विषवैद्यं - लक्षणं

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


तरिप्पुं वीक्कवुं चूटुं चोरिच्चिल्कनवुं व्रणे ।
उण्टेङ्किल्विषमुल्लोन्नतिल्लयेङ्किल्विषं नहि ॥३.१॥

मेलेल्लां कनवुं पारं रोमकम्पं च निद्रयुम् ।
अंगसादवुमुण्टाकिल्व्यापिच्चू विषमेङ्ङुमे ॥३.२॥

दर्व्वीकरन्कटिच्चीटिल्कŸउक्कुं व्रणमेŸŸअवुम् ।
रूक्षवुं पारमेŸईटुं शुष्कमायुं वरुं तथा ॥३.३॥

व्रणत्तिल्वीकवुं चूटुं पीतमाकिय वर्ण्णवुम् ।
काणां मण्डलियाकुन्न पाम्पु दंशिच्चतेङ्किलो ॥३.४॥

तथा वेलुत्तुवीङ्ङीटुं को×उत्तुल्लोरु चोरयुम् ।
शीतवुं कूटेयुण्टाकुं विषे राजिलसंभवे ॥३.५॥

सङ्करन्कटिवायाकिल्लक्षणं मिश्रमाय्वरुम् ।
कराली मकरी कालरात्री च यमदूतिका ॥३.६॥

इच्चोन्न नालुपल्लिन्नुं विषवृद्धि यथाक्रमम् ।
मुम्पिल्(ल्?)चोन्नतिटत्तेप्पल्लथ रण्टु वलत्तुमाम् ॥३.७॥

करालिप्पल्तŸअच्चीटिल्गोष्पादाङ्कितमां व्रणम् ।
कालागरुसमं गन्धं विषवुं स्वल्पमाय्वरुम् ॥३.८॥

मकरिप्पल्लुतन्पुण्णु कुलविल्लोटु तुल्यमाम् ।
घ्राणं कु×अम्पुपोलाकुं विषवुं नीक्कलां द्रुतम् ॥३.९॥

पुल्लिन्पादत्तिनोटोक्कुं कालरात्रियुते व्रणम् ।
गन्धवुं चन्दनं पोले पणिप्पेट्टु विषं केटुम् ॥३.१०॥

यमदूति पतिच्चीटिल्वीक्कवुं क्षीरगन्धवुम् ।
नीलिच्च चोरयुं काणां साध्यमल्लतु नीक्कुवान् ॥३.११॥

वर्षशीतोष्णकालत्तुं तथा बाल्यादिमून्निलुम् ।
मूर्खादिमून्नु पाम्पिन्नङ्ङेŸŸमुण्टां विषं तुलोम् ॥३.१२॥

ऋत्वाराद्य्न्तकालत्तङ्ङे×ए×उदिवसं क्रमाल् ।
ऋतुसन्धियतां कालमेŸŸअमुण्टां(अं) तदा विषम् ॥३.१३॥

पूर्व्वाह्ने बलवान्बालो म्द्ध्याह्ने च तथा युवा ।
वृद्धनाकिय पाम्पिन्नङ्ङपराह्ने बलं विधुः ॥३.१४॥

रात्रियिङ्कलुमीवण्णं कण्टुकोल्व्वू बलङ्ङले ।
सङ्करन्नु सदा कालं बलमुण्टु विषत्तिन्† ॥३.१५॥

एŸŸअं वेगेन व्यापिक्कुं रूक्षमायुं वरुं तथा ।
वातकोपमतुण्टाकुं नल्ल पाम्पिन्विषत्तिन्† ॥३.१६॥

उष्णिच्चु पित्तकोपत्तोटेŸŸअं वीक्कवुमङ्ङिने ।
सङ्कटं पलतुण्टाकुं मण्डलीनां विषत्तिन्† ॥३.१७॥

देहे शीतवुमत्यर्त्थं कफत्तिन्Ÿएविकारवुम् ।
राजिलत्तिन्विषत्तिन्नु पारं दारुणमाय्वरुम् ॥३.१८॥

एल्लदोषवुमोन्निच्चु सन्निपातप्रकोपवुम् ।
कूटेयुण्टाय्वरुं पिन्नेस्सङ्करन्Ÿए विषत्तिन्† ॥३.१९॥

दृष्टियुं मुखवुं वाक्कुं देहत्तिन्Ÿए तलर्च्चयुम् ।
मŸŸउं पल विकारङ्ङलेल्लां सूक्षिच्चु कोल्लणम् ॥३.२०॥

विषङ्ङल्क्कोक्केयुं पारं गतिभेदमतोर्क्कणम् ।
पुलितोट्टोरु पालिन्Ÿए विकारङ्ङल् कणक्केयाम् ॥३.२१॥

कटिपेट्ट प्रदेषत्तु निल्क्कुं मात्राषतं विषम् ।
अविटन्नुटने पिन्ने वायुवोटु कलर्न्नत्† ॥३.२२॥

नेŸŸइमेल्चेन्नुव्यापिक्कुं पिन्ने कण्णिल्परन्निटुम् ।
अविटन्नु मुखत्तेल्लां परक्कुं पिन्ने नादियिल् ॥३.२३॥

एल्लां कटन्नु व्यापिच्चिट्टविटन्नु पुनः क्रमाल् ।
धातुक्कलिल्कटन्नीटुं पानीये तैलबिन्दुवल् ॥३.२४॥

ओरुधातुवतिङ्कन्नङ्ङन्न्यधातुवतिल्क्रमाल् ।
कटन्नुचेल्लुन्नतिनु चोल्लुन्नू evegaऽमेन्निह ॥३.२५॥

चर्म्मरक्तं तथा मांसं मेदस्सुं पुनरस्थियुम् ।
मज्ज शुक्लवुमीवण्णमे×उधातुक्कलुं क्रमाल् ॥३.२६॥

अन्तरान्तरमायिट्टु वसिक्कुं सर्व्वदेहिनाम् ।
ओरो विकारभेदङ्ङल् विषं कोण्टिवये×इनुम् ॥३.२७॥

उण्टाय्वरुं क्षणं कोण्टु नोक्किक्कण्टवयोक्केयुम् ।
इन्नधातुविलुल्प्पुक्कू विषमेन्नŸइवू भिषक्† ॥३.२८॥

विषं चर्म्मत्तिल्निल्क्कुम्पोलुण्टाकुं रोमहर्षणम् ।
रक्तत्तिङ्कलतायीटिल्वियर्क्कुं देहमेŸŸवुम् ॥३.२९॥

निŸअप्पकर्च्चयुं कूटे काणां मांसत्तिलेत्तुकिल् ।
मेदस्सिङ्कल्कटक्कुम्पोल् छर्द्दियुं विŸअयुं वरुम् ॥३.३०॥

अस्थियिल्कण्णुकाणातां क×उत्तुं कु×अयुं पुनः ।
एक्किट्टं दीर्घनिश्वासं रण्टुं मज्जयिलेत्तुकिल् ॥३.३१॥

मोहवुं मृतियुं शुक्ले विषं चेर्न्नाल्वरुं द्रुतम् ।
कटिकोण्तप्पो×एत्तन्ने मोहिच्चू दष्टनेङ्किलो ॥३.३२॥

उल्लटङ्ङियिरिप्पुण्टु जीवनेन्नुपदेशमाम् ।
कूटेक्कूटे वियर्त्तीटुं जाल्यवुं कम्पवुं वरुम् ॥३.३३॥

तलरुं सन्धिकल् पिन्ने वरण्टीटुं मुखं तुलोम् ।
दीर्घनिश्वासवुं काणां वियर्क्कुं देहमेŸŸअवुम् ॥३.३४॥

नेञ्ञु नोन्तु कनत्तीटुं विभ्रमं चित्तनेत्रयोः ।
छर्द्दिक्कुं कफपित्तङ्ङल् नीलिक्कुं नखदन्तवुम् ॥३.३५॥

जिह्वाधरङ्ङलुं पारं कŸउक्कुं कफवुं वरुम् ।
पŸअयुं मूक्किलेक्कूटे कटक्काण्णु चुवन्निटुम् ॥३.३६॥

पुण्णुं चुवन्नु नीलिच्चु वट्टमाय्† वीङ्ङुमेŸŸअवुम् ।
हस्तद्वन्दतले कक्षे चेविक्की×इलुमङ्ङिने ॥३.३७॥

वेण्णीŸइट्टु तिरुम्मीटिल्काणां दन्तक्षतङ्ङले ।
नानाविकृतिकल् मŸŸउं कूटेक्कूटे वरुं द्रुतम् ॥३.३८॥

ईवण्णमेल्लां काणुम्पोल् समीपिच्चु विनाशवुम् ।
मलमूत्रमो×इञ्ञप्पोल् जीवन्काणातिरिक्किलो ॥३.३९॥

यत्नङ्ङल् वेण्टा पिन्नोन्नुं मरणं तन्ने निश्चयम् ।
नेŸŸइकीरीटुकिल्चोर काणाते तानिरिक्किलुम् ॥३.४०॥

चुरुङ्ङिक्कृष्णमायिट्टु काण्किलुं नीरुकोण्टुटन् ।
ननच्चालविटे रोमं पŸŸइत्तन्नेयिरिय्क्किलुम् ॥३.४१॥

वेल्लत्तिलिट्टाल्ता×आते पोङ्ङि नीर्मेलिरिय्क्किलुम् ।
कोलेटुत्तु तोटय्क्कोन्नु कोट्टियाल्पिणराय्किलुम् ॥३.४२॥

गुदनेत्रङ्ङलुं वायुं विकसिच्चिट्टिरिय्क्किलुम् ।
दृष्टितन्मणिकल् रण्टुं नट्टु नेरेयिरिय्क्किलुम् ॥३.४३॥

दष्टकन्नुल्लिल्निन्नाशु विट्टू जीवनतोर्क्कणं
इत्थं चोल्लिय लक्षणङ्ङलखिलं
चिन्तिच्चु कण्टिट्टुटन्
तीर्क्कां क्ष्वेलमतेन्नु काण्किलवने
रक्षिय्क्क मन्त्रौषधैः
साधिक्कात्ततिनाशु चेन्नु नितरां
यत्नङ्ङल् चेय्तीटोला
भाषिच्चीटुवर्तन्नेयङ्ङनुदिनं
मŸŸइल्लतोन्ने फलम् ॥३.४४॥


इति ज्योत्स्निकाचिकित्सायां लक्षणाधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP