संस्कृत सूची|शास्त्रः|आयुर्वेदः|ज्योत्स्निका विषवैद्यं| सर्प्पोल्पत्ति ज्योत्स्निका विषवैद्यं अभिवन्दनाधिकारं दूतलक्षणाधिकारं लक्षणं चिकित्साक्रमं दर्व्वीकरविषत्तिन् मण्डलिचिकित्सारंभं राजिलविषत्तिन्न् चिकित्साक्रमाधिकारं लेह्यतैलादिक्रमं अग्निलक्षणं आखुविषत्तिन्न् वृश्चिकादिचिकित्साधिकारं पशुक्कल्क्कु विषप्पेट्टाल् सामान्य चिकित्सकल् सर्व्वमहाचिकित्साधिकारं सर्प्पोल्पत्ति सर्प्पलक्षणाद्य्धिकारं वैद्यपारम्पर्य्यः विषवैद्यं - सर्प्पोल्पत्ति आयुर्वेदातील विषासंबंधी एक महान ग्रंथ Tags : poisonVedआयुर्वेदविषवैद्य सर्प्पोल्पत्ति Translation - भाषांतर प्रणम्य दन्तिराजस्य वदनं सदनं श्रियः ।वक्ष्ये सर्प्पन्वयोल्प्पत्तिं भाषया केरलाख्यया ॥१६.१॥अनन्तोगुलिकश्चैव वासुकी शंख्पालकः ।तक्षकश्च महापद्मः पद्मः कार्क्कोटकस्तथा ॥१६.२॥नालु वंशत्तिलुं क्कूटे एट्टु नागङ्ङलिङ्ङिने ।संभविच्चितु पोल्पण्टु भीमकामशरीरिकल् ॥१६.३॥विप्रसर्प्पङ्ङलाकुन्नु शेषनुं गुलिकाहियुम् ।वैश्वानरन्ए पुत्रन्मार्वर्ण्णवुं वह्नि पोलेयाम् ॥१६.४॥सहस्रं कुअयातुण्टु फणमिच्चोन्नवर्क्किह ।फणङ्ङल्क्कोक्केयुं पार्त्ताल्चक्रं पोलटयालमाम् ॥१६.५॥इन्द्रात्मजन्माराकुन्नू वासुकी शंखपालकौ ।वर्ण्णवुं पीतमायुल्लू राजसर्प्पङ्ङलामवर् ॥१६.६॥मस्तकङ्ङलुमेण्णूईतुण्टु पोलटयालवुम् ।लांगलं पोलेयाकुन्नु फणङ्ङल्क्केन्नु केल्प्पित् ॥१६.७॥तक्षकश्च महापद्मस्ततो वायुसुतावुभौ ।वैश्यजातिकलाकुन्नु देहवुं श्याम वर्ण्णमाम् ॥१६.८॥अञ्ञूउ फणवुं तेषां छत्रं पोअलटयालवुम् ।शूद्रजातिकलायीटुं पद्मकार्क्कोटकाहिकल् ॥१६.९॥अवर्क्कु तातन्वरुणन्देहवर्ण्णं वेलुत्तुमाम् ।तत्योः फणङ्ङल् मुन्नूईतवइल्स्वस्तिकाङ्कवुम् ॥१६.१०॥एट्टुपेर्क्कुं सुतन्मारञ्ञूईतुलवायिपोल् ।अजरा+अमरणास्सर्व्वे ताततुल्या भुजंगमाः ॥१६.११॥अवर्क्कुं मक्कलुण्टायी संख्यकूटाते पाम्पुकल् ।मिक्कतुं कोन्नु भक्षिच्चाल्वैनतेयन्महाबलन् ॥१६.१२॥अनन्तन्विष्णुवेच्चेन्नु सेविच्चान्क्षीरसागरे ।तथा वासुकिचेन्निट्टु शङ्करं शरणं ययौ ॥१६.१३॥इन्द्रनेच्चेन्नु सेविच्चान्तक्षकन्तानुमङ्ङिने ।शेषिच्चवर्भयप्पेट्टु नानादेशान्तरङ्ङलिल् ॥१६.१४॥पुक्कोलिच्चु वसिच्चीटुन्नुण्टु पोलिन्नुमङ्ङिने ।पारावारोदरे शैलकन्दरे बलिमन्दिरे ॥१६.१५॥इन्द्रालये च भूमौ च वसिच्चीटुन्नु भोगिकल् ।मूर्खन्मण्डलि राजिलमिवर्भूमौ वसिच्चवर् ॥१६.१६॥वेन्तिरन्मारुमुण्टायीतवइन्सङ्करङ्ङलाय् ।मूर्खन्मारिरुपत्तियाउ जाति मण्डलि षोडश ॥१६.१७॥राजिलं पतिमून्नुण्टु मूव्वेउण्टङ्ङु वेन्तिरन् ।कर्क्कटादित्रिमासत्तिलुण्टां सर्प्पिक्कु गर्भवुम् ॥१६.१८॥नालुमासं तिकञ्ञीटुंनेरं मुट्टयिटुं क्रमाल् ।एएउ मुट्ट मून्नेटत्तिरुपत्तोन्नङ्ङिने ॥१६.१९॥चुकन्नुं पीतमायिट्टुं मिश्रमायिट्टुमामत् ।चुकन्नतेल्लां स्त्रीलिंगं पुरुषन्पीतमायत् ॥१६.२०॥मिश्रमायिट्टिरिय्क्कुन्नतेल्लां जाति नपुंसकम् ।अविटेक्कात्तु निन्नीटुं मुट्टयिट्टोरु पाम्पु तान् ॥१६.२१॥पतिनञ्चु दिनं चेन्नालण्डं पोट्टिश्शिशुक्कलाम् ।नीलमञ्चंगुलं देहं चुकन्नु तल कृष्णमाम् ॥१६.२२॥तान्तन्नेयेल्लां तिन्नीटुं मून्निनेत्तिन्कयिल्ल पोल् ।एन्नतिल्स्त्रीयतामोन्नु पुरुषन्तन्ने मअत् ॥१६.२३॥नपुंसकमतायीट्टु मूनिलोन्नु वरुं दृढम् ।एउ रात्रि कइञ्ञाली मून्नुं काण्णु मिइच्चिटुम् ॥१६.२४॥पिन्नेपतिनञ्चु दिनं चेन्नाल्सुबोधमुलवाय्वरुम् ।तदा सूर्य्यने नोक्कीट्टु भजिक्कुं दृढमायवन् ॥१६.२५॥एवं विंशति नाल् चेन्नाल्पल्लु मुप्पत्तिरण्टुलाम् ।नालुण्टतिल्विषप्पल्ल् वामदक्षिणपार्श्वगः ॥१६.२६॥ekarAlIऽ emakarIऽ ekAlarAthrIऽ च eyamadhUthikAऽ ।इच्चोन्न नालुपल्लिन्नुं विषवृद्धि यथाक्रमम् ॥१६.२७॥ओरुमासेन सिद्धिक्कुं पिन्ने मातावु पों वइ ।सञ्चरिक्कुं सदा कालं तल्लयेप्पिरियुं पुनः ॥१६.२८॥आउ मासं कइञ्ञीटिल्तोल्किइक्कुं क्रमाल्पुनः ।कैनीलं नीलमुण्टाकुं वत्सरार्धेन पाम्पुकल् ॥१६.२९॥इच्चोन्न कालत्तल्लाते जनिक्कुं वेन्तिराहिकल् ।मूर्खादि मूनुपाम्पिन्नुं वातपित्तकफं क्रमम् ॥१६.३०॥दोषं मिश्रमतायीटुं वेन्तिराहिक्कतोक्कवे ।फणवुं वेगवुं पारमुण्टां दर्व्वीकराहिनाम् ॥१६.३१॥नीलं चुरुङ्ङि मेलेल्लां मण्डलाकार रेखयुम् ।शीघ्रं गमिच्चु कूटाते काणां मण्डलिजातिये ॥१६.३२॥नीलत्तिलुं विलङ्ङत्तुं बहुरेखकल् पूण्टुटन् ।स्नेहं पिरण्टपोलाकुं राजिलङ्ङलतोक्कयुम् ॥१६.३३॥पाम्पिन्निरुपुअं कूटिप्पादमुण्टिरुपत्तुनाल् ।अत्यन्तं चेरुतायुल्लू काण्मान्पणियेअवुम् ॥१६.३४॥नेत्रङ्ङल् कोण्टु शब्दत्तेग्रहिक्कुं कर्ण्णमिल्ल पोल् ।जिह्वाग्रं रण्टतां पाम्पिन्नोक्केयुं कोपवुं बहु ॥१६.३५॥इटियुं मयिलुं पूच्च पन्नि चेन्नाय कीरियुम् ।तथा श्येन चकोरादियोन्नुं कोन्निल्लयेङ्किलो ॥१६.३६॥नूएट्टु वत्सरं पिन्नेयोरु पन्त्रण्टु वर्षवुम् ।जीविच्चिरिक्कुं सर्प्पङ्ङलोक्केयुं धरणीतले ॥१६.३७॥इति ज्योत्स्निका चिकित्सायां नागोल्प्पत्तिक्रमाधिकारः N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP