
०२९०-१ मनस्विहृदयं धत्ते रौक्ष्येणैव प्रसन्नतां  ।
०२९०-२ भस्मना मकुरः प्रायः प्रसादं लभतेतरां  ॥
०२९१-१ उत्तमः क्लेशविक्षोभं क्षमः सोढुं नहीतरः  ।
०२९१-२ मणिरेव महाशाणघर्षणं न तु मृत्कणः  ॥
०२९२-१ जडे प्रभवति प्रायो दुःखं बिभ्रति साधवः  ।
०२९२-२ सितांशावुदिते पद्माः संकोचातङ्कधारिणः  ॥
०२९३-१ गुणानामन्तरं प्रायस्तज्ज्ञो जानाति नेतरः  ।
०२९३-२ मालतीमल्लिकामोदं घ्राणं वेत्ति न लोचनं  ॥
०२९४-१ स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोसतां  ।
०२९४-२ न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः  ॥
०२९५-१ संपत्तौ क्ॐअलं चित्तं साधोरापदि कर्कशं  ।
०२९५-२ सुकुमारं मधौ पत्त्रं तरोः स्यात्कठिनं शुचौ  ॥
०२९६-१ स्वभावं न जहात्यन्तः साधुरापद्गतोपि सन् ।
०२९६-२ कर्पूरः पावकप्लुष्टः सौरभं भजतेतरां  ॥
०२९७-१ अप्यापत्समयः साधोः प्रयाति श्लाघनीयतां  ।
०२९७-२ विधोर्विधुंतुदास्कन्दविपत्कालोपि सुन्दरः  ॥
०२९८-१ दृष्टदुर्जनदौरात्म्यः सज्जने रज्यते जनः  ।
०२९८-२ आरुह्य पर्वतं पान्थः निर्वृतिमेत्यलं  ॥
०२९९-१ क्षणक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः  ।
०२९९-२ संत्यज्याम्भोजकिंजल्कं हंसाः प्राश्नन्ति शैवलं  ॥
०३००-१ अधमं बाधते भूयो दुःखावेगो न तूत्तमं  ।
०३००-२ पाणिपादं रुजत्याशु शीतस्पर्शो न चक्षुषी  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP