सुभाषितावलि - सुभाषित ४५१ - ५००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०४५१-१ गुणाणां सा शक्तिर्विपदमनुबध्नन्ति यदमी
०४५१-२ प्रसन्नस्तद्वेधा मम यदि न तैर्योगमकरोत् ।
०४५१-३ विषण्णं दौर्गत्यादिति गुणिनमालोक्य विगुणः
०४५१-४ करोति स्वे गेहे ध्रुवमतिसमृद्ध्योत्सवमसौ  ॥
०४५२-१ अवेक्ष्य स्वात्मानं विगुणमपरानिछ्हति तथा
०४५२-२ फलत्येतन्नो चेद्विलपति न सन्तीह गुणिनः  ।
०४५२-३ निमार्ष्टुं शप्तुं वा परिभवितुमुद्यच्छति ततो-
०४५२-४ प्यहो नीचे रम्या सगुणविजिगीषा विधिक्ता  ॥
०४५३-१ यदि परगुणा न क्षम्यन्ते यतस्व तदर्जने
०४५३-२ नहि परयशो निन्दाव्याजैरलं परिमार्जितुं  ।
०४५३-३ विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथा
०४५३-४ दिनकरकरान्पाणिच्छत्त्रैर्नुदच्छ्रममेष्यसि  ॥
०४५४-१ प्रकृष्टे संपर्के भणिभुजगयोर्जन्मजनिते
०४५४-२ मणिर्नाहेर्दोषान्भजति न च सर्पो मणिगुणान् ।
०४५४-३ असाधुः साधुर्वा भवति ननु जात्यैव पुरुषो
०४५४-४ नसङ्गाद्दौर्जन्यं न च सुजनता कस्यचिदपि  ॥
०४५५-१ न विषममृतीकर्तुं शक्यं प्रयत्नशतैरपि
०४५५-२ त्यजति कटुतां न स्वां निम्बः स्थितोपि पयोह्रदे  ।
०४५५-३ गुणपरिचितामार्यां वाणीं न जल्पति दुर्जनश्-
०४५५-४ चिरमपि बलाध्माते लोहे कुतः कनकाकृतिः  ॥
०४५६-१ वरमहिमुखे क्रोधाविष्टे करौ विनिवेशितौ
०४५६-२ विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने  ।
०४५६-३ गिरिवरतटान्मुक्तश्चात्मा वरं शतधा कृतो
०४५६-४ न तु खलजनावाप्तैरर्थैः कृतं हितमात्मनः  ॥
०४५७-१ वर्णस्थं गुरुलाघवं न गणथत्याशङ्कते न क्वचिद्-
०४५७-२ रूपं नैव परीक्षते न पुरुषं वृत्तेषु वार्ता कुतः  ।
०४५७-३ कष्टं नायशसो विभेति महतो नैवापशब्दान्तरान्-
०४५७-४ मृत्युर्मूर्खकविः खलः कुनृपतिश्चौरश्च तुल्यक्रियाः  ॥
०४५८-१ सिंहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिनेर्-
०४५८-२ मींआंसाकृतमुन्ममाथ तरसा हस्ती मुनिं जैमिनिं  ।
०४५८-३ छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलम्-
०४५८-४ अज्ञानाहतचेतसामतिरुषां कोर्थस्तिरश्चां गुणैः  ॥
०४५९-१ वन्द्यान्निन्दति दुःखितानुपहसत्याबाधते बान्धवाञ्-
०४५९-२ छूरान्द्वेष्टि धनच्युतान्परिभवत्याज्ञापयत्याश्रितान् ।
०४५९-३ गुह्यानि प्रकटिकरोति घटयन्यत्नेन वैराशयं
०४५९-४ ब्रूते शीघ्रमवाच्यमुज्झति गुणान्गृह्णाति दोषान्खलः  ॥
०४६०-१ हसति लसति हर्षात्तीव्रदुःखे परेषां
०४६०-२ स्खलति गलति मोहादात्मनः क्लेशलेशे  ।
०४६०-३ नदति वदति निन्द्यं मानिनां किं च नीचः
०४६०-४ परुषवचनमल्पं श्रावितो हन्तुमेति  ॥
०४६१-१ यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि  ।
०४६१-२ अथासज्जगनोष्ठीषु पतिष्यसि पतिष्यसि  ॥
०४६२-१ कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्धोषितं
०४६२-२ तन्नम्राङ्गतया वदन्ति करुणं यस्मात्रपावान्भवेत् ।
०४६२-३ श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न मर्मान्तकृ-
०४६२-४ द्ये केचिन्ननु शाव्यमौग्ध्यनिधयस्ते भूभृतां रञ्जकाः  ॥
०४६३-१ भण्डस्ताण्डवमण्डपे चटुकथावीथीषु कन्थाकविर्-
०४६३-२ गोष्ठश्व स्वगृहाङ्गणे शिखरिभूगर्ते खटाखुः स्फुटं  ।
०४६३-३ पिण्डीशूरतया विटश्व पटुतां भूभृद्गृहे गाहते
०४६३-४ गच्छन्ति ह्रदकृष्टकच्छपतुलां चित्रं ततोन्यत्र ते  ॥
०४६४-१ जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं
०४६४-२ शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि  ।
०४६४-३ तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे
०४६४-४ तत्को नाम गुणो भवेद्गुणवतां यो दुर्जनैर्नाङ्कितः  ॥
०४६५-१ आखुः कैलासशैलं तुलयति करटस्तार्क्ष्यमांसाभिलाषी
०४६५-२ बभ्रुर्लाङ्गूलमूलं चलयति चपलस्तक्षकाहिं जिघांसुः  ।
०४६५-३ भेकः पारं यियाऔर्भुजगमपि महाघस्मरस्याम्बुराशेः
०४६५-४ प्रायेणासन्नपातः स्मरति समुचितं कर्म न क्षुद्रकर्मा  ॥
०४६६-१ अगुणकणो गुणोराशिर्द्वयमिह दैवात्खलमुखे पतितं  ।
०४६६-२ प्रसरति तैलमिवैकः सलिले घृतवज्जडत्वमेत्यन्यः  ॥
०४६७-१ शरणं किं प्रपन्नानि विषवन्मारयन्ति किं  ।
०४६७-२ न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ॥
०४६८-१ कृपणेन समो दाता न भूतो न भविष्यति  ।
०४६८-२ अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति  ॥
०४६९-१ या विपत्तिर्धनापाये नवा भोगिवदान्ययोः  ।
०४६९-२ प्रज्ञापकर्षात्प्रागेव प्राप्ता हि कृपणेन सा  ॥
०४७०-१ त्यागोपभोगशून्येन धनेन धनिनो यदि  ।
०४७०-२ भवामः किं न तेनैव धनेन धनिनो वयं  ॥
०४७१-१ गृहमध्यनिखातेन धनेन रमते यदि  ।
०४७१-२ स तु तेनानुसारेण रमते किं न मेरुणा  ॥
०४७२-१ किंशुके किं शुकः कुर्यात्फलितेपि बुभुक्षितः  ।
०४७२-२ अदातरि समृद्धेपि किं कुर्युरुपजीविनः  ॥
०४७३-१ दानोपभोगबन्ध्या या सुहृध्बिर्या न भुज्यते  ।
०४७३-२ पुंसां यदि हि सा लक्ष्मीरलक्ष्मीः कतम भवेत् ॥
०४७४-१ अतिसंचयकर्त्णां वित्तमन्यस्य कारणां  ।
०४७४-२ अन्यैः संचीयते यत्नादन्यैश्च मधु पीयते  ॥
०४७५-१ यद्ददासि विशिष्टेभ्यो यदाश्नासि दिने दिने  ।
०४७५-२ तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि  ॥
०४७६-१ विडम्बनैव पुंसि श्रीः परप्रणयपांसुले  ।
०४७६-२ कान्तिं कामिह कुर्वीत कुणौ कटककल्पना  ॥
०४७७-१ कृत्वोपकारं यस्तस्माद्वाञ्छति प्रत्युपक्रियां  ।
०४७७-२ दीनस्तृष्णाविधेयत्वाद्वान्तमप्युपलेढि सः  ॥
०४७८-१ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य  ।
०४७८-२ यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्नाशः  ॥
०४७९-१ दानं भोगं च विना धनसत्तामात्रकेण चेद्धनिनः  ।
०४७९-२ वयमपि किमिति न धनिनिस्तिष्ठति नः काञ्चनो मेरुः  ॥
०४८०-१ धनिनोप्यदानभोगा गण्यन्ते धुरि महादरिद्राणां  ।
०४८०-२ हन्ति न यतः पिपासामतः समुद्रोपि मरुरेव  ॥
०४८१-१ अभ्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः  ।
०४८१-२ कृपणजनसंनिकर्षं संप्राप्यार्थाः स्वपन्तीव  ॥
०४८२-१ उपभोगकातराणां पुरुषाणामर्थसंचयपराणां  ।
०४८२-२ कन्यारत्नमिव गृहे तिष्ठन्त्यर्थाः परस्यार्थे  ॥
०४८३-१ ते मूर्खतरा लोके येषां धनमस्ति नास्ति च त्यागः  ।
०४८३-२ केवलमर्जुनरक्षणवियोगदुःखान्यनुभवन्ति  ॥
०४८४-१ कृपणसमृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः  ।
०४८४-२ जलसंपद्ॐबुराशेर्यान्ति लयं शश्वदौर्वाग्नौ  ॥
०४८५-१ प्राप्तानपि न लभन्ते भोगान्भोक्तुं स्वकर्मभिः कृपणाः  ।
०४८५-२ मुखरोगः किल भवति द्राक्षापाके बलिभुजां हि  ॥
०४८६-१ न निर्यियासन्ति कदर्यहस्ताद्-
०४८६-२ धनानि पांसोरिव तैललेशाः  ।
०४८६-३ दैवात्कदाचिद्विनियोक्तुरेव
०४८६-४ निर्गन्तुमिच्छन्त्यसुभिः सहैव  ॥
०४८७-१ संचितं क्रतुषु नोपयुज्यते
०४८७-२ याचितं गुणवते न दीयत्ये  ।
०४८७-३ तत्कदर्यपरिरक्षितं धनं
०४८७-४ चौरपार्थिवगृहेषु गच्छति  ॥
०४८८-१ वरममी तरवो वनगोचराः
०४८८-२ शकुनिसार्थविलुप्तफलश्रियः  ।
०४८८-३ न तु धनाढ्यगृहाः कृपणाः फण-
०४८८-४ निहितरत्नभुजंगमवृत्तयः  ॥
०४८९-१ सुसंवृतैर्जीवितवत्सुरक्षितैर्-
०४८९-२ निजेपि देहे कृतयन्त्रणस्य च  ।
०४८९-३ तवानुमार्गं व्रजतो भवान्तरे
०४८९-४ शठैर्धनैः पञ्चपदी न पूरिता  ॥
०४९०-१ अहो धनानां महती विदग्धता
०४९०-२ सुखोषितानां कृपणस्य वेश्मनि  ।
०४९०-३ व्रजन्ति न त्यागदशां न भोग्यतां
०४९०-४ परां च काञ्चित्प्रथयन्ति निर्वृतिं  ॥
०४९१-१ न शान्तान्तस्तृष्णां धनलवणवारिव्यतिकरैः
०४९१-२ क्षतच्छायः कायश्चिरविरसरूक्षाशनतया  ।
०४९१-३ अनिद्रा मन्दाग्निर्नृपसलिलचौरानलभयात्-
०४९१-४ कदर्याणां कष्टं स्फुटमधनकष्टादपि परं  ॥
०४९२-१ एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः
०४९२-२ सन्त्येते धनिकाः कलासु सकलास्वाचार्यचर्याचणाः  ।
०४९२-३ अप्येते सुमनोगिरां निशमनाद्बिभ्यत्यहो श्लाघया
०४९२-४ धूते मूर्धनि कुण्डले कषणतः क्षीणे भवेतामिति  ॥
०४९३-१ प्रीतिं न प्रकटीकरोति सुहृदि द्रव्यव्ययाशङ्कया
०४९३-२ भीतः प्रत्युपकारकारणभयान्नाकृष्यते सेवया  ।
०४९३-३ मिथ्या जल्पति वित्तमार्गणभयात्स्तुत्यापि न प्रीयते
०४९३-४ कीनाशो विभवव्ययव्यतिकरत्रस्तः कथं प्राणिति  ॥
०४९४-१ मत्वा सारं गुणानां शिरसि यदि शशी स्थापितो दैवयोगा-
०४९४-२ दीशेन क्षीणबिम्बं सकलमुपचयं किं न नीतः क्षणेन  ।
०४९४-३ मिथ्यैवं ख्यापयन्तो गुणिनि सरलतां लोकभक्त्यर्थमुच्चैर्-
०४९४-४ आढ्याः कुर्वन्ति वित्तव्ययचकितधियो मानमर्थेन शून्यं  ॥
०४९५-१ ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः  ।
०४९५-२ शफरीस्फुरितैर्नाब्धेः क्षुब्धता जातु जायते  ॥
०४९६-१ नाल्पीयसि निबध्नन्ति पदमुद्दामचेतसः  ।
०४९६-२ येषां भुवनलाभेपि निःसीमानो मनोरथाः  ॥
०४९७-१ पुंसामुन्नतचित्तानां सुखावहमिदं द्वयं  ।
०४९७-२ सर्वसङ्गनिवृत्तिर्वा विभूतिर्वा सुविस्तरा  ॥
०४९८-१ अयं बन्धुः परो वेति गणना लघुचेतसां  ।
०४९८-२ पुंसामुदारचित्तानां वसुधैव कुटुम्बकं  ॥
०४९९-१ जरामरणदौर्गत्यव्याधयस्तावदासतां  ।
०४९९-२ जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरं  ॥
०५००-१ परिवर्तिनि संसारे मृतः को वा न जायते  ।
०५००-२ स जातो येन जातेन याति वंशः समुन्नतिं  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP