विषवैद्यं - मण्डलिचिकित्सारंभं

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


श्वेतः कष्ट्श्च कुटिलो महान्भूयस्तथा भ्रमः ।
सूचीस्तीक्ष्णश्च कृष्णश्च पिशाचो हेम एव च ॥६.१॥

विसर्प्पः पीतनेत्राख्यो रागः कुंभश्च शोणितः
शोफश्चैवं प्रसिद्धास्युर्भुवि षोडशघोणसाः ॥६.२॥

इङ्ङिने पतिनाŸउल्ल मण्डलिय्क्कोक्कयुं क्रमाल् ।
वेŸइट्टु चोल्लीट्टुण्टल्लो लक्षणङ्ङल् चिकित्सयुम् ॥६.३॥

अव सूक्षिच्चŸइञ्ञीटानेत्रयुं पणियुण्टिह ।
एन्नुवच्चतिनोन्नायिच्चोन्नतुण्टतु चोल्लुवन् ॥६.४॥

नीलिकामूलमाहृत्य पिष्त्वा कोष्णांबुना पिबेल् ।
तदेव लेपयेद्दंशे मण्डलीनां विषक्षयम् ॥६.५॥

करञ्जमूलं तन्मेलेत्तोलि पिष्त्वा प्रलेपयेल् ।
कुटिप्पू घोणसानां च विषं नश्यति तल्क्षणाल् ॥६.६॥

चन्दनं शीततोयेन कुटिप्पू विषशान्तये ।
नीर्प्पाŸअकत्तिन्वेर्मेल्त्तोल्पिष्त्वा पीत्वा विषं हरेल् ॥६.७॥

तथा पातिरिमूलं च कुटिप्पू लेपयेच्च तल् ।
काकोलजालं हरति शशाङ्कस्तिमिरं यथा ॥६.८॥

तथा वेङ्कारवेर्मेल्त्तोल्कुटिच्चालुं विषं केटुम् ।
अवल्प्पोरि वचा शीतं कुटिच्चालुं तथैव च ॥६.९॥

अरच्चु तेप्पू पुण्णिङ्कल्मूलं कारस्करस्य च ।
घोणसानां विषं तीरुं शारिबा वचयुं तथा ॥६.१०॥

मधुकं चन्दनं नल्ल रामच्चं सममायुटन् ।
नस्यपानादि चेय्तीटिलो×इयुं विषमञ्जसा ॥६.११॥

कार्त्तोट्टिकरलेकङ्ङल् कुटिच्चाल्गरमाशु पोम् ।
पुनर्न्नवार्क्कमूलङ्ङल् लिप्त्वा पीत्वा विषं जयेल् ॥६.१२॥

लोद्ध्रशीतनिशायुग्म सरलार्क्कास्सविल्वकाः ।
मञ्जिष्ठापाटलीमूलसमेताः क्ष्वेलशान्तये ॥६.१३॥

तकरं चन्दनं कोट्टं मधुकोशीरशारिबाः ।
तुल्यांशपानाल्काकोलं हरेल्लेपादिना तथा ॥६.१४॥

निंबनीलीकरञ्जानां मूलं पिष्ट्वा तु पाययेल् ।
शीघ्रं विषङ्ङलेल्लां पों लेपनादियतिन्नुमाम् ॥६.१५॥

पेरुङ्कुरुम्पयुं पाटक्कि×अङ्ङुं सैन्धवं वचा ।
सेविप्पू लेपनं चेय्वू दष्टो नष्टविषो भवेल् ॥६.१६॥

कुप्पमञ्ञलिलच्चाŸŸइल्चुक्कुं मुलकुमुल्लियुम् ।
कलर्न्नु नस्यं चेय्तालङ्ङुणरुं विषमूर्छितन् ॥६.१७॥

इरञ्ञिक्कुरुवुं कायं स्तन्ये नस्यं तथैव च ।
इन्तुप्पुं व्योषवुं कूट्टि नस्यं चेय्तालुमङ्ङिने ॥६.१८॥

वयम्पुं मुलकुं कूट्टि तुम्पनीरिल्कलर्न्नत्† ।
नस्यं चेय्तालुणर्न्नीटुं विषसुप्तकनञ्जसा ॥६.१९॥

कŸउत्ततुलसीशिग्रुपत्रङ्ङल्क्कुल्ल नीरतिल् ।
सैन्धवं मुलकुं कूट्टि नस्यं मोहविनाषनम् ॥६.२०॥

इन्द्रवल्लीरसे चुक्कुं विषवेगं च सैन्धवम् ।
उल्लियुं कूट्टि नस्यंकोण्टुणरुं विषमोहितन् ॥६.२१॥

तुम्पयुं तुलसीपत्रं मुलकुं कुट्टियुं तथा ।
नोच्चितुम्पयतिन्तोये मरिचं कूट्टि नस्यमाम् ॥६.२२॥

इरञ्ञिक्कुरुवुं चुक्कुं मुलकुं लशुनं समम् ।
स्वात्मतोयेन नस्यं कोण्टुणरुं मोहितन्द्रुतम् ॥६.२३॥

शिरीषबीजं मरिचं पिष्त्वा वेŸŸइलनीरतिल् ।
ए×उतू कण्णिलेन्नालुमुणरुं क्ष्वेलमोहितन् ॥६.२४॥

पुराणमरिचं तन्ने पोरुमेन्निह केचन ।
तुल्सीपत्रतोयत्तिलेरिञ्ञिक्कुरुवञ्जयेल् ॥६.२५॥

इन्तुप्पुं तोरयुं कूट्टीट्टे×उतां कण्णिलञ्जनम् ।
व्योषं तन्ने त×अच्चीट्टुमे×उताम्ञ्जनं दृशोः ॥६.२६॥

चित्तभ्रमं वरुन्नेरं रामच्चं चन्दनं पिबेल् ।
प्रस्रवं मञ्ञलिच्चीटिलुङ्ङिन्तोल्कोष्णवारियिल् ॥६.२७॥

पनियुण्टाकिलन्नेरं पुलिवेर्पालिलुं तथा ।
फलत्रयं कुटिक्केणं छर्द्दियुण्टाकिलप्पो×ए ॥६.२८॥

उष्णिच्चिट्टुवलञ्ञीटिल्रामच्चमिरुवेलियुम् ।
तेप्पू चन्दनवुं कूट्टिस्सर्व्वांगं विषदष्टने ॥६.२९॥

चोर छर्द्दिक्किलन्नेरं पालिल्वेपील पाययेल् ।
कदंबत्तोल्कुटिक्केणं तदा रक्तं सरिच्चिटिल् ॥६.३०॥

नानासन्धुक्कलिल्पारं तलर्च्चयुलवाकिलो ।
पुनर्न्नवं कुटिक्केणं कोष्णवारियतिल्पुनः ॥६.३१॥

जठरं वीर्त्तुपोयीटिल्सैन्धवं त्र्यूषणं तथा ।
दहिक्किल्कदलीकन्दतोयवुं क्षीरवुं पिबेल् ॥६.३२॥

मालतीपत्रतोयत्तिल्तैल्वुं चेर्त्तुपाययेल् ।
चोर तुप्पून्नतेल्लां पों मूक्किलूटे वरुन्नतुम् ॥६.३३॥

रोमकूपेषु सर्व्वांगं चोरकाण्किलतिन्निह ।
शिग्रुमूलं नुŸउक्किक्कोण्टोट्टिलिट्टुवŸउत्तत्† ॥६.३४॥

पोटिच्चु पोटियाक्कीट्टु करटेल्लां कलञ्ञुटण् ।
पशुविन्नेय्यिल्मेलिच्चु सर्व्वांगं परिमर्द्दयेल् ॥६.३५॥

मलमूत्रङ्ङल् पोकाते सङ्कटं वरिकिल्तदा ।
पिप्पल्येलत्तरि रण्टुं नालिकेरोदके पिबेल् ॥६.३६॥

कोष्णतोये कुटिच्चालुं मलमूत्रमो×इञ्ञुपोम् ।
इवकोण्टुदरे धार नितरां चेय्किलुं तथा ॥६.३७॥

मूषिकाणां मलं नल्ल वेल्लरिक्कुरुवेनिव ।
अरच्चुनाभियिन्की×ए पुरट्टीटुकिलुं तथा ॥६.३८॥

पŸइच्चरप्पू मणलि नाभिक्की×ए तलोटुक ।
करुनोच्चियुटे वेरुं मूत्रदोषे प्रलेपयेल् ॥६.३९॥

नन्नाŸइ चन्दनं नल्ल मधुकं मून्नुमोप्पमाय्† ।
कषायं वेच्चु सेविप्पू किञ्चिन्मधुसितायुतम् ॥६.४०॥

रक्तदूष्यङ्ङलेल्लां पों तथा कुट्चमूलवुम् ।
क्षीरेण क्षीरिवृक्षाणां कषायं ससिताकणम् ॥६.४१॥

सेविच्चाल्मण्डलिक्ष्वेलरक्तदूष्यं केटुं द्रुतम् ।
तथा मञ्जट्टि नन्नाŸइ पचिच्चुल्ल कषायवुम् ॥६.४२॥

तिरुतालियुटे पत्रं पिष्त्वा वेण्णयुमायत्† ।
चालिच्चु तलयिल्तेच्चाल्केटुं रक्तस्रवं तदा ॥६.४३॥

वेण्णयुं तयिरुं तेनुं कोट्टं त्रिकटु सैन्धवम् ।
गृहधूमं च मञ्जट्टिप्पोटियुं मरमञ्ञलुम् ॥६.४४॥

इच्चोन्नतेल्लामोन्निच्चु कूट्टिच्चालिच्चुकोण्टथ ।
सर्व्वंगं तेच्चु मर्द्दिप्पु मण्डलिक्ष्वेलमाशु पोम् ॥६.४५॥

रक्तमण्डलिदष्टन्नु विशेषिच्चुं शुभप्रदम् ।
पालिल्पचिच्चरच्चिट्टु नेल्लित्तोलियतिल्पुनः ॥६.४६॥

मुस्ताचन्दनवुं चेर्त्तु नेŸŸइमेल्तेच्चुकोल्लुक ।
नेŸŸइनोवुटने तीरुं जठरं पुकयुन्नतुम् ॥६.४७॥

नेत्ररोगं भविच्चीटिलतुं तीर्न्निटुमञ्जसा ।
चोल्लुवन्विषवीक्कङ्ङल् पोक्कुवानौषधङ्ङले ॥६.४८॥

पुनर्न्नवं मुरिङ्ङेटे मूलवुं वाकमूलवुम् ।
अमुक्कुरमतुं कूट्टीट्टरच्चिट्टु पुरट्टुक ॥६.४९॥

अम्पा×अत्तोलियुं तद्वल्वुङ्ङिन्ते तोलियुं पुनः ।
तिन्त्रिणित्तोलि माविन्Ÿए तोलियुं करलेकवुम् ॥६.५०॥

वयम्पुं पाटतन्वेरुं मञ्ञलेन्निवयोक्केयुम् ।
काटितन्निलरच्चिट्टु तेच्चाल्वीक्कमो×इञ्ञुपोम् ॥६.५१॥

उन्मत्तिक्का तुरन्निट्टु कुरु पाति कलञ्जतिल् ।
कुŸअञ्ञोन्नुप्पुमिट्टिट्टु काटि वी×त्ति वेतुम्पुक ॥६.५२॥

अरच्छुवीक्कमुल्लेटत्तोक्केत्तोट्टु पुरट्टुकिल् ।
ंअण्ड्लीविषवीक्कङ्ङलेल्लां पोय्मŸअयुं द्रुतम् ॥६.५३॥

कोट्टं तकरवुं नल्ल रामच्चं चन्दनं तथा ।
मधुकं शारिबामूलमेल्लां तुल्यमरच्चुटन् ॥६.५४॥

तोट्टुतेच्चाल्केटुं वीक्कं कुटिच्चाअल्विषवुं केटुम् ।
नस्यत्तिन्नुं गुणं तन्ने मूर्द्धाविङ्कलुमामत्† ॥६.५५॥

तमि×आम येरिक्किन्Ÿए मूलवुं विषवेगवुम् ।
ञेरिञ्ञिल्पाटतन्मूलं वयम्पुं चन्दनं निशा ॥६.५६॥

अघोरि उङ्ङिन्तोलियुं तुल्यमायिवयोक्केयुम् ।
काटितन्निलरच्चिट्टु तेच्चाल्वीकमो×इञ्ञुपोम् ॥६.५७॥

इन्तुप्पुं पशुविन्नेय्युं कूट्टिप्पुण्णिल्तलोटुक ।
वीकवुं चूटुमन्नोवुमो×इञ्ञीटुमशेषवुम् ॥६.५८॥

मृणालं दशपुष्पं च वेम्पाटयमृतुं निशा ।
दीर्घवृन्तकरञ्जत्वक्तथा शिग्रुशिरीषयोः ॥६.५९॥

पुनर्न्नवं वचा भूयश्चन्दनं शारिबा कणा ।
पत्थ्या दार्व्वी शंभुमूलपाठामेघरवं तथा ॥६.६०॥

उशीरममरीमूलं मधुकं शरपुं खवुम् ।
तुल्यं काटियतिल्पिष्त्वा तेप्पू वीक्कमो×इञ्ञुपोम् ॥६.६१॥

मार्ज्जारवन्दिनीपत्रं करुवेप्पिन्Ÿए पत्रवुम् ।
वेलिप्परुत्तियिलयुं तथा मार्त्ताण्डपत्रवुम् ॥६.६२॥

तिन्त्रिण्युम्मत्तपत्रं च कार्त्तोट्टियुटे पत्रवुम् ।
शिग्रुपत्रवुमोप्पिच्चु काटिनीरिलरच्चुटन् ॥६.६३॥

योजिप्पिच्चतिनोटोप्पमेरुमच्चाणकं पुनः ।
कूट्टिच्चालिच्चु रण्टायिट्टंशिच्चु कि×इ केट्टुक ॥६.६४॥

मण्पात्रत्तिलाक्कीट्टु काटि वी×त्तिप्पतŸŸउक ।
गोमूत्रत्तिल्पचिच्चालुं वेण्टतिल्लेन्नु केचन ॥६.६५॥

अटच्चु पुक पोकाते पाकं चेय्तिट्टेटुत्तुटन् ।
किञ्चिल्चूटोटे तटवू वीक्कमुल्लेटमोक्केयुम् ॥६.६६॥

पारिच्च वीक्कमायीटिल्तटवू मून्नुनेरवुम् ।
आज्यं तोट्टु पुरट्टीट्टु काच्चिक्कोल्केन्नु केचन ॥६.६७॥

इवयेल्लामिटिच्चिट्टु पि×इञ्ञुल्ल जलं पुनः ।
काच्चिक्कवोष्णमाकुम्पोल् धार चेय्तीटिलुं गुणम् ॥६.६८॥

इच्चोन्नतेल्लां पेषिच्चु पिरट्टीटुकिलुं तथा ।
वीक्कमेल्लामो×इञ्ञीटुमेŸए नल्लू कि×इक्रिया ॥६.६९॥

चोल्लां मण्डलितन्Ÿए वीक्कमुटने नीङ्ङुन्न सिद्धौषधं
वुङ्ङिन्Ÿए तोलोटवल्प्पोरी पुलिदलं पाटक्कि×अङ्ङुं वचा ।
कोञ्ञाणिन्तोलि काञ्ञिरत्तिलुलवां पुल्लुण्णि नल्च्चन्दनं
पिन्नेच्चारु को×इञ्ञिल्वेरमरिवेर्नेन्मेनिवाकत्तोलि ॥६.७०॥

पश्चात्तत्र क×अञ्चिवेर×अकिनोटाकाशतार्क्ष्यन्पुनः
चेर्न्नीटुं मलर्पच्चमञ्ञल् दशपुष्पत्तोटु व्रीहिक्करि
नल्लोरीश्व्रमूलिवेरतिनियुं
चोल्लां मुरिङ्ङात्तोलि
एन्नित्यादि समेन काटिसलिले
पिष्त्व व्रणे लेपयेल् ॥६.७१॥

शिग्रु पुनर्न्नव मञ्ञल् वयम्पुं
चन्दनपाटयोटीश्वरमूलि
यष्टिशिरीषञरिञ्ञिलुमोप्पं
तेय्क्किलुटन्विषवीक्कमटङ्ङुम् ॥६.७२॥

मातृघाति वचा शंभुमूलियुं चन्दनं निशा ।
वुङ्ङुं रामच्चवुं पिष्ट्व तेप्पू वीक्कमो×इञ्ञुपोम् ॥६.७३॥

शुद्धतोये त×अच्चिट्टु कलक्कीट्टथ चन्दनम् ।
धारयिट्टालो×इञ्ञीटुं विषवैषम्यमोक्कयुम् ॥६.७४॥

काक्कत्तोण्टि कुरुच्चूलि शतमूलीटे मूलवुम् ।
कटितन्निलिटिच्चिट्टिट्टतिनाल्धार चेय्यणम् ॥६.७५॥

विषवुं वीक्कवुं पिन्ने नोवुं चूटुम×अल्च्चयुम् ।
तोदं वेदन इत्यादियेल्लां पों धारयाल्दृढम् ॥६.७६॥

वीक्कं पारमतायीटिल्तूक्कुधार क×इक्कणम् ।
तूक्कुं पात्रत्तिलिट्टेच्चाल्गुणं निंबदलं तुलोम् ॥६.७७॥

कारस्करत्तिन्पुल्लुण्णि चन्दनं शतमूलियुम् ।
कŸŸआ×अनीरुं कूश्माण्डलता एरण्डपत्रवुम् ॥६.७८॥

ओप्पिच्चु तोये चेर्त्तिट्टु धारचेय्वू निरन्तरम् ।
उटनेचेय्तु कोण्तीटिल्पोल्लुकिल्ल विषक्षतम् ॥६.७९॥

शोफत्तिन्नुं गुणं तन्ने विषं पोवतिनुं तथा ।
उष्णिच्चिट्टुलवाकुन्न सङ्कटं पलतुं केटुम् ॥६.८०॥

नाल्पामरङ्ङलोप्पिच्चु कषायं वेच्चेटुत्तुटन् ।
दूर्व्वारसमतुं पिन्ने कदलीकन्दतोयवुम् ॥६.८१॥

एल्लां तुल्यं कलर्न्निट्टु कुŸउक्कू तीम्मल्वेच्चत्† ।
नालोन्नु कुŸउकुन्नेरमतिल्चन्दनवुं पुनः ॥६.८२॥

अश्वगन्धमतुं नन्नायरच्चिट्टु कलक्कणम् ।
मन्दाग्नियाल्कुŸउक्कीट्टु शर्क्करप्पाकमाकियाल् ॥६.८३॥

वाङ्ङिक्कोण्टोरु पात्रत्तिलाक्कित्तोट्टु पुरट्टुक ।
विषवुं वीक्कवुं तीरुं नोवुं दाहमतुं केटुम् ॥६.८४॥

व्रणप्पेट्टुवतेन्नाकिलतिन्Ÿए विषमङ्ङलुम् ।
दुष्टुमेल्लमो×इञ्ञीटुं पोल्लावतिनुं गुणम् ॥६.८५॥

एकनायकवेर्मेल्त्तोल्तन्ने वेल्लं कूटातरच्चुटन् ।
किन्ञ्चिल्कृष्णमतुं कूट्टिप्पुरट्टू व्रणनाशनम् ॥६.८६॥

अतुतन्ने वŸउत्तीट्टु पोटियाक्कियेटुत्तुटन् ।
पुण्णिलिट्टिट्टमर्त्तीटिलुटने पों तदा व्रणम् ॥६.८७॥

काञ्ञिरत्तिन्मेलुण्ताकुं पुल्लुण्णियुटे पत्रवुम् ।
तथामोतिरवल्लीटे पत्रवुं कोण्टुवन्नुटन् ॥६.८८॥

ओरोमुŸअमिटिच्चिट्टु पि×इवू नीरिलिट्टत्† ।
तीम्मल्वच्चुकुŸउक्कीट्टु शर्क्करप्पाकमाकियाल् ॥६.८९॥

मुत्ताŸइमलरिन्चूर्ण्णमिट्टिलक्केणमञ्जसा ।
तोट्टुतोट्टु पुरट्टीट्टु मण्डलिप्पुण्णिनोक्कयुम् ॥६.९०॥

दुष्टरक्तङ्ङलुं नीरुं केटुमेल्लामकन्नु पोम् ।
दुर्ग्गन्धमेŸŸअमुण्टाकुमेन्नाद्दोषङ्ङलाशुपोम् ॥६.९१॥

पिन्नेप्पुण् वरलानुल्ल प्रयोगं चेय्तुकोल्लुक ।
एन्नल्कल चोŸइञ्ञीट्टु पोट्टुकिल्लोरुनालुमे ॥६.९२॥

पुराणनालिकेराज्यं नाना×इयतु काच्चुवान् ।
दूर्व्वारसं नाल्मटङ्ङु कल्क्कं मधुकमेव च ॥६.९३॥

काच्चिप्पाकत्तिल्वाङ्ङीट्टु धारचेय्वू व्रणे पुनः ।
वर्त्तियुं कूटेयिट्टेच्चाल्मण्डलिप्पुण्णुपों द्रुतम् ॥६.९४॥

ब्रह्मियुं दूर्व्वयुं कूटेप्पि×इञ्ञुल्लोरु नीरतिल् ।
प×अतायुल्ल तेङ्ङनै काच्चू कल्क्कस्य मञ्ञलुम् ॥६.९५॥

नाल्पामरत्तोल्मधुकं व्योषवुं मलयोल्भवम् ।
तेच्चिवेरुमतोप्पिच्चु कूटिक्काच्चियरच्चत्† ॥६.९६॥

तुलिच्चुकोल्वू पुण्णिङ्कल्धारयुं विषनाशनम् ।
तल्कल्क्कं परिमर्द्दिच्चु पुरट्टिक्कोल्कयुं गुणम् ॥६.९७॥

ञट्टाञटुङ्ङयुं दूर्व्वा चेŸउतां कटलाटियुम् ।
मुरुक्किन्पत्रवुं पच्चमञ्ञलुं कोण्टिटिच्चुटन् ॥६.९८॥

पि×इञ्ञुण्टायतोयत्तिल्तेङ्ङानैपाकमाचरेल् ।
कल्क्कत्तिन्नु वयम्पेकनायकं मरमञ्ञलुम् ॥६.९९॥

चेŸŸइवेर्पाटतन्मूलमुŸइतूक्कि कटुत्रयम् ।
मञ्जिष्ठा चन्दनं श्यामा समांशं चेर्त्तुकोण्टिव ॥६.१००॥

वेन्तेटुत्तु व्रणे धार चेय्वू क्ष्वेलक्षतं केटुम् ।
एकनायक वेर्मेल्त्तोल्कषायं वेच्चेटुत्ततिल् ॥६.१०१॥

नालोन्नु नेय्युं चेर्त्तिट्टु शनैर्म्मन्दाग्निना पचेल् ।
कषायनीरोटोप्पिच्चु कŸउकक्कुल्लनीरतुम् ॥६.१०२॥

जातिपत्ररसं पाति पाति नारङ्ङनीरतुम् ।
चेर्त्तुकोल्लुक कल्क्कत्तिन्नत्र पूर्व्वोक्तमूलवुम् ॥६.१०३॥

काच्चिवाङ्ङिप्पुरट्टिक्कोल्काशु तीरुं विषव्रणम् ।
तथा पङ्†क्ति प्रसूनङ्ङल् पि×इञ्ञुण्टाय नीरिलुम् ॥६.१०४॥

काच्चिक्कोल्लां तत्र कल्क्कं काञ्ञिरत्तिन्Ÿए पल्लवम् ।
नन्मञ्ञलपि वेम्पाटुं ताम्पूलं यष्टि शारिबा ॥६.१०५॥

अघोरि नीलिकामूलं वचा चन्दनयुग्मवुम् ।
कूट्टि वेन्तु निषिञ्चेत्तद्† व्रणशोधनरोपणम् ॥६.१०६॥

इतिन्Ÿए कल्क्कवुं नन्नु पेषिच्चिट्टुपुरट्टुवान् ।
पारन्तिवैरीमूलङ्ङल् नाल्पामरतिन्तोलि ॥६.१०७॥

पलमोरोन्नितेल्लामङ्ङाŸइटङ्ङ×इ नीरतिल् ।
कषायं वेच्चेटुत्तिट्टु नालोन्नायालतिल्पुनः ॥६.१०८॥

नाना×इ नालिकेराज्यं प×अतायतु चेर्त्तुटन् ।
पाकं चेय्वू तत्र पिन्ने चेŸउनारङ्ङनीरतुम् ॥६.१०९॥

पिच्चकत्तिलतन्नीरुं रण्टुमोरोरिटङ्ङ×इ ।
दूर्व्वारसं तु तैलार्द्धं कूट्टिक्कोल्कयतिल्पुनः ॥६.११०॥

स्फोटिका ब्रह्मि पुल्लाञ्ञि पर्प्पटं किंशुकच्छदम् ।
सिन्धुस्नायी पच्चमञ्ञल् पेच्चुरत्तिन्Ÿए पत्रवुम् ॥६.१११॥

तुल्यं कण्टु पि×इञ्ञुल्ल वेल्लवुं रण्टिटङ्ङ×इ ।
चेर्त्तु कोण्टिह कल्क्कत्तिन्नश्वगन्धं नतं वचा ॥६.११२॥

पाठा हरिद्रायुग्मं च चन्दनं विषवेगवुम् ।
त्रिफला रोहिणी श्यामा मधुकं त्र्यूषणं जटा ॥६.११३॥

नाल्प्पामरत्तोल्पुल्लाञ्ञिक्कायुं वेŸŸइलयेन्निव ।
ओरो वेल्लिप्पणत्तूक्कमेल्लां पेषिच्चुकोण्टतिल् ॥६.११४॥

योजिच्चु काच्चिक्कोल्लेणमथ कर्प्पूरवुं पुनः ।
तुरिशुं कृष्णमिम्मून्नुं तूक्कं मञ्चाटियोटिट ॥६.११५॥

अक्षबीजं क×अञ्चोन्नु मर्द्दयित्वा तु योजयेल् ।
क्रमाल्सूक्षिच्चुकोण्टेवं पचेन्मन्दाग्निना भिषक्† ॥६.११६॥

पाकत्तिङ्कलरच्चिट्टु होमिप्पू दीप्तवह्नियिल् ।
होमशेषमतां तैलं गुरुवन्दनपूर्व्वकम् ॥६.११७॥

तोट्टुकोण्टु जपिच्चिट्टु धारचेय्वू विषक्षते ।
दुष्टरक्तजलस्रावदुर्ग्गन्धविषमादियुम् ॥६.११८॥

व्रणवुं तत्समीपत्तिन्नुण्टाकुं चोŸइयेन्निव ।
एल्लां शमिच्चुपों शीघ्रं नादिकूच्चुन्नतुं तथा ॥६.११९॥

मण्दलिप्पुण्णिन्नत्यर्त्थं नन्नु मŸŸउल्ल पुण्णिनुम् ।
कल्क्कं तन्ने व्रणं तीर्प्पान्पोरुं पिष्त्वा पिरट्टुकिल् ॥६.१२०॥

epAranthyAdhiऽयतामेतत्तैलं मुख्यं व्रणापहम् ।
आतुरन्Ÿए शरीरत्तिल्दोषवैषम्यमोर्त्तुटन् ॥६.१२१॥

युक्तदिव्यौषधैरेव व्यन्तिराहिविषं हरेल्
पूव्वाङ्कुŸउन्तल मुयल्च्चेवि विष्णुदूर्व्वा ॥६.१२२?॥

कय्युन्न्यु×इञ्ञ तिरुतालि निलप्पना च
मुक्कुŸŸइयुं चेŸउवुला दशपुष्पनाममेल्लामŸइञ्ञतिनु
वन्दन चेय्क नित्यम् ॥ज्स्६.१२३?॥


इति ज्योत्स्निका चिकित्सायां मण्डलिचिकित्साधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP