सुभाषितावलि - सुभाषित ७५१ - ८००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०७५१-१ सोपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं
०७५१-२ दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा  ।
०७५१-३ सर्वं निश्चितवानसि भ्रमर हे यद्वारणोद्याप्यसा-
०७५१-४ वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः  ॥
०७५२-१ रे रे भृङ्ग मदान्धवारणचलत्कर्णानिलान्दोलन-
०७५२-२ क्लेशक्लान्ततनो मुधैव भवता दुःखं किमित्यास्यते  ।
०७५२-३ उत्कूजत्समदद्विरेफवलयप्यालुप्तकोशश्रियः
०७५२-४ सामोदाः प्रकटाशयाः प्रतिपदं सन्त्येव पद्माकराः  ॥
०७५३-१ गन्धाढ्यां नवमालिकां मधुकरस्त्यक्त्वा गतो यूथिकां
०७५३-२ तां त्यक्त्वापि गतः स चन्दनतरुं तस्मात्सरोजं गतः  ।
०७५३-३ बद्धस्तत्र निशाकरेण सुचिरं क्रन्दत्यसौ मन्दधीः
०७५३-४ संतोषेण विना पराभवशतं प्राप्नोति लुब्धो जनः  ॥
०७५४-१ रात्रिर्गमिष्यति भविष्यति सुप्रभातं
०७५४-२ भास्वानुदेष्यति हसिष्यति पद्मिनी च  ।
०७५४-३ एवं विचिन्तयति कोषगते द्विरेफे
०७५४-४ हा हन्त हन्त नलिनीं गज उन्ममाथ  ॥
०७५५-१ भ्रमन्वनान्ते वनमञ्जरीषु
०७५५-२ न षट्पदो गन्धफलीमजिघ्रत् ।
०७५५-३ सा किं न रम्या स च किं न रन्ता
०७५५-४ बलीयसी केवलमीश्वरेच्छा  ॥
०७५६-१ अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं
०७५६-२ मत्स्यः श्रीपरिरम्भनिर्भरतरव्याकोशकोषोन्मुखैः  ।
०७५६-३ आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरैर्-
०७५६-४ दूरादेव निमेषशून्यनयनः पद्मं समुद्वीक्षते  ॥
०७५७-१ जीवतो निगिरन्मत्स्यान्मुनिवद्दृश्यते बकः  ।
०७५७-२ मृनानपि न गृध्रस्तु धिगाकारमुनीन्द्रतां  ॥
०७५८-१ नालेनेव स्थित्वा पादेनैकेन कुञ्चितग्रीवं  ।
०७५८-२ जनयति कुमुदभ्रान्तिं वृद्धबको बालमत्स्यानां  ॥
०७५९-१ एष बकः सहसैव विपन्नः
०७५९-२ शाद्यमहो क्व नु तद्गतमस्य  ।
०७५९-३ साधु कृतान्तक कश्चिदपि त्वां
०७५९-४ वञ्चयितुं न कुतोपि समर्थः  ॥
०७६०-१ निजकुलोचितचेष्टितमात्मनो
०७६०-२ यदपहाय यियाससि हंसतां  ।
०७६०-३ बक चर व्रतमेव तथापि ते
०७६०-४ फलति तत्तदिदं यततां नृणां  ॥
०७६१-१ न कोलिलानामिव मञ्चु कूजितं
०७६१-२ न कब्धलास्यानि गतानि हंसवत् ।
०७६१-३ न बर्हिणानामिव चित्रपक्षता
०७६१-४ गुणस्तथाप्यस्ति बके बकव्रतं  ॥
०७६२-१ तद्वेदग्ध्यं समुदितपयस्तोयतत्त्वं विवेक्तु-
०७६२-२ मालापास्ते स च मृदुपदन्यासहृद्यो विलासः  ।
०७६२-३ आस्तां तावद्बक यदि तथा वेत्सि किंचिदिच्छ्लथाशं
०७६२-४ तूष्णीमेवासितुमयि सखे त्वं कथं मे न हंसः  ॥
०७६३-१ कस्त्वं लोहितलोचनास्यचरणो हंसः कुतो मानसात्-
०७६३-२ किं तत्रास्ति सुवर्णपङ्कजवनान्यम्भः सुधासंनिभं  ।
०७६३-३ मुक्ताशुक्तिरथास्ति शङ्खनिचयो वैदूर्यरोहाः क्वचिच्-
०७६३-४ छम्बूकाः किमु सन्ति नेति च बकैराकर्ण्य हीहीकृतं  ॥
०७६४-१ तुल्यवर्णच्छदः कृष्णः कोकिलैः सह संगतः  ।
०७६४-२ केन विज्ञायते काकः स्वयं यदि न भाषते  ॥
०७६५-१ आत्मरुतादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः  ।
०७६५-२ किं जानन्ति वराकाः काकाः केकारवान्कर्तुं  ॥
०७६६-१ कृष्णं वपुर्वहतु चुम्बतु सत्फलानि
०७६६-२ रम्येषु संचरतु चूतवनान्तरेषु  ।
०७६६-३ पुंस्कोकिलस्य चरितानि करोतु नाम
०७६६-४ काकः किल ध्वनिविधौ ननु काक एव  ॥
०७६७-१ संप्राप्य कोकिलकुलैः कमनीयकान्तिः
०७६७-२ कान्तस्वरैरपि बलात्खलु संनिकर्षं  ।
०७६७-३ वैधुर्यभाजि हतवेधसि किं वराकः
०७६७-४ काकः करोत्वनुकृतिं न ययौ यदेषां  ॥
०७६८-१ इयं पल्ली भिल्लैरनुचितसमारम्भरसिकैः
०७६८-२ समन्तादाक्रान्ता विषविषमबाणप्रणयिभिः  ।
०७६८-३ तरोरस्य स्कन्धे गमय समयं कीर निभृतं
०७६८-४ न वाणी कल्याणी तदिहमुखमुद्रैव शरणं  ॥
०७६९-१ काति मुखगृहीतं भुक्तशेषं पुरीषं
०७६९-२ विलिखति चरणाग्रैर्देवतानां शिरांसि  ।
०७६९-३ व्रजति च हतमानः साधुमूर्धस्वशङ्कः
०७६९-४ किमिव न कुरुते खं प्राप्य काको वराकः  ॥
०७७०-१ दौर्भाग्यं वचसां तनोर्मलिनता चेष्टास्वहो चापलं
०७७०-२ शङ्कायास्तदुपज्ञतैव विदिता वृत्तिस्त्ववाच्यैव सा  ।
०७७०-३ इत्थं दृष्कृतशाखिनः फलमिव स्फीतं तथाप्यातुरः
०७७०-४ काकः कोकिललाञ्छनच्छविरुचा कष्टं मुहुर्मूर्छति  ॥
०७७१-१ नृत्यन्तः शिखिनो मनोहरममी श्रव्यं पठन्तः शुका
०७७१-२ वीक्ष्यन्ते न त एव खल्विह रुषा वार्यन्त एवाथवा  ।
०७७१-३ पान्थस्त्रीगृहमिष्टलाभकथनाल्लब्धान्वयेनामुना
०७७१-४ संप्रत्येतदनर्गलं बलिभुजा मायाविना भुज्यते  ॥
०७७२-१ रे रे ध्वाङ्क्ष विरूक्षतास्तु वचसः काणाक्षिता क्षम्यते
०७७२-२ लौल्यं नाम तवेति कात्र गणना भाण्ड्यं विभूषैव ते  ।
०७७२-३ सर्वं सोढमिदं स्वभावविहितं वह्नेरिवौष्ण्यं हि ते
०७७२-४ यत्त्वेवं विगुणस्य कापि भवतो ग्रीवा न तत्सह्यते  ॥
०७७३-१ काकः कोकिलमुन्नमय्य कुरुते चूते फलास्वादनं
०७७३-२ भुङ्क्ते राजशुकं निवार्य कुररः क्रीडापरो दाडिमं  ।
०७७३-३ धूको बर्हिणमस्य शाखिशिखरे शेते सजानिः सुखं
०७७३-४ हा जातं विपरीतमद्य विपिने श्येने परोक्षं गते  ॥
०७७४-१ किं केकीव शिखण्डमण्डिततनुः किं कीरवत्पाठकः
०७७४-२ किं पुंस्कोकिलवत्स्वनेन मधुरः किं हंसवत्सद्गतिः  ।
०७७४-३ किं सामान्यशकुन्तशावक इव क्रीडाविनोदाकरः
०७७४-४ काकः केन गुणेन काञ्चनमये व्यापारितः पञ्जरे  ॥
०७७५-१ उत्पत्तिर्मरुतां प्रभोर्युगदिने प्रख्याप्यविश्वोत्सवे
०७७५-२ पुण्याहश्रुतिषु प्रसिद्धिरधिका पूर्णं वयः पौरुषं  ।
०७७५-३ काकुत्स्थेन समं सपत्नकलहो दैवज्ञता तादृशी
०७७५-४ काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे  ॥
०७७६-१ आद्यः प्रवेशसमयः स कलेर्युगस्य
०७७६-२ प्राप्तस्तिरस्कृतबहूदकहंससार्थः  ।
०७७६-३ आहूये सादरतया तपसोन्तिमोह्नि
०७७६-४ काणो द्विजः प्रतिगृहं बत यत्र पूज्यः  ॥
०७७७-१ सूर्य्दन्यत्र यच्चन्द्रेप्यर्थसंस्पर्शि तत्कृतं  ।
०७७७-२ खद्योत इति कीटस्य नाम तुष्टेन केनचित् ॥
०७७८-१ घनसंतमसमलीमसदशदिशि निशि यद्विराजसि तदन्यत् ।
०७७८-२ कीटमणे दिनमधुना तराणिकरान्तरितचारुसितकिरणं  ॥
०७७९-१ जर्जरतृणाग्रमदहन्सर्षपकणमप्रकायन्नूनं  ।
०७७९-२ कीटत्वमात्मतन्त्रः खद्योतः ख्यापयन्भाति  ॥
०७८०-१ भ्राजिष्णवो नभसि भूरिहृतान्धकार-
०७८०-२ स्वल्पप्रभाः स्वतनुमात्रनिबद्धभासः  ।
०७८०-३ खद्योतकाः प्रकटतीव्रगुरुप्रभावास्-
०७८०-४ तावन्न सप्ततुरगः समुदेति यावत् ॥
०७८१-१ युष्मादृशः कृपणकाः क्रिमयोपि यस्यां
०७८१-२ भान्ति स्म संतमसमय्यगमन्निशासौ  ।
०७८१-३ सूर्यांशुदीप्रदशदिग्दिवसोधुनायं
०७८१-४ भात्यत्र नेन्दुरपि कीटमणे किमु त्वं  ॥
०७८२-१ इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः
०७८२-२ स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः  ।
०७८२-३ अन्धं समग्रमपि कीटमणे भविष्य-
०७८२-४ दुन्मेषमेष्यति भवानिति दूरमेतत् ॥
०७८३-१ सत्त्वान्तः स्फुरिताय वा कृतगुणाद्यारोपतुच्छाय वा
०७८३-२ तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूत् ।
०७८३-३ यच्छायास्फुरणारुणेन खचता खद्योतनाम्नामुना
०७८३-४ कीटेनाहितयापि जङ्गममणिभ्रान्त्या विडम्ब्यामहे  ॥
०७८४-१ प्रत्यग्रैः पर्णनिचयैस्तरुर्यैरेव शोभितः  ।
०७८४-२ जहाति जीर्णांस्तानेव किं वा चित्रं कुजन्मनः  ॥
०७८५-१ यथापल्लवपुष्पाढ्या यथापुष्पफलर्द्धयः  ।
०७८५-२ यथाफलर्द्धिस्वारोहा हा मातः क्वागमन्द्रुमाः  ॥
०७८६-१ साध्वेव तद्विधावस्य वेधाः क्लिष्टो न यन्मुधा  ।
०७८६-२ स्वरूपाननुरूपेण चन्दनस्य फलेन किं  ॥
०७८७-१ मया बदरलुब्धेन वृक्षाणामनभिज्ञया
०७८७-२ वने कण्टकसादृश्यात्खदिरः पर्युपासितः  ॥
०७८८-१ महातरुर्वा भवति समूलो वा विनश्यति  ।
०७८८-२ नाङ्कुरप्रक्रियामेति न्यग्रोधकणिकाङ्कुरः  ॥
०७८९-१ पुष्पपत्त्रफलच्छायामूलवल्कलदारुभिः  ।
०७८९-२ धन्या महीरुहा येषां विमुखा यान्ति नार्थिनः  ॥
०७९०-१ पतत्यङ्गारवर्षे वा वाति वा प्रलयानिले  ।
०७९०-२ तालः स्तब्धतयारब्धस्तयैव सह नश्यति  ॥
०७९१-१ छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः  ।
०७९१-२ मार्गद्रुमा महान्तश्च परेषामेव भूतये  ॥
०७९२-१ अगतीनां खलीकाराद्दुःखं नैवोपजायते  ।
०७९२-२ भवन्त्यशोकाः प्रायेण साङ्कुराः पादताडिताः  ॥
०७९३-१ यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः  ।
०७९३-२ निजवपुषैव परेषां तथापि संतापमपहरति  ॥
०७९४-१ प्राप्ते वसन्तमासे वृद्धिं प्राप्नोति सकलवनराजिनः  ।
०७९४-२ यन्न करीरे पत्त्रं तत्किं दोषो वसन्तस्य  ॥
०७९५-१ फलितघनविटपविघटितपटुदिनकरमहसि लसति कल्पतरौ  ।
०७९५-२ छायार्थी कः पशुरपि भवति जरद्वीरुधां प्रणयी  ॥
०७९६-१ फलकुसुमकिसलयोज्ज्वलविटपशतान्तरिततरणिकिरणौघे  ।
०७९६-२ मार्गतरौ निकटस्थे कः पथिकः क्लान्तिमनुभवति  ॥
०७९७-१ दूरीकृतस्वार्थलवा जनस्य
०७९७-२ समुद्यता ये भुवि तापशान्त्यै  ।
०७९७-३ द्रुमास्त एवागतिका न विद्मः
०७९७-४ प्रजापतेराशयलेशमत्र  ॥
०७९८-१ चन्दने विषधरान्सहामहे
०७९८-२ वस्तु सुन्दरमगुप्तिमत्कुतः  ।
०७९८-३ रक्षितुं वद किमात्मसौष्ठवं
०७९८-४ संचिताः खदिर कण्टकास्त्वया  ॥
०७९९-१ ग्रथित एष मिथः कृतशृङ्खलो-
०७९९-२ विषधरैरधिरुह्य महाजडः  ।
०७९९-३ मलयजः सुमनोभिरनाश्रितो
०७९९-४ यदत एव फलेन न युज्यते  ॥
०८००-१ यत्किंचनानुचितमप्युचितानुबन्धि
०८००-२ किं चन्दनस्य न कृतं कुसुमं फलं वा  ।
०८००-३ लज्जामहे भृशमपक्रम एव यातुस्-
०८००-४ तस्यान्तिकं परिगृहीतबृहत्कुठारः  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP