संस्कृत सूची|शास्त्रः|आयुर्वेदः|ज्योत्स्निका विषवैद्यं| दूतलक्षणाधिकारं ज्योत्स्निका विषवैद्यं अभिवन्दनाधिकारं दूतलक्षणाधिकारं लक्षणं चिकित्साक्रमं दर्व्वीकरविषत्तिन् मण्डलिचिकित्सारंभं राजिलविषत्तिन्न् चिकित्साक्रमाधिकारं लेह्यतैलादिक्रमं अग्निलक्षणं आखुविषत्तिन्न् वृश्चिकादिचिकित्साधिकारं पशुक्कल्क्कु विषप्पेट्टाल् सामान्य चिकित्सकल् सर्व्वमहाचिकित्साधिकारं सर्प्पोल्पत्ति सर्प्पलक्षणाद्य्धिकारं वैद्यपारम्पर्य्यः विषवैद्यं - दूतलक्षणाधिकारं आयुर्वेदातील विषासंबंधी एक महान ग्रंथ Tags : poisonVedआयुर्वेदविषवैद्य दूतलक्षणाधिकारं Translation - भाषांतर उषस्युत्थाय स्वस्थात्मा प्राणायामपरायणः ।विचिन्तयेल्स्वमात्मानं चेतसानन्न्यगामिना ॥२.१॥बाह्यादिकं च कर्त्तव्यं तत्तल्सर्व्वं पुनः क्रमाल् ।स्वाचार्य्यवाक्यनिष्ठात्मा कुर्य्याल्क्ष्वेलप्रतिक्रियाम् ॥२.२॥आयिल्यं चित्रयुं केट्टतोट्टु मुम्मून्नु नालिह ।नालुनालादियिल्पिन्ने तिरुवातिरयोणवुम् ॥२.३॥पूरूरट्टातियुं पŸŸआ फणिदंशे विशेषतः ।चतुर्त्थ्यष्टमियुं वावुं नवमी पतिनाङ्कपि ॥२.४॥पञ्चमी च तथा कष्टं कृष्णपक्षे विशेषतः ।वारङ्ङलवयुं चोल्लां कष्टमद्ध्यमभेदवुम् ॥२.५॥मन्दारवारं कष्टं च सूर्य्यवारं च मद्ध्यमम् ।परिवेषोपरागौ च वर्ज्जौ सोमार्क्कयोरपि ॥२.६॥विष्टियुं जन्मनक्षत्रं मुन्नालुं कष्टमेत्रयुम् ।अञ्चां नालुमिते×आन्नालिवयुं शुभमल्लिह ॥२.७॥प्रदोषे संक्रमे चैव सन्ध्यास्वपि विशेषतः ।अष्टमर्क्षे च तत्रैव चन्द्रन्निल्क्कुन्न नेरवुम् ॥२.८॥कुजमन्दाहिगुलिकत्रिकोणं दृष्टियुं तथा ।तेषामुदयवुं पŸŸआ सर्प्पदंशे नृणामिह ॥२.९॥शुभग्रहाणां दृष्ट्यादि भविच्चीटुकिलुत्तमम् ।चन्द्रदृष्ट्युदयं रण्टुं विशेषिच्चुं शुभप्रदम् ॥२.१०॥ओरो नालिन्नुनन्नालुना×इका विषमुण्टतुम् ।नन्नल्लेन्नु धरिक्केणं विषदंशे मृतिप्रदम् ॥२.११॥सूर्य्यवारे मकं वन्नाल्सोमवारे विशाखवुम् ।कुजवारे तथा चार्द्रा बुधवारे च मूलवुम् ॥२.१२॥गुरुवारे च चतयं भृगुवारे च रोहिणी ।मन्दवारत्तोटुत्त्राटं कूटियाल्मृत्युयोगमाम् ॥२.१३॥पन्तिरण्टुं पतिनोन्नुमञ्चुं रण्टुमोराŸअपि ।एट्टुमोम्पतुमीस्संख्य वन्न पक्कं पुनः क्रमाल् ॥२.१४॥सूर्य्यादिवारं तन्नोटङ्ङोन्निच्चाल्दग्धयोगमाम् ।मृत्युदग्धादियोगङ्ङल् कष्टं मृत्युप्रदङ्ङल् पोल् ॥२.१५॥अर्क्कन्निल्क्कुन्न नाल् कष्टमोम्पतां नालुमङ्ङिने ।पतिनञ्चाकुमन्नालुं कष्टं की×एतुमङ्ङिने ॥२.१६॥तृक्केट्ट चोतियुं चित्र भरण्याश्लेषकृत्तिका ।पूरत्रयं च चतयमिन्नालोन्नुं वरुं पुनः ॥२.१७॥आर्य्यसूर्य्यार्क्कपुत्राणामोरु वारमतुं वरुम् ।द्वादशी षष्ठियुं भूतश्चतुर्त्थी च नवम्यपि ॥२.१८॥इच्चोन्न नालुपक्कत्तिलोरु पक्कमतुं वरुम् ।मून्नुं कूटि वरुन्नाकिल्विषप्पेट्टाल्मरिच्चुपोम् ॥२.१९॥वेलुत्त वस्त्रं पुष्पङ्ङल् धरिच्चोन्निर्म्मलन्तथा ।वाक्किन्निटर्च्च कूटाते चोल्लुन्नोनुं प्रसन्ननुम् ॥२.२०॥वर्ण्णलिंगङ्ङलोन्नायि वरुन्नोनुं समर्त्थनुम् ।दूतरायि वरुन्नाकिल्शुभमक्कार्य्य मेत्रयुम् ॥२.२१॥मार्ग्गं विट्टु वरुन्नोनुं दीननुं शस्त्रपाणियुम् ।कृष्णरक्तङ्ङलां वस्त्रकुसुमादि धरिच्चवन् ॥२.२२॥यष्टिपाशादिकल् कय्यिल्धरिच्चोनेण्णतेच्चवन् ।तूर्ण्णगल्गदवाक्यङ्ङल् चोल्लुन्नोनुं तथैव च ॥२.२३॥काल्करङ्ङल् पिणप्पोनुं करयुन्नवनुं पुनः ।शुष्ककाष्ठाश्रितन्मारुमार्द्रवस्त्रमुटुत्तवन् ॥२.२४॥वस्त्रंचुमलिलिट्टोनुं केशपाशम×इच्चवन् ।नखस्तनाक्षिगुह्यादि मर्द्दिक्कुन्नवनेकनुम् ॥२.२५॥अंगवैकल्यमुल्लोनुं माणियुं मुण्डितन्तथा ।दूतन्मारिवरायीटिलशुभं तन्ने केवलम् ॥२.२६॥वने शून्यालये वापि श्मशाने जलसन्निधौ ।छन्नदेशे तथाप्युक्तो यदि मृत्युर्भविष्यति ॥२.२७॥पिऋकार्य्ये च यात्रायां विवादे क्षौरकर्म्मणि ।स्नानाशने च निद्रायामशुद्धसमये तथा ॥२.२८॥बुद्धिक्कुणर्च्चयिल्लाते वसिच्चीटुन्न नेरवुम् ।वन्नुचोल्लीटुकिल्पारं कष्टं कार्य्यमतेत्रयुम् ॥२.२९॥कि×अक्कादियतायुल्ल नालुदिक्किङ्कलोन्निलो ।दूतन्निन्नु परञ्ञीटिल्नल्ल सर्प्पं कटिच्चत्† ॥२.३०॥तथा कोणेषु निन्निट्टु चोन्नाल्घोणसमाय्वरुम् ।अवŸŸइन्मद्ध्यभागत्तुनिन्नीटिल्पाम्पु राजिलम् ॥२.३१॥अतिलुं सूक्ष्ममायुल्लोरन्तरत्तिङ्कल्निल्क्किलो ।एलितेलादियायुल्ल जन्तुवाल्कटि पेट्टत्† ॥२.३२॥वायुकोणे चतुष्पात्तङ्ङेन्नुं चोल्लीट्टुमुण्टिह ।मुम्पिल्निन्नु पŸअञ्ञीटिल्सर्प्पं ब्राह्मणवंशमाम् ॥२.३३॥दक्षिणे राजसर्प्पं तान्पृष्ठभागे च वैश्यनाम् ।सव्यभागत्तु निन्नीटिल्शूद्रसर्प्पं कटिच्चत्† ॥२.३४॥दक्षिणांघ्रियुŸअच्चिट्टु निन्नुचोन्नाल्पुमानहि ।रण्टुकालुमुŸअच्चिट्टु निन्नाल्पाम्पु नपुंसकम् ॥२.३५॥तथा कल्पिक्क पेण्णेन्नुं वामभागमुŸअच्चिटिल् ।श्वासं कोण्टुमतीवण्णं कण्टुकोल्वू यथावले ॥२.३६॥श्वासं मेल्पोट्टुकोल्लुम्पोल् चोन्नाल्जीविक्कुमङ्ङवन् ।विपरीतमतायीटिल्फलवुं विपरीतमाम् ॥२.३७॥श्वासं निल्क्कुन्नभागत्तिन्नन्यभागे कटिच्चत्† ।दूतन्तोट्टोरुभागत्तङ्ङेन्नुं कल्पिक्कणं तथा ॥२.३८॥कर्क्कटाद्याŸउमासत्तिल्पूर्व्वपक्षत्तिलोक्केयुम् ।वलत्ते भागमां दंशं पुरुषन्मार्क्कतोक्केयुम् ॥२.३९॥कृष्णपक्षे कटिच्चीटिलिटत्ते भागमाय्वरुम् ।भागं मŸइच्चु काणेणं मकराद्याŸउमासवुम् ॥२.४०॥व्यत्यासमायिक्कल्पिप्पू भागं नारीजनत्तिन्† ।मुम्पिल्वच्च पुŸअत्तेन्नुं कल्पिक्कां कटिकोण्टत्† ॥२.४१॥श्वासं दूतनुमङ्ङिटत्तुवरुकिल्चिन्तिच्चु काकोलमङ्ङिल्लेन्नुल्लतु चोल्क मुम्पिलुटनेदष्टन्Ÿए पेर्चोल्किलुंपाम्पिन्पेरुरचेय्किलुण्टु विषवुंतीर्त्तीटलामञ्जसादक्षे तानविटन्नु पोकिलधिकंमोहिच्चु नञ्चेŸŸअवन् ॥२.४२॥दूतन्मारुतनुं वलत्तु वरुकिल्स्वल्पं विषं तीर्क्कलाज्योत्स्निकामादौ दष्टकनामधेयमतिनेच्चोन्नालुमव्वण्णमेइत्थं चोल्लियिटत्तुपोकिलविटन्नन्यन्विषं नीक्किनान्पाम्पिन्पेरुरचेय्किलुण्टु मरणंतानेन्नुमोर्त्तीटणम् ॥२.४३॥दीनं चोन्नवनुं तनिक्कु शरवुंवेŸइट्टु निन्नीटुकिल्चोल्लामातुरनाशु तन्ने मरणंवन्नीटुमेन्नुल्लतुंओन्निच्चत्र वसिच्चितेङ्किलवनङ्ङायुस्सुमारोग्यवुंवर्द्धिच्चीटुमतोर्त्तु काण्क विषवुंवेगेन नीक्कीटिलाम् ॥२.४४॥मुम्पिल्चोल्लियोरक्षरङ्ङलखिलंमून्निल्कि×इच्चिट्टुटन्शेषिच्चोन्नु वरुन्नताकिलधिकंवेगेन नीक्कां विषंरण्टायीटुकिलेŸŸअमुण्टु विषवुंतीर्क्कां पणिप्पेट्टतुंमून्नाकिल्फलमिल्लवन्Ÿए जननिक्कुण्टाय्वरुंकण्णुनीर् ॥२.४५॥एट्टिल्क्कण्टु कि×इक्क चोन्नवचनंमुम्पेतुमुन्नेक्कणक्केन्नालुल्लफलङ्ङलुं लिपिकलिल्चोल्लां क्रमत्ताल्पुनःमूर्खन्मण्डलिराड्† वियन्तिरकुलंचाखुक्कल् कीटङ्ङलुंभोष्क्कुं निर्व्विष,मेवमेट्टु फलवुंचिन्तिच्चुकोल्वू भिषक्† ॥२.४६॥पल्लोन्नु पाञ्ञू पŸअकिल्ekaऽकारंवाक्यादि ekIऽयाकिलतिन्नु रण्टुम् ।मून्नुं तŸअच्चू पŸअकिल्ekuऽकारंekeऽयेन्नतिन्नुण्टथ नालु पल्लुम् ॥२.४७॥शेषिप्पुवर्ण्णङ्ङलुमिप्रकारंनिअच्चुकोल्वू वचनादियिङ्कल् ।दीर्घङ्ङलोटे पŸअयुन्नतेङ्किल्रण्टामतुं किञ्चन पाञ्ञुवेन्नुम् ॥२.४८॥मरुल्कृशानूधरणीजलङ्ङल्वर्ग्गेषु नन्नालुटनक्षरङ्ङल् ।नपुंसकं पञ्चममाय वर्ण्णंस्वरङ्ङल् भूम्यंबुमयङ्ङल् तद्वल् ॥२.४९॥वर्ग्गङ्ङलेल्लामिह देहमल्लोस्वरङ्ङल् जीवङ्ङलुमेन्नु केल्प्पू ।तस्माल्स्वरत्तोटथ कूटियुल्लवर्ण्णङ्ङल् वाक्यादियतिल्गुणङ्ङल् ॥२.५०॥जलाक्षरङ्ङल् वचने शुभङ्ङल्धराक्षरं मध्यमपक्षमल्लोनन्नल्ल वर्ण्णं मरुदग्निमारेतत्यन्तकष्टङल्नपुंसकङ्ङल् ॥२.५१॥उद्यानदेशे जलसन्निधौ चशून्यालये भूरुहकोटरे च ।चतुष्पथे देवगृहे श्मशानेवल्मीकदेशे गहने सभायाम् ॥२.५२॥उदुंबराश्वत्थवटाक्षमूलेद्वीपे गिरौ चैत्यतले प्रपायाम् ।ग्रामावसाने पशुवेश्मसौधेतथा तृणौघे+अपि च जीर्ण्णकूपे ॥२.५३॥प्राकारदेशे+अप्यथ जंबुमूलेतथा च वेणौ खलु वेत्रकुञ्जे ।रथ्यावसाने ननु शिग्रुमूलेसर्प्पेण दष्टो यदि मृत्युमेति ॥२.५४॥मूर्द्धा ललाटं कविल् नासिके चश्रोत्रद्वयं नेत्रयुगं कपोलम् ।कण्ठं करद्वन्द्वतलं कुचान्तंहृल्पार्श्वदेशं भुजमस्तके च ॥२.५५॥कक्षद्वयं कुक्ष्यपि नाभिदेशंगुह्यं मु×अङ्काल्पदगुल्फयुग्मम् ।एन्निङ्ङिने चेल्लिय मर्म्मदेशेविषं पतिञ्ञाल्विषमं शमिप्पान् ॥२.५६॥पुŸअप्पेटुन्नेरमटिच्चुपाŸŸआन्तुनिञ्ञताकिल्गुणमिल्ल चेन्नाल् ।egamiykkaऽयेन्नुं egamiyAykaऽयेन्नुंविलिच्चु चोल्लीटिलुमिप्रकारम् ॥२.५७॥वधिच्चुवेन्नुल्ल वचस्सु केल्प्पूतथा शपिक्कुं रववुं श्रविप्पू ।क्षुतं श्रविप्पू कलहं श्रविप्पूनिनच्चतेल्लां गमियातिरिप्पू ॥२.५८॥मुŸइच्चुपोयी व×इपूच्चयेङ्किल्कुŸइच्चयप्पू तुनियोल्ल पोवान् ।निŸअच्च कुंभं पोटियाकिलुं तानुरच्चुवेणं पŸअयां विशेषाल् ॥२.५९॥व×इक्कु पाम्पेक्कणिकण्टु चेन्नालो×इच्चुकूटाविषमोर्क्कवेणंeku×इय्क्कऽ कुण्टेन्नु परञ्ञुकोण्टाल्पि×अक्कयिल्ला कलवोल्ल चोल्लाम् ॥२.६०॥कल्याणवाक्यं गजमेघनादंगीतं च शंखध्वनि वाद्यघोषंचकोरकेकीपिककाकवेदध्वानङ्ङलत्यन्तगुणंप्रयाणे ॥२.६१॥वेण्णीŸएण्ण तिलं कपालमहिषौकाष्ठङ्ङलोट्टक्कलंकार्प्पासं कपियुप्पु शिल्प्पिजटिलौमांसास्थि गोमायुवुंअत्यर्त्थं मलिनांबरन्म×उ पितृप्रीतिक्कुवेण्टुन्नतुंमार्ग्गे तानेतिरिट्टु काण्किलशुभंविप्रं तथा चाद्वयम् ॥२.६२॥कन्याराजगजांबुगोक्कल् फलवुंवेश्यापि विप्रद्वयंक्षीरं रूप्यसुवर्ण्णशंखदधिमध्वाज्यध्वजंभेरियुंछत्रं तण्डुलवुं वेलुत्त कुसुमंकत्तुन्नती बालनुंनेरे तान्शकुनङ्ङल् पोन्नुवरिकिल्सौख्यं प्रयाणे फलम् ॥२.६३॥इति ज्योत्स्निकाचिकित्सायां दूतलक्षणाधिकारः N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP