संस्कृत सूची|शास्त्रः|आयुर्वेदः|ज्योत्स्निका विषवैद्यं| सर्व्वमहाचिकित्साधिकारं ज्योत्स्निका विषवैद्यं अभिवन्दनाधिकारं दूतलक्षणाधिकारं लक्षणं चिकित्साक्रमं दर्व्वीकरविषत्तिन् मण्डलिचिकित्सारंभं राजिलविषत्तिन्न् चिकित्साक्रमाधिकारं लेह्यतैलादिक्रमं अग्निलक्षणं आखुविषत्तिन्न् वृश्चिकादिचिकित्साधिकारं पशुक्कल्क्कु विषप्पेट्टाल् सामान्य चिकित्सकल् सर्व्वमहाचिकित्साधिकारं सर्प्पोल्पत्ति सर्प्पलक्षणाद्य्धिकारं वैद्यपारम्पर्य्यः विषवैद्यं - सर्व्वमहाचिकित्साधिकारं आयुर्वेदातील विषासंबंधी एक महान ग्रंथ Tags : poisonVedआयुर्वेदविषवैद्य सर्व्वमहाचिकित्साधिकारं Translation - भाषांतर उइतूक्कियुटे मूलं पलं नाल्पतु कोल्लुक ।वेल्लं टङ्ङइयोरोन्नु कण्टु कोल्वू पलत्तिन् ॥१५.१॥कषायं वेच्चरिच्चीट्टु नालोन्नायालतिल्पुनः ।नाइ नल्लेण्णयुं कूट्टि कुउक्कु मृदुवह्नियिल् ॥१५.२॥कषायं वेच्च वे तन्ने कल्क्कत्तिन्नुं कलक्कुक ।पाकं सूक्षिच्चरिच्चिट्टु संग्रहिप्पू प्रयत्नतः ॥१५.३॥तांबूलत्तिल्पिरट्टीट्टु विषार्त्तन्तिन्नुकोल्लुकिल् ।नानाविषङ्ङलुं तीरुं तल्क्षणादेव निर्ण्णयम् ॥१५.४॥मयूरशिकह्युं बर्हिबर्हवुं तुणितन्निले ।एरिक्किन्पज्जियुं कूट्टि तिरियाक्कित्तेरच्चत् ॥१५.५॥इतिल्मुक्किक्कोउत्तीट्टु पुकप्पू रण्टु मूक्किलुम् ।वायिलुं कूटेयेन्नाकिल्क्षयिक्कुं विषमोक्केयुम् ॥१५.६॥दन्तक्षतसमीपत्ते रोमराशि पोरिच्चुटन् ।तोट्टुतेच्चीटिलुं क्ष्वेलं तीर्न्नुपोमप्रयासतः ॥१५.७॥दार्व्वी फलत्रयं तुम्प प्रसूनं बकुलास्थियुम् ।अरच्चु तुणियिल्तेच्चिट्टतिनाल्मषि वेच्चुटन् ॥१५.८॥एउतू कण्णिलेन्नालुं गुणं तन्ने विषामये ।एतत्तु वस्त्रशकलं नस्यमस्मिन्विषापहम् ॥१५.९॥रसमिन्तुप्पु पोङ्कारं कण्टामृगविषाणवुम् ।कायं शिरीषनिर्य्यासं निर्व्विषं करलेकवुम् ॥१५.१०॥समं नारङ्ङनीर्र्तन्निलरच्चु दिवसत्रयम् ।मुरिङ्ङतन्नुटे मूलं पुअन्तोलु कलञ्ञुटन् ॥१५.११॥अटुक्कटुक्कल्कोत्तिक्कोण्टतिन्मेल्तेच्चु कोण्टित् ।एरुक्कुनूलिनाल्बन्धिच्चटुप्पेअत्तु तूक्कुक ॥१५.१२॥धूमं केमं पिटिच्चालङ्ङेटुत्तिट्टतु सादरम् ।चुरण्टिक्कोण्टतेल्लामे किञ्चिल्तोलोटु कूटवे ॥१५.१३॥सूक्ष्ममायिप्पोटिच्चिट्टु संग्रहेल्स्वच्छभाजने ।दष्टन्मोहिच्चिटुन्नाकिल्पणत्तूक्कमेटुत्तत् ॥१५.१४॥रण्टु कण्णिलुमिट्टेप्पू तुल्यमायिप्पकुत्तत् ।रण्टु नाइक चेल्लुम्पोल् कश्मलं पोयुणर्न्निटुम् ॥१५.१५॥उष्णिच्चु वेदनप्पेट्टु जले वीआनोरुम्पेटुम् ।पिटिच्चु वेय्प्पू यामार्द्धं चेन्नालुष्णं शमिच्चिटुम् ॥१५.१६॥नस्यं चेय्तीटिलुं शीघ्रमुणरुं विषमोहितन् ।तथा पानं तथा लेपं करोतु निखिले विषे ॥१५.१७॥सद्यस्वस्थोभवेद्दष्टन्चूर्ण्णराजप्रभावतः ।एतच्चुर्ण्णं गुरोर्ल्लब्धमवाच्यं यस्य कस्यचिल् ॥१५.१८॥सिद्धौषधप्रयोगं (ओन्न्) ।शिरश्छित्वा हत्वा द्विमुखभुजगं कुत्रचिदमुंपिधायाधस्सम्यङ्ङ्मृदुतरमृदारक्ष्यमनिशम् ।चिरातीते धृत्वामृदमपि च तामस्थिसहितांततः पिष्ट्वा लेपप्रमुखविधिना नश्यतिगरम् ॥१५.१९॥(भाषा)इरुत्तलप्पाम्पेयटिच्चु कोन्निट्टतच्चु वेय्प्पू मणलिट्टु मूटि ।तन्मांसचर्म्मङ्ङलतोक्कवे तान्द्र्विच्चुपों कालमेटुत्तु कोल्लू ॥१५.२०॥तदस्थियुं मण्णुमतोक्केयोप्पंपोटिच्चु सूक्षिच्चोरु वेणुपात्रे ।विषप्पेटुन्नेरमरच्चुकिञ्चिल्तलोटुकेन्नालुटने विषं पोम् ॥१५.२१॥(रण्ट्)चतुरश्रमतायिट्टङ्ङरयोलं कुइक्कणम् ।अतिल्काञ्ञिरवृक्षत्तोलुं पत्रङ्ङलुं समम् ॥१५.२२॥इटिच्चिट्टु निकत्तीट्टु मण्णु कोण्टाशु मूटुक ।तल्पक्वङ्ङल् पिइञ्ञुल्ल रसं मर्द्दिच्चु कोण्टत् ॥१५.२३॥मीते पकर्न्नु दिवसमेउचेन्नाल्शुभे दिने ।वेलुत्त वेलतन्बीजं नटुकोण्टु ननक्कुक ॥१५.२४॥नालु कोणत्तुमोरोरो काञ्ञिरक्कुइयिट्टुटन् ।कोटिनूल्कोण्टु चुएणं दर्भकोण्टुं यथाक्रमम् ॥१५.२५॥दिनं तोउमतर्च्चिप्पू जपिप्पू जलवुं पुनः ।दीपवुं वेच्चु कोल्लेणं सन्ध्ययिङ्कल्दिनं प्रति ॥१५.२६॥पूवुं कायुं निअच्चायालतिन्नधिकवीर्य्यवुम् ।जीवनुं कूटेयुण्टायीतेन्नुं चिन्तिच्चु कोल्लुक ॥१५.२७॥एकभोजनवुं चेय्तु शुद्धमायिद्दिनत्रय्म् ।नालांदिवसमुत्थाय पुष्पं तण्डुलमेन्निव ॥१५.२८॥अर्च्चिच्चतु वलं वेच्चु कूप्पिनिन्नु जपिच्चुटन् ।पोरिच्चेटुत्तिट्टतिनाल्प्रयोगं पलतुण्टिह ॥१५.२९॥अरच्चु गुलिकीकृत्य समूलं तुलसीजले ।कुन्निप्रमाणं सेविप्पू निश्शेष विषनाशनम् ॥१५.३०॥रोमकूपेषु सर्व्वंगं चोरक्कण्किलतिन्निह ।एरुमच्चणकनीरिल्समूलं कण्टरच्चत् ॥१५.३१॥सर्व्वंगं लेपनं चेय्वू कुटिप्पिप्पू नृके+अपि वा ।रक्तदूष्यङ्ङलेल्लां पों तीरुं काकोलवुं द्रुतम् ॥१५.३२॥कर्ण्णङ्ङलूटे रक्तङ्ङलुटने वन्नतेङ्किलो ।नालुनाइकचेल्लुम्पोल् विषमिक्कुमतोर्क्कणम् ॥१५.३३॥गोमूत्रत्तिलरच्चिट्टु दंशिच्चेटं पिरट्टुक ।प्रस्रवत्तिल्तथा नस्यं चेय्तुकोल्कतु नन्निह ॥१५.३४॥तथा वेइलनीर्तन्निल्तअच्चञ्जनमाचरेल् ।कणिन्ननक्कमिल्लाञ्ञाल्शिवने गति निर्ण्णयम् ॥१५.३५॥मनश्शिलयतुं व्योषवुं शुद्धवेलयुम् ।तुल्यं कूट्टियरक्केणं कल्लितन्पालतिच्चिरम् ॥१५.३६॥चतुरक्कल्लितन्पालिलेरुक्किन्पालिलुं तथा ।तांबूलनीरिलुं पिष्ट्वा तुणियिल्तेच्चुकोल्लुक ॥१५.३७॥ओरोररवु चेल्लुम्पोल् उणक्किक्कोण्टतरक्कणम् ।उणक्कमेन्नुल्लतो पिन्ने वेयिलत्तरुतेतुमे ॥१५.३८॥तुणिये तिरियाक्कीट्टङुणक्किक्कोण्टु संग्रहेल् ।दष्टन्नु मोहमुण्टाकिल्तिरि कत्तिच्चु नेय्यतिल् ॥१५.३९॥मूक्किल्पुक करेईटू एउवट्टमतङ्ङिने ।कुअल्वेच्चूति नन्नायि मूक्कु रण्टुं पिटिक्कुक ॥१५.४०॥अप्पोल् कण्णु मिइच्चीटुं मिइयाय्किल्वरुं मृति ।विषवुं पुकयुं दंशे काणां जीवनिरिक्किलो ॥१५.४१॥देहं कृष्णमतायीटिल्मृतितन्ने वरुं द्रुतम् ।तद्वस्त्रं रण्टु विरलिन्नकलं तुम्पनीरतिल् ॥१५.४२॥तुल्सीनिरिलुं कूटिप्पिइञ्ञिट्टतिलञ्जसा ।गोघृतं काशुवट्टत्तिल्पकर्न्निट्टङ्कुटिक्कुक ॥१५.४३॥क्ष्वेलजालमशेषं पों मृतियुण्टेङ्किलप्पोए ।रोमकूपेषु वन्नीटुं सेविच्चोरौषधं नृणाम् ॥१५.४४॥एतल्समूलं चूर्ण्णिच्चु मुन्तिरिङ्ङयतुं पुनः ।पुराणमुलकुं व्योषं तार्क्ष्यचूर्ण्णवुमेन्निव ॥१५.४५॥समांशं पोटि वस्त्रत्तिलिट्टरिच्चिट्टेटुत्तुटन् ।संग्र्हेल्शृंगपात्रेषु विमलेषु भिषग्वरः ॥१५.४६॥विषार्त्तनागमिच्चीटिल्पिइञ्ञाशु मुयल्च्चेवि ।पात्रत्तिलाक्कि दष्टन्ए वामहस्ते कोटुक्कुक ॥१५.४७॥मएक्कै कोण्टु चूर्ण्णत्ते काशुवाट्टमतिल्क्षिपेल् ।तज्जलं कृष्णमायीटिल्मरिच्चीटुमसंशयम् ॥१५.४८॥अल्लाय्किलतु सेविच्चाल्क्षयिक्कुं क्ष्वेलवुं दृढम् ।तल्चूर्ण्णं कुअल्वेच्चिट्टु मूक्किलूतिक्करेउक ॥१५.४९॥मोहिच्चवनुणर्न्नीटुं इअङ्ङीतुं विषङ्ङलुम् ।अत्यन्तं शुद्धमेतत्तु देयं शुद्धाय केवलम् ॥१५.५०॥आनप्पिण्टि मयिल्प्पिलि कोइञ्ञिल्करलेकवुम् ।शुष्कमां गोमयं वेलयिवयेल्लामेटुत्तुटन् ॥१५.५१॥मूर्र्द्ध्विङ्कन्नु कीप्पोट्टेय्क्कुइवू नष्टमां विषम् ।अतु पिन्ने व्रणत्तिन्ए किञ्चिल्दूरे विनिक्षिपेल् ॥१५.५२॥देवतापीदयुं बालग्र्हपीद विषङ्ङलुम् ।यक्षगन्धर्व्वभूतादिबाधयुं तीर्न्नुपों दृढम् ॥१५.५३॥शुद्धवेलयिटिच्चिट्टु समूलं पिइवू जले ।तीम्मेल्वेच्चु कुउक्कीट्टु पाति वउकिलप्पोए ॥१५.५४॥विषसुप्तनुणर्न्नीटुं अल्लेङ्किल्जीवनिल्लयाम् ।एत्रयुं बुद्धिमुट्टीटिल्चेय्यामरुततेन्निये ॥१५.५५॥लेहाज्यतैलगुलिकयायतिनोक्केयुम् ।एकांशं वेलयुं कूट्टिक्कोल्वू समूलवुम् ॥१५.५६॥गुप्तमेतत्तु शास्त्रेषु विषाणां परमौषधम् ।गुरूपदेशतोज्ञात्वा तत्तल्कर्म्म समाचरेल् ॥१५.५७॥काञ्ञिरत्तिन्पअत्तिन्ए पश मर्द्दिच्चेटुत्तुटन् ।एशुनाल् वयिलत्ताक्कीट्टुणक्केणमतिल्पुनः ॥१५.५८॥वयम्पुं पेरुतां कायं मेत्तोन्निक्कन्दमेन्निव ।तूक्किप्पातियतिल्कूट्टि मर्द्दिप्पू दिवसत्रयम् ॥१५.५९॥तस्मिन्पुनः सोमनादिकायं नालोन्नु चेर्त्तुटन् ।चतुरक्कल्लितन्पालिल्मर्द्दिप्पू दिवसत्रयम् ॥१५.६०॥तेङ्ङात्तोण्डियिलाक्कीट्टु सूक्षिप्पू यत्नतः पुनः ।कय्यिन्मेल्तेचुकोण्टीटिलेल्ला सर्प्पं पिटिक्कलाम् ॥१५.६१॥इतु नस्यत्तिनुं नन्नु मोहवुं विषवुं केटुम् ।मर्द्दिच्चु कटिकोण्टेटं पिरट्टीटुवतिन्नुमाम् ॥१५.६२॥मुरिङ्ङवेर्मेल्त्तोलियुं वयम्पुं कायवुं पुनः ।त्र्यूषणं च तथा दुग्धी नीलीमूलवुमेन्निव ॥१५.६३॥काटितन्निलरच्चिट्टु कय्यिन्मेल्तेच्चु कोण्टत् ।पिटिच्चुकोण्टाल्पाम्पोन्नुं कटिच्चीटुकयिल्लिह ॥१५.६४॥पानलेपाञ्जनादिक्कुं नन्नेअं विषसङ्कटे ।धूपिच्चुकोल्कयतिनालेन्नालुं तीर्न्नुपों विषम् ॥१५.६५॥काञ्ञिरत्तिन्मुरट्टुण्टायतिन्मेलाश्रयिच्चेउम् ।करलेकमतिन्मूलं पेषिच्चिट्टु भुजङ्ङलिल् ॥१५.६६॥तेच्चुकोण्टु भुजंगत्ते पिटिच्चिट्टु कलिक्कलाम् ।कटिया वा पिलर्न्नीटा तथा नागङ्ङलोन्नुमे ॥१५.६७॥स्फोटिकामूलवुं दूर्व्वा रण्टुं कूट्टिच्चवच्चुटन् ।ऊतिक्कोल्कमुख्त्तेन्नाल्पाम्पोन्नुं वा पिलर्न्निटा ॥१५.६८॥व्योषवुं विषवेगत्तिन्वेरुं वायिलिरिक्किलो ।अवनेप्पाम्पु कटिया कटिच्चिटिल्विषं नहि ॥१५.६९॥अङ्कुरिच्चुयरप्पेट्ट कारस्करमतिन्कुरु ।इलपोक्कि क्करेचेर्त्तु पिटिच्चाल्कटिया फणि ॥१५.७०॥उरुक्को वलयो तीर्त्तिट्टतिलाक्कि धरिय्क्किलुम् ।विषभीति वरा नूनं पिष्ट्वा तेप्पू विषापहम् ॥१५.७१॥वेल्लं तट्टातङ्कुरिच्चु निल्क्कुन्न मूरुवल्लि तन् ।मूलं पोरिच्चुकाट्टीटिल्पाञ्ञुपों सर्प्पमोक्केयुम् ॥१५.७२॥विलद्वारत्तिलिट्टेच्चालतिल्पाम्पु क्टन्निटा ।अम्मरुन्नु कोटुत्तीटिल्स्तंभिच्चीटुं भुजंगमम् ॥१५.७३॥अतुपेषिच्चु तेच्चालुं कुटिच्चीटुकिलुं तथा ।विषपीदकलेल्लां पों क्षिप्रमौषधवीर्य्यतः ॥१५.७४॥चतुरक्कल्लि तन्मूलं वटक्कोट्टाश्रयिच्चत् ।धृत्वा कर्क्कटमासत्तिल्सूर्य्यवारे+ अयसा विना ॥१५.७५॥धरिच्चु कोण्ताल्सर्प्पादि काकोलङ्ङलकप्पेटा ।चित्रनाल् पनमेलित्तिल् पइच्चिट्टु धरिक्किलुम् ॥१५.७६॥एतन्मर्द्दिच्चु तेच्चालुं कुटिच्चीटुकिलुं पुनः ।क्ष्वेलमेल्लां ओइञ्ञीटुं दष्टानां क्षिप्रमेव च ॥१५.७७॥कुन्नमक्कियुटे मूलं शस्त्रं कूटातेटुत्तुटन् ।अंगुलीयत्तिलाक्कीट्टु विरल्मेलिट्टु कोण्टत् ॥१५.७८॥चविट्टीटुकिलुं तावल्कटिच्चीटा भुजंगमम् ।वेलुत्तिरिक्कुं कूमुल्लिन्मूलं कोण्टन्नु काट्टुक ॥१५.७९॥कटत्तीटुकिलुं तद्वल्गमिच्चीटा भुजंगमम् ।पोरिच्चिट्टञ्जलीकरं पालिल्प्पेषिच्चु कोण्टत् ॥१५.८०॥कय्यिल्वेच्चतु काट्टीटिल्वरुं चारत्तु पाम्पुकल् ।काटियिल्त्रुटि पेषिच्चु तलिच्चाल्पाम्पु पों द्रुतम् ॥१५.८१॥उल्लियुं कप्पल्मुलकुं कायवुं नारकत्तिल ।कूट्टिप्पुकच्चाल्पाम्पेल्लां मओरेटत्तु पाञ्ञु पोअम् ॥१५.८२॥इति ज्योत्स्निका चिकित्सायां सर्व्वमहाचिकित्साधिकारः N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP