विषवैद्यं - दूतलक्षणाधिकारं

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


उषस्युत्थाय स्वस्थात्मा प्राणायामपरायणः ।
विचिन्तयेल्स्वमात्मानं चेतसानन्न्यगामिना ॥२.१॥

बाह्यादिकं च कर्त्तव्यं तत्तल्सर्व्वं पुनः क्रमाल् ।
स्वाचार्य्यवाक्यनिष्ठात्मा कुर्य्याल्क्ष्वेलप्रतिक्रियाम् ॥२.२॥

आयिल्यं चित्रयुं केट्टतोट्टु मुम्मून्नु नालिह ।
नालुनालादियिल्पिन्ने तिरुवातिरयोणवुम् ॥२.३॥

पूरूरट्टातियुं पŸŸआ फणिदंशे विशेषतः ।
चतुर्त्थ्यष्टमियुं वावुं नवमी पतिनाङ्कपि ॥२.४॥

पञ्चमी च तथा कष्टं कृष्णपक्षे विशेषतः ।
वारङ्ङलवयुं चोल्लां कष्टमद्ध्यमभेदवुम् ॥२.५॥

मन्दारवारं कष्टं च सूर्य्यवारं च मद्ध्यमम् ।
परिवेषोपरागौ च वर्ज्जौ सोमार्क्कयोरपि ॥२.६॥

विष्टियुं जन्मनक्षत्रं मुन्नालुं कष्टमेत्रयुम् ।
अञ्चां नालुमिते×आन्नालिवयुं शुभमल्लिह ॥२.७॥

प्रदोषे संक्रमे चैव सन्ध्यास्वपि विशेषतः ।
अष्टमर्क्षे च तत्रैव चन्द्रन्निल्क्कुन्न नेरवुम् ॥२.८॥

कुजमन्दाहिगुलिकत्रिकोणं दृष्टियुं तथा ।
तेषामुदयवुं पŸŸआ सर्प्पदंशे नृणामिह ॥२.९॥

शुभग्रहाणां दृष्ट्यादि भविच्चीटुकिलुत्तमम् ।
चन्द्रदृष्ट्युदयं रण्टुं विशेषिच्चुं शुभप्रदम् ॥२.१०॥

ओरो नालिन्नुनन्नालुना×इका विषमुण्टतुम् ।
नन्नल्लेन्नु धरिक्केणं विषदंशे मृतिप्रदम् ॥२.११॥

सूर्य्यवारे मकं वन्नाल्सोमवारे विशाखवुम् ।
कुजवारे तथा चार्द्रा बुधवारे च मूलवुम् ॥२.१२॥

गुरुवारे च चतयं भृगुवारे च रोहिणी ।
मन्दवारत्तोटुत्त्राटं कूटियाल्मृत्युयोगमाम् ॥२.१३॥

पन्तिरण्टुं पतिनोन्नुमञ्चुं रण्टुमोराŸअपि ।
एट्टुमोम्पतुमीस्संख्य वन्न पक्कं पुनः क्रमाल् ॥२.१४॥

सूर्य्यादिवारं तन्नोटङ्ङोन्निच्चाल्दग्धयोगमाम् ।
मृत्युदग्धादियोगङ्ङल् कष्टं मृत्युप्रदङ्ङल् पोल् ॥२.१५॥

अर्क्कन्निल्क्कुन्न नाल् कष्टमोम्पतां नालुमङ्ङिने ।
पतिनञ्चाकुमन्नालुं कष्टं की×एतुमङ्ङिने ॥२.१६॥

तृक्केट्ट चोतियुं चित्र भरण्याश्लेषकृत्तिका ।
पूरत्रयं च चतयमिन्नालोन्नुं वरुं पुनः ॥२.१७॥

आर्य्यसूर्य्यार्क्कपुत्राणामोरु वारमतुं वरुम् ।
द्वादशी षष्ठियुं भूतश्चतुर्त्थी च नवम्यपि ॥२.१८॥

इच्चोन्न नालुपक्कत्तिलोरु पक्कमतुं वरुम् ।
मून्नुं कूटि वरुन्नाकिल्विषप्पेट्टाल्मरिच्चुपोम् ॥२.१९॥

वेलुत्त वस्त्रं पुष्पङ्ङल् धरिच्चोन्निर्म्मलन्तथा ।
वाक्किन्निटर्च्च कूटाते चोल्लुन्नोनुं प्रसन्ननुम् ॥२.२०॥

वर्ण्णलिंगङ्ङलोन्नायि वरुन्नोनुं समर्त्थनुम् ।
दूतरायि वरुन्नाकिल्शुभमक्कार्य्य मेत्रयुम् ॥२.२१॥

मार्ग्गं विट्टु वरुन्नोनुं दीननुं शस्त्रपाणियुम् ।
कृष्णरक्तङ्ङलां वस्त्रकुसुमादि धरिच्चवन् ॥२.२२॥

यष्टिपाशादिकल् कय्यिल्धरिच्चोनेण्णतेच्चवन् ।
तूर्ण्णगल्गदवाक्यङ्ङल् चोल्लुन्नोनुं तथैव च ॥२.२३॥

काल्करङ्ङल् पिणप्पोनुं करयुन्नवनुं पुनः ।
शुष्ककाष्ठाश्रितन्मारुमार्द्रवस्त्रमुटुत्तवन् ॥२.२४॥

वस्त्रंचुमलिलिट्टोनुं केशपाशम×इच्चवन् ।
नखस्तनाक्षिगुह्यादि मर्द्दिक्कुन्नवनेकनुम् ॥२.२५॥

अंगवैकल्यमुल्लोनुं माणियुं मुण्डितन्तथा ।
दूतन्मारिवरायीटिलशुभं तन्ने केवलम् ॥२.२६॥

वने शून्यालये वापि श्मशाने जलसन्निधौ ।
छन्नदेशे तथाप्युक्तो यदि मृत्युर्भविष्यति ॥२.२७॥

पिऋकार्य्ये च यात्रायां विवादे क्षौरकर्म्मणि ।
स्नानाशने च निद्रायामशुद्धसमये तथा ॥२.२८॥

बुद्धिक्कुणर्च्चयिल्लाते वसिच्चीटुन्न नेरवुम् ।
वन्नुचोल्लीटुकिल्पारं कष्टं कार्य्यमतेत्रयुम् ॥२.२९॥

कि×अक्कादियतायुल्ल नालुदिक्किङ्कलोन्निलो ।
दूतन्निन्नु परञ्ञीटिल्नल्ल सर्प्पं कटिच्चत्† ॥२.३०॥

तथा कोणेषु निन्निट्टु चोन्नाल्घोणसमाय्वरुम् ।
अवŸŸइन्मद्ध्यभागत्तुनिन्नीटिल्पाम्पु राजिलम् ॥२.३१॥

अतिलुं सूक्ष्ममायुल्लोरन्तरत्तिङ्कल्निल्क्किलो ।
एलितेलादियायुल्ल जन्तुवाल्कटि पेट्टत्† ॥२.३२॥

वायुकोणे चतुष्पात्तङ्ङेन्नुं चोल्लीट्टुमुण्टिह ।
मुम्पिल्निन्नु पŸअञ्ञीटिल्सर्प्पं ब्राह्मणवंशमाम् ॥२.३३॥

दक्षिणे राजसर्प्पं तान्पृष्ठभागे च वैश्यनाम् ।
सव्यभागत्तु निन्नीटिल्शूद्रसर्प्पं कटिच्चत्† ॥२.३४॥

दक्षिणांघ्रियुŸअच्चिट्टु निन्नुचोन्नाल्पुमानहि ।
रण्टुकालुमुŸअच्चिट्टु निन्नाल्पाम्पु नपुंसकम् ॥२.३५॥

तथा कल्पिक्क पेण्णेन्नुं वामभागमुŸअच्चिटिल् ।
श्वासं कोण्टुमतीवण्णं कण्टुकोल्वू यथावले ॥२.३६॥

श्वासं मेल्पोट्टुकोल्लुम्पोल् चोन्नाल्जीविक्कुमङ्ङवन् ।
विपरीतमतायीटिल्फलवुं विपरीतमाम् ॥२.३७॥

श्वासं निल्क्कुन्नभागत्तिन्नन्यभागे कटिच्चत्† ।
दूतन्तोट्टोरुभागत्तङ्ङेन्नुं कल्पिक्कणं तथा ॥२.३८॥

कर्क्कटाद्याŸउमासत्तिल्पूर्व्वपक्षत्तिलोक्केयुम् ।
वलत्ते भागमां दंशं पुरुषन्मार्क्कतोक्केयुम् ॥२.३९॥

कृष्णपक्षे कटिच्चीटिलिटत्ते भागमाय्वरुम् ।
भागं मŸइच्चु काणेणं मकराद्याŸउमासवुम् ॥२.४०॥

व्यत्यासमायिक्कल्पिप्पू भागं नारीजनत्तिन्† ।
मुम्पिल्वच्च पुŸअत्तेन्नुं कल्पिक्कां कटिकोण्टत्† ॥२.४१॥

श्वासं दूतनुमङ्ङिटत्तुवरुकिल्
चिन्तिच्चु काकोलमङ्ङिल्लेन्नुल्लतु चोल्क मुम्पिलुटने
दष्टन्Ÿए पेर्चोल्किलुं
पाम्पिन्पेरुरचेय्किलुण्टु विषवुं
तीर्त्तीटलामञ्जसा
दक्षे तानविटन्नु पोकिलधिकं
मोहिच्चु नञ्चेŸŸअवन् ॥२.४२॥

दूतन्मारुतनुं वलत्तु वरुकिल्
स्वल्पं विषं तीर्क्कलाज्योत्स्निका
मादौ दष्टकनामधेयमतिनेच्चोन्नालुमव्वण्णमे
इत्थं चोल्लियिटत्तुपोकिलविटन्नन्यन्
विषं नीक्किनान्
पाम्पिन्पेरुरचेय्किलुण्टु मरणं
तानेन्नुमोर्त्तीटणम् ॥२.४३॥

दीनं चोन्नवनुं तनिक्कु शरवुं
वेŸइट्टु निन्नीटुकिल्
चोल्लामातुरनाशु तन्ने मरणं
वन्नीटुमेन्नुल्लतुं
ओन्निच्चत्र वसिच्चितेङ्किलवनङ्ङायुस्सुमारोग्यवुं
वर्द्धिच्चीटुमतोर्त्तु काण्क विषवुं
वेगेन नीक्कीटिलाम् ॥२.४४॥

मुम्पिल्चोल्लियोरक्षरङ्ङलखिलं
मून्निल्कि×इच्चिट्टुटन्
शेषिच्चोन्नु वरुन्नताकिलधिकं
वेगेन नीक्कां विषं
रण्टायीटुकिलेŸŸअमुण्टु विषवुं
तीर्क्कां पणिप्पेट्टतुं
मून्नाकिल्फलमिल्लवन्Ÿए जननिक्कुण्टाय्वरुं
कण्णुनीर् ॥२.४५॥

एट्टिल्क्कण्टु कि×इक्क चोन्नवचनं
मुम्पेतुमुन्नेक्कणक्केन्नालुल्ल
फलङ्ङलुं लिपिकलिल्
चोल्लां क्रमत्ताल्पुनः
मूर्खन्मण्डलिराड्† वियन्तिरकुलं
चाखुक्कल् कीटङ्ङलुं
भोष्क्कुं निर्व्विष,मेवमेट्टु फलवुं
चिन्तिच्चुकोल्वू भिषक्† ॥२.४६॥

पल्लोन्नु पाञ्ञू पŸअकिल्ekaऽकारं
वाक्यादि ekIऽयाकिलतिन्नु रण्टुम् ।
मून्नुं तŸअच्चू पŸअकिल्ekuऽकारं
ekeऽयेन्नतिन्नुण्टथ नालु पल्लुम् ॥२.४७॥

शेषिप्पुवर्ण्णङ्ङलुमिप्रकारं
निअच्चुकोल्वू वचनादियिङ्कल् ।
दीर्घङ्ङलोटे पŸअयुन्नतेङ्किल्
रण्टामतुं किञ्चन पाञ्ञुवेन्नुम् ॥२.४८॥

मरुल्कृशानूधरणीजलङ्ङल्
वर्ग्गेषु नन्नालुटनक्षरङ्ङल् ।
नपुंसकं पञ्चममाय वर्ण्णं
स्वरङ्ङल् भूम्यंबुमयङ्ङल् तद्वल् ॥२.४९॥

वर्ग्गङ्ङलेल्लामिह देहमल्लो
स्वरङ्ङल् जीवङ्ङलुमेन्नु केल्प्पू ।
तस्माल्स्वरत्तोटथ कूटियुल्ल
वर्ण्णङ्ङल् वाक्यादियतिल्गुणङ्ङल् ॥२.५०॥

जलाक्षरङ्ङल् वचने शुभङ्ङल्
धराक्षरं मध्यमपक्षमल्लो
नन्नल्ल वर्ण्णं मरुदग्निमारेतत्यन्तकष्टङल्
नपुंसकङ्ङल् ॥२.५१॥

उद्यानदेशे जलसन्निधौ च
शून्यालये भूरुहकोटरे च ।
चतुष्पथे देवगृहे श्मशाने
वल्मीकदेशे गहने सभायाम् ॥२.५२॥

उदुंबराश्वत्थवटाक्षमूले
द्वीपे गिरौ चैत्यतले प्रपायाम् ।
ग्रामावसाने पशुवेश्मसौधे
तथा तृणौघे+अपि च जीर्ण्णकूपे ॥२.५३॥

प्राकारदेशे+अप्यथ जंबुमूले
तथा च वेणौ खलु वेत्रकुञ्जे ।
रथ्यावसाने ननु शिग्रुमूले
सर्प्पेण दष्टो यदि मृत्युमेति ॥२.५४॥

मूर्द्धा ललाटं कविल् नासिके च
श्रोत्रद्वयं नेत्रयुगं कपोलम् ।
कण्ठं करद्वन्द्वतलं कुचान्तं
हृल्पार्श्वदेशं भुजमस्तके च ॥२.५५॥

कक्षद्वयं कुक्ष्यपि नाभिदेशं
गुह्यं मु×अङ्काल्पदगुल्फयुग्मम् ।
एन्निङ्ङिने चेल्लिय मर्म्मदेशे
विषं पतिञ्ञाल्विषमं शमिप्पान् ॥२.५६॥

पुŸअप्पेटुन्नेरमटिच्चुपाŸŸआन्
तुनिञ्ञताकिल्गुणमिल्ल चेन्नाल् ।
egamiykkaऽयेन्नुं egamiyAykaऽयेन्नुं
विलिच्चु चोल्लीटिलुमिप्रकारम् ॥२.५७॥

वधिच्चुवेन्नुल्ल वचस्सु केल्प्पू
तथा शपिक्कुं रववुं श्रविप्पू ।
क्षुतं श्रविप्पू कलहं श्रविप्पू
निनच्चतेल्लां गमियातिरिप्पू ॥२.५८॥

मुŸइच्चुपोयी व×इपूच्चयेङ्किल्
कुŸइच्चयप्पू तुनियोल्ल पोवान् ।
निŸअच्च कुंभं पोटियाकिलुं तानुरच्चु
वेणं पŸअयां विशेषाल् ॥२.५९॥

व×इक्कु पाम्पेक्कणिकण्टु चेन्नालो×इच्चुकूटा
विषमोर्क्कवेणं
eku×इय्क्कऽ कुण्टेन्नु परञ्ञुकोण्टाल्
पि×अक्कयिल्ला कलवोल्ल चोल्लाम् ॥२.६०॥

कल्याणवाक्यं गजमेघनादं
गीतं च शंखध्वनि वाद्यघोषं
चकोरकेकीपिककाकवेदध्वानङ्ङलत्यन्तगुणं
प्रयाणे ॥२.६१॥

वेण्णीŸएण्ण तिलं कपालमहिषौ
काष्ठङ्ङलोट्टक्कलं
कार्प्पासं कपियुप्पु शिल्प्पिजटिलौ
मांसास्थि गोमायुवुं
अत्यर्त्थं मलिनांबरन्म×उ पितृप्रीतिक्कु
वेण्टुन्नतुं
मार्ग्गे तानेतिरिट्टु काण्किलशुभं
विप्रं तथा चाद्वयम् ॥२.६२॥

कन्याराजगजांबुगोक्कल् फलवुं
वेश्यापि विप्रद्वयं
क्षीरं रूप्यसुवर्ण्णशंखदधिमध्वाज्यध्वजं
भेरियुं
छत्रं तण्डुलवुं वेलुत्त कुसुमं
कत्तुन्नती बालनुं
नेरे तान्शकुनङ्ङल् पोन्नुवरिकिल्
सौख्यं प्रयाणे फलम् ॥२.६३॥


इति ज्योत्स्निकाचिकित्सायां दूतलक्षणाधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP