शिशुपालवधम्‌ - प्रकरण १९

संस्कृत महाकवी माघ रचित शिशुपालवधम्‍ काव्य वाचल्याने साक्षात्‍ महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो.


अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा ।
नृपाङ्घ्रिपौघसंघर्षादग्निवद्वेणुदारिणा ॥१९.१॥

आपतन्तममुन्दूरादूरीकृतपराक्रमः ।
बलोऽवलोकयामास मातङ्गमिव केसरी ॥१९.२॥

जजौजोजाजिजिज्जाजी तं ततोऽतिततातितुथ् ।
भाभोऽभीभाभिभूभारारारिररिरीररः ॥१९.३॥

भवन्भवाय लोकानामाकम्पितमहीतलः ।
निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥१९.४॥

रामे रिपुः शरानाजिमहेष्वास विचक्षणे ।
कोपादथैनं शितमा महेष्वा स विचक्षणे ॥१९.५॥

दिशमर्कमिवावाचीं मूर्च्छागतमपाहरथ् ।
मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ॥१९.६॥

कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जितां ।
ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जितां ॥१९.७॥

उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंपदं ।
तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ॥१९.८॥

पृथोरध्यक्षिपधृद्रुक्मी यया चापमुदायुधः ।
तयैव वाचापगमं ययाचापमुदायुधः ॥१९.९॥

समं समन्ततो राज्ञामापतन्तीरनीकिनीः ।
कार्ष्णिः प्रत्यग्रहीदेकः सारस्वानिव निम्नगाः ॥१९.१०॥

दधानैर्घनसादृश्यं लसदायसदंशनैः ।
तत्र  काञ्चनसच्छाया ससृजे तैः शराशनिः ॥१९.११॥

नखांशुमञ्जरीकीर्णमसौतरुरिवोच्चकैः ।
बभौ विभ्रमद्धनुःशाखामधिरूढशिलीमुखां ॥१९.१२॥

प्रप्य भीममसौ जन्यं सौजन्यं दधदानते ।
विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ॥१९.१३॥

कृतस्य सर्वक्षितिपैर्विजयाशंसया पुरः ।
अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनं ॥१९.१४॥

याबभार कृतानेकमाया सेना ससारतां ।
धनुः स कर्षन्रहितमायासेनाससार तां ॥१९.१५॥

ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः ।
कुर्वन्नाजावमुख्यत्वमनमन्नाम मुख्यतां ॥१९.१६॥

दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः ।
न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ॥१९.१७॥

निपीड्य तरसा तेन मुक्ताः काममनास्थया ।
उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ॥१९.१८॥

तस्यावदानैः समरे सहसा र्ॐअहर्षिभिः ।
सुरैरशंसि व्य्ॐअस्थैः सह सारो महर्षिभिः ॥१९.१९॥

सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः ।
भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः ॥१९.२०॥

सोढुं तस्य द्विषो नालमवयोधरवा रणं ।
ऊर्णुनाव यशश्च द्यामपयोधरवारणं ॥१९.२१॥

केशप्रचुरलोकस्य पर्यस्कारि विकासिना ।
शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ॥१९.२२॥

सादरं युद्धमानापि तेनान्यनरसादरं ।
सा दरं पृतना निन्ये हीयमाना रसादरं ॥१९.२३॥

इत्यालिङ्गतामालोक्य जयलक्ष्म्या झषध्वजं ।
क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ॥१९.२४॥

अहितानभि वाहिन्या स मानी चतुरङ्गया ।
चचाल वल्ल्गत्कलभसमानीचतुरङ्गया ॥१९.२५॥

ततस्ततधनुर्मौर्वीविस्फारस्फारिनिःस्वनैः ।
तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ॥१९.२६॥

सकारनानारकास कायसाददसायका ।
रसाहवावाहसार नादवाददवादना ॥१९.२७॥

लोलासिकालियकुला यमस्यैव स्वसा स्वयं ।
चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायतां ॥१९.२८॥

सासेनागमनारम्भे रसेनासीदनारता ।
तारनादजनामत्त धीरनागमनामया ॥१९.२९॥

धूतधौतासयः प्रष्ठाः प्रतिष्ठन्तक्षमाभृतां ।
शौर्यनुरागनिकषः सा हि वेलानुजीविनां ॥१९.३०॥

दिवमिन्युधा गन्तुं क्ॐअलामलसम्पदं ।
दधौ दधानोऽसिलतां कोऽमलामलसम्पदं ॥१९.३१॥

कृतोरुवेगं युगपद्व्यजिगीषन्त सैनिकाः ।
विपक्षं बाहुपरिघैर्जङ्घाभिरितरेतरं ॥१९.३२॥

वाहनाजनि मानासे साराजावनमा ततः.
मत्तसारगराजेभे भारीहावज्जनध्वनि ॥१९.३३॥

निध्वनज्जवहारीभा भेजे रागरसात्तमः ।
ततमानवजारासा सेना मानिजनाहवा ॥१९.३४॥

अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः ।
चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लताः ॥१९.३५॥

करेणुः प्रम्थितोऽनेको रेणुर्घण्टाः सहस्रशः ।
करेणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ॥१९.३६॥

धृतप्रत्यग्रशृङ्गाररसरागरपि द्विपैः ।
सरोषसम्भ्रमैर्बर्भ्रे रौद्र एव रणे रसः ॥१९.३७॥

न तस्थौ भर्तृतः प्राप्तमानसम्प्रतिपत्तिषु ।
रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ॥१९.३८॥

बाणाहितपूर्णतूणीरकोटरैर्धन्विशाखिभिः ।
गोधाश्लिष्टभुजाशाखैरभूद्भीमा रणाटवी ॥१९.३९॥

नानाजाववजानाना सा जनौघघनौजसा ।
परानिहऽहानिराप तान्वियाततयान्विता ॥१९.४०॥

विषमं सर्वतोभद्रचक्रग्ॐऊत्रिकादिभिः ।
श्लोकैरिवमहाकाव्यं व्यूहैस्तदभवद्बलं ॥१९.४१॥

संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया ।
ववले योद्धुमुत्पन्नप्रतिमा स्वरसेन या ॥१९.४२॥

विस्तीर्णमायामवती लोललोकनिरन्तरा ।
नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलं ॥१९.४३॥

वारणागगभीरा सा साराभीगगणारवा ।
कारितारिवधा सेना नासेधा वारितारिका ॥१९.४४॥

अधिनागं प्रजविनो विकसत्पिच्छचारवः ।
पेतुर्बर्हिणदेशीयाः शङ्कवः प्राणहारिणः ॥१९.४५॥

प्रवृत्तेविकसद्ध्वानंसाधनेप्यविषादिभिः ।
ववृषेविकसद्दानंयुधमाप्यविषाणिभिः ॥१९.४६॥

पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः ।
आलापैरिव गान्धर्वमदीप्यत पदातिभिः ॥१९.४७॥

केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता ।
प्रापे कीर्तिप्लुतमहीमण्डलाग्रानवद्यत ॥१९.४८॥

विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः ।
परिवारात्पृथक्चक्रे खड्गश्चात्मा च केनचिथ् ॥१९.४९॥

अन्येन विदधेऽरीणामतिमात्रा विलासिना ।
उद्गूर्णेन चमूस्तूर्णमतिमात्राविलासिना ॥१९.५०॥

सहस्रपूरणः कश्चिल्लूनमूर्धासिना द्विषः ।
तथोर्ध्व एव काबन्धीमभजन्नर्तनक्रियां ॥१९.५१॥

शस्त्रव्रणमयश्रीमदलङ्करणभूषषितः ।
ददृशेऽन्यो रावणवदलङ्करणभूषितः ॥१९.५२॥

द्विषद्विशसनच्छेदनिरस्तोरुयुगोऽपरः ।
सिक्तश्चास्त्रैरुभयथा बभूवारुणविग्रहः ॥१९.५३॥

भीमतामपरोऽम्भोधिसमेऽधित महाहवे ।
दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥१९.५४॥

दन्तौश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ।
परनिस्त्रिंशनिर्लूनकरवालाः पदातयः ॥१९.५५॥

रणे रभसनिर्भिन्नद्विपपाटविकासिनि ।
न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥१९.५६॥

यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः ।
अमर्षादितरैस्तावत्तत्यजे युधि जीवितं ॥१९.५७॥

अयशोभिदुरालोके कोपधाम-रणादृते ।
अयशोभिदुरा लोके कोपधा मरणादृते ॥१९.५८॥

स्खलन्ती नक्वचित्तैक्ष्णादभ्यग्रफलशालिनी ।
अमोचि शक्तिः शक्तिकैर्लोहजा न शरीरजा ॥१९.५९॥

अपादि व्यापृतनयांस्तथा युयुधिरे नृपाः ।
आप दिव्या पृतनया विस्मयं जनता यथा ॥१९.६०॥

स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।
कामुकानिव नालीकांस्त्रिणन्ताः सहसामुचन् ॥१९.६१॥

वाजिनः शत्रुसैन्यस्य  समारब्धनवाजिनः ।
वाजिनश्च शरा मध्यमविशन्द्रुतवाजिनः ॥१९.६२॥

पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रययशालिभिः ।
कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ॥१९.६३॥

रक्तश्रुतिं जपासूनसमरागामिषुव्यधाथ् ।
कश्चित्पुरः सपत्नेषु समरागमिषुव्यधाथ् ॥१९.६४॥

रयेण रणकाम्यन्तौ दूरादुपगतविभौ ।
गतासुरन्तरा दन्ती वरण्डक इवाभवथ् ॥१९.६५॥

भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेभिरे ।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥१९.६६॥

निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः ।
युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्ततां ॥१९.६७॥

निपीडनादिव मिथो दानतोयनारतं ।
वपुषामदयापातादिभानामभितोऽगलथ् ॥१९.६८॥

रणाङ्गणं सर इव प्लावितं मदवारिभिः ।
गजः पृथुकराकृष्टशतपत्रमलोडयथ् ॥१९.६९॥

शरक्षते गजे भृङ्गैः सविषादिविषादिनि ।
रुतव्याजेन रुदितं तत्रासीदतिसीदति ॥१९.७०॥

अन्तकस्य पृथौ तत्र शयनीय इवाहवे ।
दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ॥१९.७१॥

अभीकमतिकेनेद्धे भीतानन्दस्यनाशने ।
कनत्सकामसेनाके मन्दकामकमस्यति ॥१९.७२॥

दधतोऽपि रणे भीममभीक्ष्णं भावमासुरं ।
हताः परैरभिमुखाः सुरभूयमुपाययुः ॥१९.७३॥

येनाङ्गमूहे व्रणवत्सरुचा परतोऽमरैः ।
समत्वं स ययौ खड्गत्सरुचापरतोऽमरैः ॥१९.७४॥

निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलं ।
पाणिनीयमिवावलोकि धीरैस्तत्समराजिरं ॥१९.७५॥

अभावि सिन्ध्वा सन्ध्याभ्रसदृग्रुधिरतोयया ।
हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यथा ॥१९.७६॥

विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः ।
तरत्पत्ररथा नद्यः प्रासर्पन्रक्तवारिजाः ॥१९.७७॥

असृग्जनोऽस्त्रक्षतिमानवमज्जवसादनं ।
रक्षःपिशाचं मुमुदे नवमज्जवसादनं ॥१९.७८॥

चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदं ।
पयोदजालमिव तद्वीराशंसनमाबभौ ॥१९.७९॥

बन्धौ विपन्नेऽनेकेन नरेणेह तदन्तिके ।
अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ॥१९.८०॥

कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनां ।
क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ॥१९.८१॥

युद्धमित्थं विधूतान्यमानवानभियो गतः ।
चैद्यः परान्पराजिग्ये मानवानभियोगतः ॥१९.८२॥

अथ वक्ष्ॐअणिच्छायाच्छुरितापीतवाससा ।
स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ॥१९.८३॥

नीलेनानालनलिननिलीनोल्ललनालिना ।
ललनालालनेनालं लीलालोलेन लालिना ॥१९.८४॥

अपूर्वयेव तत्कालसमागमसकामया ।
दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ॥१९.८५॥

विभावी विभवी भाभो विभाभावी विवो विभीः ।
भवाभिभावी भावावो भवाभावो भुवो विभुः ॥१९.८६॥

उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः ।
देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥१९.८७॥

तं श्रिया घनयानस्तरुचा सारतया तया ।
यातया तरसा चारुस्तनयानघया श्रितं ॥१९.८८॥

विद्विषोऽद्विषुरुद्वीक्ष्य तथाप्यासन्निरेनसः ।
अरुच्यमपि रोगघ्नं निसर्गादेव भेषजं ॥१९.८९॥

विदितं दिवि केऽनीके तं यातं निजिताजिनि ।
विगदं गवि रोद्धारो योद्धा यो नतिमेति नः ॥१९.९०॥

नियुज्यमानेन पुरः कर्मण्यतिगरीयसि ।
आरोप्यमाणोरुगुणं भर्त्रा कार्मुकमानमथ् ॥१९.९१॥

तत्र बाणाः सुपरुषः समधीयन्त चारवः ।
द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ॥१९.९२॥

पश्चात्कृतानामप्यस्य नराणामिव पत्रिणां ।
योयो गुणेन संयुक्तः स स कर्णान्तमाययौ ॥१९.९३॥

प्रपे रूपी पुरारेपाः परिपूरी परः परैः ।
रोपैरपारैरुपरि पुपूरेऽपि पुरोऽपरैः ॥१९.९४॥

दिङ्मुखव्यापिनस्तीक्ष्णान्ह्रदिनो मर्मभेदिनः ।
चिक्षेपैकक्षणेनैव सायकानहितांश्च सः ॥१९.९५॥

शरवर्षी महानादः स्फुरत्कार्मुककेतनः ।
नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥१९.९६॥

न केवलं जनैस्तस्य लघुसंधायिनो धनुः ।
मण्डलीकृतमोकान्ताद्बलमैक्षि द्विषामपि ॥१९.९७॥

लोकालोकी कलोऽकल्ककलिलोऽलिकुलालकः ।
कालोऽकलोऽकलिः काले कोलकेलिकिलः किल ॥१९.९८॥

अक्षितारासु विव्याध द्विषतः स तनुत्रिणः ।
दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने ॥१९.९९॥

वररोऽविवरो वैरिविवारी वारिरारवः ।
विववार वरो वैरं वीरो रविरिवौर्वरः ॥१९.१००॥

मुक्तानेकशरं प्रणानहरद्भूयसां द्विषां ।
तदीयं धनुरन्यस्य न हि सेहे सजीवतां ॥१९.१०१॥

राजराजी रुरोजाजेरजिरेऽजोऽजरोऽरजाः ।
रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ॥१९.१०२॥

उद्धतान्द्विषतस्तस्य निध्नतो द्वितयं ययुः ।
पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ॥१९.१०३॥

क्रूरारिकारि कीरेककारकः कारिकाकरः ।
कोरकाकारकरकः करीरः कर्करोर्ऽकरुक् ॥१९.१०४॥

विधातुमवतीर्णोऽपि लघिमानमसौ भुवः ।
अनेकमरिसंघातमकरोद्भूमिवर्धनं ॥१९.१०५॥

दारी दरदरिद्रोऽरिदारूदारोऽद्रिदूरदः ।
दूरादरौद्राददरद्रोदोरुद्दारुरादरी ॥१९.१०६॥

एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव ।
स जन्मान्तररामस्य चक्रे सदृशमात्मनः ॥१९.१०७॥

शूरः शौरिरशिशिरैराशाशैराशु राशिशः ।
शरारुः श्रीशरीरेशः शुशूरेऽरिशिरः शरैः ॥१९.१०८॥

व्क्तासीदरितारिणां यत्तदीयास्तदा मुहुः ।
मनोहृतोऽपि हृदये लेगुरेषां न पत्रिणः ॥१९.१०९॥
नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटं ।
अगृह्णत पराङ्गनामसूनस्रं न मार्गणाः ॥१९.११०॥

आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः ।
ऐकागारिकवद्भूमौ दूराज्जग्मुरदर्शनं ॥१९.१११॥

भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः ।
कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥१९.११२॥

मांसव्यधोचितमुखैः शून्यतां दधदक्रियं ।
शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ॥१९.११३॥

दाददो दद्ददुद्दादी दादादो दूददीददोः ।
दुद्दादं दददे दुद्दे ददाददददोऽददः ॥१९.११४॥

प्लुतेभकुम्भोरसिजैर्हृदयक्षतिजन्मभिः ।
प्रावर्तयन्नदीरस्रैर्द्विषां तद्योषितां च सः ॥१९.११५॥

सदामदबलप्रायः समुद्धृरसो बभौ ।
प्रतीतविक्रमः श्रीमन्हारिर्हरिरिवापरः ॥१९.११६॥

द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः ।
पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः ॥१९.११७॥

सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु ।
महो दधेऽस्तारि महानितान्तं महोदधेस्तारिमहा नितान्तं ॥१९.११८॥

इष्टं कृत्वार्थं पत्रिणः शार्ङ्गपाणेरेत्याध्ॐउख्यं प्रविशन्भूमिमाशु ।
शुद्धया युक्तानां वैरिवर्गस्य मध्ये भर्त्रा क्षिप्तानामेतदेवानुरूपं ॥१९.११९॥

सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरेरेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥१९.१२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP