विषवैद्यं - सर्व्वमहाचिकित्साधिकारं

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


उइतूक्कियुटे मूलं पलं नाल्पतु कोल्लुक ।
वेल्लं टङ्ङइयोरोन्नु कण्टु कोल्वू पलत्तिन् ॥१५.१॥

कषायं वेच्चरिच्चीट्टु नालोन्नायालतिल्पुनः ।
नाइ नल्लेण्णयुं कूट्टि कुउक्कु मृदुवह्नियिल् ॥१५.२॥

कषायं वेच्च वे तन्ने कल्क्कत्तिन्नुं कलक्कुक ।
पाकं सूक्षिच्चरिच्चिट्टु संग्रहिप्पू प्रयत्नतः ॥१५.३॥

तांबूलत्तिल्पिरट्टीट्टु विषार्त्तन्तिन्नुकोल्लुकिल् ।
नानाविषङ्ङलुं तीरुं तल्क्षणादेव निर्ण्णयम् ॥१५.४॥

मयूरशिकह्युं बर्हिबर्हवुं तुणितन्निले ।
एरिक्किन्पज्जियुं कूट्टि तिरियाक्कित्तेरच्चत् ॥१५.५॥

इतिल्मुक्किक्कोउत्तीट्टु पुकप्पू रण्टु मूक्किलुम् ।
वायिलुं कूटेयेन्नाकिल्क्षयिक्कुं विषमोक्केयुम् ॥१५.६॥

दन्तक्षतसमीपत्ते रोमराशि पोरिच्चुटन् ।
तोट्टुतेच्चीटिलुं क्ष्वेलं तीर्न्नुपोमप्रयासतः ॥१५.७॥

दार्व्वी फलत्रयं तुम्प प्रसूनं बकुलास्थियुम् ।
अरच्चु तुणियिल्तेच्चिट्टतिनाल्मषि वेच्चुटन् ॥१५.८॥

एउतू कण्णिलेन्नालुं गुणं तन्ने विषामये ।
एतत्तु वस्त्रशकलं नस्यमस्मिन्विषापहम् ॥१५.९॥

रसमिन्तुप्पु पोङ्कारं कण्टामृगविषाणवुम् ।
कायं शिरीषनिर्य्यासं निर्व्विषं करलेकवुम् ॥१५.१०॥

समं नारङ्ङनीर्र्तन्निलरच्चु दिवसत्रयम् ।
मुरिङ्ङतन्नुटे मूलं पुअन्तोलु कलञ्ञुटन् ॥१५.११॥

अटुक्कटुक्कल्कोत्तिक्कोण्टतिन्मेल्तेच्चु कोण्टित् ।
एरुक्कुनूलिनाल्बन्धिच्चटुप्पेअत्तु तूक्कुक ॥१५.१२॥

धूमं केमं पिटिच्चालङ्ङेटुत्तिट्टतु सादरम् ।
चुरण्टिक्कोण्टतेल्लामे किञ्चिल्तोलोटु कूटवे ॥१५.१३॥

सूक्ष्ममायिप्पोटिच्चिट्टु संग्रहेल्स्वच्छभाजने ।
दष्टन्मोहिच्चिटुन्नाकिल्पणत्तूक्कमेटुत्तत् ॥१५.१४॥

रण्टु कण्णिलुमिट्टेप्पू तुल्यमायिप्पकुत्तत् ।
रण्टु नाइक चेल्लुम्पोल् कश्मलं पोयुणर्न्निटुम् ॥१५.१५॥

उष्णिच्चु वेदनप्पेट्टु जले वीआनोरुम्पेटुम् ।
पिटिच्चु वेय्प्पू यामार्द्धं चेन्नालुष्णं शमिच्चिटुम् ॥१५.१६॥

नस्यं चेय्तीटिलुं शीघ्रमुणरुं विषमोहितन् ।
तथा पानं तथा लेपं करोतु निखिले विषे ॥१५.१७॥

सद्यस्वस्थोभवेद्दष्टन्चूर्ण्णराजप्रभावतः ।
एतच्चुर्ण्णं गुरोर्ल्लब्धमवाच्यं यस्य कस्यचिल् ॥१५.१८॥

सिद्धौषधप्रयोगं (ओन्न्) ।
शिरश्छित्वा हत्वा द्विमुखभुजगं कुत्रचिदमुं
पिधायाधस्सम्यङ्ङ्मृदुतरमृदारक्ष्यमनिशम् ।
चिरातीते धृत्वामृदमपि च तामस्थिसहितां
ततः पिष्ट्वा लेपप्रमुखविधिना नश्यतिगरम् ॥१५.१९॥

(भाषा)
इरुत्तलप्पाम्पेयटिच्चु कोन्निट्टतच्चु वेय्प्पू मणलिट्टु मूटि ।
तन्मांसचर्म्मङ्ङलतोक्कवे तान्द्र्विच्चुपों कालमेटुत्तु कोल्लू ॥१५.२०॥

तदस्थियुं मण्णुमतोक्केयोप्पं
पोटिच्चु सूक्षिच्चोरु वेणुपात्रे ।
विषप्पेटुन्नेरमरच्चुकिञ्चिल्
तलोटुकेन्नालुटने विषं पोम् ॥१५.२१॥

(रण्ट्)
चतुरश्रमतायिट्टङ्ङरयोलं कुइक्कणम् ।
अतिल्काञ्ञिरवृक्षत्तोलुं पत्रङ्ङलुं समम् ॥१५.२२॥

इटिच्चिट्टु निकत्तीट्टु मण्णु कोण्टाशु मूटुक ।
तल्पक्वङ्ङल् पिइञ्ञुल्ल रसं मर्द्दिच्चु कोण्टत् ॥१५.२३॥

मीते पकर्न्नु दिवसमेउचेन्नाल्शुभे दिने ।
वेलुत्त वेलतन्बीजं नटुकोण्टु ननक्कुक ॥१५.२४॥

नालु कोणत्तुमोरोरो काञ्ञिरक्कुइयिट्टुटन् ।
कोटिनूल्कोण्टु चुएणं दर्भकोण्टुं यथाक्रमम् ॥१५.२५॥

दिनं तोउमतर्च्चिप्पू जपिप्पू जलवुं पुनः ।
दीपवुं वेच्चु कोल्लेणं सन्ध्ययिङ्कल्दिनं प्रति ॥१५.२६॥

पूवुं कायुं निअच्चायालतिन्नधिकवीर्य्यवुम् ।
जीवनुं कूटेयुण्टायीतेन्नुं चिन्तिच्चु कोल्लुक ॥१५.२७॥

एकभोजनवुं चेय्तु शुद्धमायिद्दिनत्रय्म् ।
नालांदिवसमुत्थाय पुष्पं तण्डुलमेन्निव ॥१५.२८॥

अर्च्चिच्चतु वलं वेच्चु कूप्पिनिन्नु जपिच्चुटन् ।
पोरिच्चेटुत्तिट्टतिनाल्प्रयोगं पलतुण्टिह ॥१५.२९॥

अरच्चु गुलिकीकृत्य समूलं तुलसीजले ।
कुन्निप्रमाणं सेविप्पू निश्शेष विषनाशनम् ॥१५.३०॥

रोमकूपेषु सर्व्वंगं चोरक्कण्किलतिन्निह ।
एरुमच्चणकनीरिल्समूलं कण्टरच्चत् ॥१५.३१॥

सर्व्वंगं लेपनं चेय्वू कुटिप्पिप्पू नृके+अपि वा ।
रक्तदूष्यङ्ङलेल्लां पों तीरुं काकोलवुं द्रुतम् ॥१५.३२॥

कर्ण्णङ्ङलूटे रक्तङ्ङलुटने वन्नतेङ्किलो ।
नालुनाइकचेल्लुम्पोल् विषमिक्कुमतोर्क्कणम् ॥१५.३३॥

गोमूत्रत्तिलरच्चिट्टु दंशिच्चेटं पिरट्टुक ।
प्रस्रवत्तिल्तथा नस्यं चेय्तुकोल्कतु नन्निह ॥१५.३४॥

तथा वेइलनीर्तन्निल्तअच्चञ्जनमाचरेल् ।
कणिन्ननक्कमिल्लाञ्ञाल्शिवने गति निर्ण्णयम् ॥१५.३५॥

मनश्शिलयतुं व्योषवुं शुद्धवेलयुम् ।
तुल्यं कूट्टियरक्केणं कल्लितन्पालतिच्चिरम् ॥१५.३६॥

चतुरक्कल्लितन्पालिलेरुक्किन्पालिलुं तथा ।
तांबूलनीरिलुं पिष्ट्वा तुणियिल्तेच्चुकोल्लुक ॥१५.३७॥

ओरोररवु चेल्लुम्पोल् उणक्किक्कोण्टतरक्कणम् ।
उणक्कमेन्नुल्लतो पिन्ने वेयिलत्तरुतेतुमे ॥१५.३८॥

तुणिये तिरियाक्कीट्टङुणक्किक्कोण्टु संग्रहेल् ।
दष्टन्नु मोहमुण्टाकिल्तिरि कत्तिच्चु नेय्यतिल् ॥१५.३९॥

मूक्किल्पुक करेईटू एउवट्टमतङ्ङिने ।
कुअल्वेच्चूति नन्नायि मूक्कु रण्टुं पिटिक्कुक ॥१५.४०॥

अप्पोल् कण्णु मिइच्चीटुं मिइयाय्किल्वरुं मृति ।
विषवुं पुकयुं दंशे काणां जीवनिरिक्किलो ॥१५.४१॥

देहं कृष्णमतायीटिल्मृतितन्ने वरुं द्रुतम् ।
तद्वस्त्रं रण्टु विरलिन्नकलं तुम्पनीरतिल् ॥१५.४२॥

तुल्सीनिरिलुं कूटिप्पिइञ्ञिट्टतिलञ्जसा ।
गोघृतं काशुवट्टत्तिल्पकर्न्निट्टङ्कुटिक्कुक ॥१५.४३॥

क्ष्वेलजालमशेषं पों मृतियुण्टेङ्किलप्पोए ।
रोमकूपेषु वन्नीटुं सेविच्चोरौषधं नृणाम् ॥१५.४४॥

एतल्समूलं चूर्ण्णिच्चु मुन्तिरिङ्ङयतुं पुनः ।
पुराणमुलकुं व्योषं तार्क्ष्यचूर्ण्णवुमेन्निव ॥१५.४५॥

समांशं पोटि वस्त्रत्तिलिट्टरिच्चिट्टेटुत्तुटन् ।
संग्र्हेल्शृंगपात्रेषु विमलेषु भिषग्वरः ॥१५.४६॥

विषार्त्तनागमिच्चीटिल्पिइञ्ञाशु मुयल्च्चेवि ।
पात्रत्तिलाक्कि दष्टन्ए वामहस्ते कोटुक्कुक ॥१५.४७॥

मएक्कै कोण्टु चूर्ण्णत्ते काशुवाट्टमतिल्क्षिपेल् ।
तज्जलं कृष्णमायीटिल्मरिच्चीटुमसंशयम् ॥१५.४८॥

अल्लाय्किलतु सेविच्चाल्क्षयिक्कुं क्ष्वेलवुं दृढम् ।
तल्चूर्ण्णं कुअल्वेच्चिट्टु मूक्किलूतिक्करेउक ॥१५.४९॥

मोहिच्चवनुणर्न्नीटुं इअङ्ङीतुं विषङ्ङलुम् ।
अत्यन्तं शुद्धमेतत्तु देयं शुद्धाय केवलम् ॥१५.५०॥

आनप्पिण्टि मयिल्प्पिलि कोइञ्ञिल्करलेकवुम् ।
शुष्कमां गोमयं वेलयिवयेल्लामेटुत्तुटन् ॥१५.५१॥

मूर्र्द्ध्विङ्कन्नु कीप्पोट्टेय्क्कुइवू नष्टमां विषम् ।
अतु पिन्ने व्रणत्तिन्ए किञ्चिल्दूरे विनिक्षिपेल् ॥१५.५२॥

देवतापीदयुं बालग्र्हपीद विषङ्ङलुम् ।
यक्षगन्धर्व्वभूतादिबाधयुं तीर्न्नुपों दृढम् ॥१५.५३॥

शुद्धवेलयिटिच्चिट्टु समूलं पिइवू जले ।
तीम्मेल्वेच्चु कुउक्कीट्टु पाति वउकिलप्पोए ॥१५.५४॥

विषसुप्तनुणर्न्नीटुं अल्लेङ्किल्जीवनिल्लयाम् ।
एत्रयुं बुद्धिमुट्टीटिल्चेय्यामरुततेन्निये ॥१५.५५॥

लेहाज्यतैलगुलिकयायतिनोक्केयुम् ।
एकांशं वेलयुं कूट्टिक्कोल्वू समूलवुम् ॥१५.५६॥

गुप्तमेतत्तु शास्त्रेषु विषाणां परमौषधम् ।
गुरूपदेशतोज्ञात्वा तत्तल्कर्म्म समाचरेल् ॥१५.५७॥

काञ्ञिरत्तिन्पअत्तिन्ए पश मर्द्दिच्चेटुत्तुटन् ।
एशुनाल् वयिलत्ताक्कीट्टुणक्केणमतिल्पुनः ॥१५.५८॥

वयम्पुं पेरुतां कायं मेत्तोन्निक्कन्दमेन्निव ।
तूक्किप्पातियतिल्कूट्टि मर्द्दिप्पू दिवसत्रयम् ॥१५.५९॥

तस्मिन्पुनः सोमनादिकायं नालोन्नु चेर्त्तुटन् ।
चतुरक्कल्लितन्पालिल्मर्द्दिप्पू दिवसत्रयम् ॥१५.६०॥

तेङ्ङात्तोण्डियिलाक्कीट्टु सूक्षिप्पू यत्नतः पुनः ।
कय्यिन्मेल्तेचुकोण्टीटिलेल्ला सर्प्पं पिटिक्कलाम् ॥१५.६१॥

इतु नस्यत्तिनुं नन्नु मोहवुं विषवुं केटुम् ।
मर्द्दिच्चु कटिकोण्टेटं पिरट्टीटुवतिन्नुमाम् ॥१५.६२॥

मुरिङ्ङवेर्मेल्त्तोलियुं वयम्पुं कायवुं पुनः ।
त्र्यूषणं च तथा दुग्धी नीलीमूलवुमेन्निव ॥१५.६३॥

काटितन्निलरच्चिट्टु कय्यिन्मेल्तेच्चु कोण्टत् ।
पिटिच्चुकोण्टाल्पाम्पोन्नुं कटिच्चीटुकयिल्लिह ॥१५.६४॥

पानलेपाञ्जनादिक्कुं नन्नेअं विषसङ्कटे ।
धूपिच्चुकोल्कयतिनालेन्नालुं तीर्न्नुपों विषम् ॥१५.६५॥

काञ्ञिरत्तिन्मुरट्टुण्टायतिन्मेलाश्रयिच्चेउम् ।
करलेकमतिन्मूलं पेषिच्चिट्टु भुजङ्ङलिल् ॥१५.६६॥

तेच्चुकोण्टु भुजंगत्ते पिटिच्चिट्टु कलिक्कलाम् ।
कटिया वा पिलर्न्नीटा तथा नागङ्ङलोन्नुमे ॥१५.६७॥

स्फोटिकामूलवुं दूर्व्वा रण्टुं कूट्टिच्चवच्चुटन् ।
ऊतिक्कोल्कमुख्त्तेन्नाल्पाम्पोन्नुं वा पिलर्न्निटा ॥१५.६८॥

व्योषवुं विषवेगत्तिन्वेरुं वायिलिरिक्किलो ।
अवनेप्पाम्पु कटिया कटिच्चिटिल्विषं नहि ॥१५.६९॥

अङ्कुरिच्चुयरप्पेट्ट कारस्करमतिन्कुरु ।
इलपोक्कि क्करेचेर्त्तु पिटिच्चाल्कटिया फणि ॥१५.७०॥

उरुक्को वलयो तीर्त्तिट्टतिलाक्कि धरिय्क्किलुम् ।
विषभीति वरा नूनं पिष्ट्वा तेप्पू विषापहम् ॥१५.७१॥

वेल्लं तट्टातङ्कुरिच्चु निल्क्कुन्न मूरुवल्लि तन् ।
मूलं पोरिच्चुकाट्टीटिल्पाञ्ञुपों सर्प्पमोक्केयुम् ॥१५.७२॥

विलद्वारत्तिलिट्टेच्चालतिल्पाम्पु क्टन्निटा ।
अम्मरुन्नु कोटुत्तीटिल्स्तंभिच्चीटुं भुजंगमम् ॥१५.७३॥

अतुपेषिच्चु तेच्चालुं कुटिच्चीटुकिलुं तथा ।
विषपीदकलेल्लां पों क्षिप्रमौषधवीर्य्यतः ॥१५.७४॥

चतुरक्कल्लि तन्मूलं वटक्कोट्टाश्रयिच्चत् ।
धृत्वा कर्क्कटमासत्तिल्सूर्य्यवारे+ अयसा विना ॥१५.७५॥

धरिच्चु कोण्ताल्सर्प्पादि काकोलङ्ङलकप्पेटा ।
चित्रनाल् पनमेलित्तिल् पइच्चिट्टु धरिक्किलुम् ॥१५.७६॥

एतन्मर्द्दिच्चु तेच्चालुं कुटिच्चीटुकिलुं पुनः ।
क्ष्वेलमेल्लां ओइञ्ञीटुं दष्टानां क्षिप्रमेव च ॥१५.७७॥

कुन्नमक्कियुटे मूलं शस्त्रं कूटातेटुत्तुटन् ।
अंगुलीयत्तिलाक्कीट्टु विरल्मेलिट्टु कोण्टत् ॥१५.७८॥

चविट्टीटुकिलुं तावल्कटिच्चीटा भुजंगमम् ।
वेलुत्तिरिक्कुं कूमुल्लिन्मूलं कोण्टन्नु काट्टुक ॥१५.७९॥

कटत्तीटुकिलुं तद्वल्गमिच्चीटा भुजंगमम् ।
पोरिच्चिट्टञ्जलीकरं पालिल्प्पेषिच्चु कोण्टत् ॥१५.८०॥

कय्यिल्वेच्चतु काट्टीटिल्वरुं चारत्तु पाम्पुकल् ।
काटियिल्त्रुटि पेषिच्चु तलिच्चाल्पाम्पु पों द्रुतम् ॥१५.८१॥

उल्लियुं कप्पल्मुलकुं कायवुं नारकत्तिल ।
कूट्टिप्पुकच्चाल्पाम्पेल्लां मओरेटत्तु पाञ्ञु पोअम् ॥१५.८२॥


इति ज्योत्स्निका चिकित्सायां सर्व्वमहाचिकित्साधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP